Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāśūropākhyāne saṅkalpacikitsā nāma sargaḥ |
saptatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
ityākarṇya tadā tatra rātrāvālapanaṃ tayoḥ |
ahaṃ raghukulākāśaśaśāṅka raghunandana || 1 ||
[Analyze grammar]

patitaḥ khātkadambāgre pattrapuṣpalatākule |
tūṣṇīṃ nirvṛṣṭimūkātmā śṛṅgāgra iva toyadaḥ || 2 ||
[Analyze grammar]

apaśyaṃ tatra dāśūraṃ śūraṃ indriyanigrahe |
pareṇa tapasā yuktaṃ tejaseva hutāśanam || 3 ||
[Analyze grammar]

tejobhirdehaniṣkrāntaiḥ kāñcanīkṛtabhūruhaiḥ |
tāpayantaṃ pradeśaṃ taṃ bhuvanaṃ bhāskaraṃ yathā || 4 ||
[Analyze grammar]

māmathālokya samprāptaṃ dāśūro'rghyasaparyayā |
vitīrṇaviṣṭaraṃ pattre parayā paryapūjayat || 5 ||
[Analyze grammar]

tataḥ kurvan kathāstena saha dāśūrabhāsvatā |
tāstattanayasambaddhāḥ saṃsārottāraṇakṣamāḥ || 6 ||
[Analyze grammar]

dṛṣṭavāṃstamahaṃ vṛkṣaṃ korakotkaṭakoṭaram |
smiteneva sphuṭaradaṃ śvasanasphuritacchadam || 7 ||
[Analyze grammar]

dāśūrasyecchayā sarvairapatadbhirmṛgadvijaiḥ |
sevyamānaṃ vanamiva latāmaṇḍapamaṇḍitam || 8 ||
[Analyze grammar]

latākoṭitaṭabhrāntaiścamarairindusundaraiḥ |
śubhrābhrakhaṇḍanikaraiśśarannabha ivāvṛtam || 9 ||
[Analyze grammar]

prāleyakaṇapaddhatyā muktāvalyābhyalaṅkṛtam |
sarvāvayavamevācchapuṣpapūraiḥ prapūritam || 10 ||
[Analyze grammar]

svareṇucandanālepaiḥ samālabdhamakhaṇḍitam |
svacchadābhogavipularaktāmbarapariṣkṛtam || 11 ||
[Analyze grammar]

vivāhāyeva veṣeṇa puṣpabhārādihāriṇā |
latāṅganānuṣaktena nāgareṇa kṛtodyamam || 12 ||
[Analyze grammar]

sunibaddhajaṭākāralatāmaṇḍalamaṇḍitam |
mañjarībhiḥ patākābhiryuktaṃ puramivotsave || 13 ||
[Analyze grammar]

mṛgakaṇḍūyanadhvastapuṣpadhūlividhūsaram |
protsāritopāntavanaṃ vṛkṣamallamivotthitam || 14 ||
[Analyze grammar]

barhibhiḥ kusumodvāntaparāgaparipāṭalaiḥ |
nikṣepakṣiptasandhyābhrabālasālamivācalaiḥ || 15 ||
[Analyze grammar]

pravālāruṇahastena śītalacchāyaśāyinā |
madhunā ghūrṇamānena prāleyotpulakatviṣā || 16 ||
[Analyze grammar]

nīrandhrapuṣpapūreṇa ghūrṇitena vanānilaiḥ |
nidrālukuṭmaladṛśā stabakastanadhāriṇā || 17 ||
[Analyze grammar]

puṣpajālarajaḥpuñjakuṅkumāruṇavāsasā |
latāvitānanilayavātāyananiṣaṅgiṇā || 18 ||
[Analyze grammar]

navapuṣpalatādolālīlayālasalāsinā |
āpādamastakaprāntaṃ sasamastalatālayam || 19 ||
[Analyze grammar]

vṛndena vanadevīnāṃ kokilālāpaśālinā |
sandigdhamañjarījālamalinetreṇa hāsinā || 20 ||
[Analyze grammar]

avaśyāyopaśamitaratikhedairmadālasaiḥ |
puṣpadhūlisamārabdhairālabdhairnibiḍaṃ mithaḥ || 21 ||
[Analyze grammar]

puṣpāntarāntaḥpuragaiḥ kimapi praṇayocitam |
dhvanadbhirabhitaḥ svacchaṃ mattāliyugalairvṛtam || 22 ||
[Analyze grammar]

kānanopāntanagarīghuṅghumākarṇanecchayā |
kṣaṇamutkarṇamāśāntacārucarvaṇaṭāṅkṛtaiḥ || 23 ||
[Analyze grammar]

kṣaṇaṃ dalāśriviśrāntamugdhamugdhaśirastayā |
paśyadbhirindvaṃśukacajjalāmarṇavamekhalām || 24 ||
[Analyze grammar]

vanasthalīnāṃ tanayairnayairmūrtimivāsthitaiḥ |
suptaiḥ pattrapuṭeṣvantarmṛgaiśśāralatāntaram || 25 ||
[Analyze grammar]

nīḍaśvasatsuviśvastasuptasārbhakapakṣiṇam |
pākacyutaphalopāntavṛttalambikamaṇḍalam || 26 ||
[Analyze grammar]

sandigdhamūkabhramaraṃ guccheṣvabjākṣasūtrakaiḥ |
śyāmalīkṛtaparyantaṃ nīlaiḥ pallavamaṇḍalaiḥ || 27 ||
[Analyze grammar]

sugandhitāśeṣavanaṃ puṣpameghīkṛtāmbudam |
dhūlīkadambaśabalaṃ phalārthivalitaṃ tale || 28 ||
[Analyze grammar]

bahunātra kimuktena na kiñcidapi vidyate |
pattraṃ tatra taroryatra noṣyate vā na bhujyate || 29 ||
[Analyze grammar]

pattre pattre mṛgāḥ suptā viśrāntāḥ sughane ghane |
kacche kacche khagā līnāstasya bhūruhabhūpateḥ || 30 ||
[Analyze grammar]

evaṃguṇaviśiṣṭaṃ taṃ mamālokayatastarum |
mahotsavena sadṛśī sā babhūva tamasvatī || 31 ||
[Analyze grammar]

tataḥ kathābhiranyābhiḥ sa tasya tanayo mayā |
vijñānālokaramyābhirnīto bodhaṃ paraṃ punaḥ || 32 ||
[Analyze grammar]

āvayostatra citrābhiḥ kathābhiritaretaram |
śarvarī sā vyatīyāya muhūrta iva kāntayoḥ || 33 ||
[Analyze grammar]

prātaḥ pratanutāṃ yāte dyugharmajalajālake |
khakānanāṅkurodgāre tārakānikare śanaiḥ || 34 ||
[Analyze grammar]

ākadambanabhobhāgamanuyātaṃ sutānvitam |
ahaṃ visarjya dāśūraṃ harācalanadīṃ gataḥ || 35 ||
[Analyze grammar]

tatrābhimatamāsādya snānametya nabhastalam |
praviśya khaṃ munīnāṃ ca madhyaṃ svasthamavasthitaḥ || 36 ||
[Analyze grammar]

dāśūrākhyāyikaiṣā te kathitā raghunandana |
jagataḥ pratibimbābhā satyākārāpyasanmayī || 37 ||
[Analyze grammar]

dāśūrākhyāyikaiveyamityetatkathitaṃ mayā |
tubhyaṃ rāghava ghorāghajagadrūpanirūpaṇe || 38 ||
[Analyze grammar]

tasmādavāstavīṃ tyaktvā vāstavīmapi rañjanām |
dāśūrasiddhāntadhiyā sadodāro bhavātmavān || 39 ||
[Analyze grammar]

anena gacchāmarasundaratvaṃ kadambadāśūrakathārathena |
āsādayiṣyasyacirātpuraṃ tadbhaviṣyasīśo bhuvaneṣu yena || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 37

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: