Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāśūropākhyāne dāśūravarapradānaṃ nāma sargaḥ |
ekatriṃśaḥ sargaḥ |
vasiṣṭhaḥ |
atha kānanamadhyasthaṃ cumbitāmbudamaṇḍalam |
madhyāhnakhinnasūryāśvasevitaskandhamaṇḍapam || 1 ||
[Analyze grammar]

mimānamiva dikkukṣīrdīrghairviṭapabāhubhiḥ |
ālokayantaṃ kakubho vikāsikusumekṣaṇaiḥ || 2 ||
[Analyze grammar]

vātāvalulitānalpabhramadbhramarakuntalam |
pramārjayantamāśānāṃ mukhaṃ pallavapāṇibhiḥ || 3 ||
[Analyze grammar]

kacchairurugulucchācchamañjarīpuñjapiñjaraiḥ |
āsyairiva satāmbūlairhasantamalimālitaiḥ || 4 ||
[Analyze grammar]

latāvilāsanollāsipuṣpakesaradhūlibhiḥ |
ābaddhamaṇḍalābhogaṃ pūrṇendumiva dīptibhiḥ || 5 ||
[Analyze grammar]

saṅkaṭaṃ viṭapāvalyā kuñjakūjaccakorayā |
gāyatkinnarayā siddhavīthyeva jagaduccayā || 6 ||
[Analyze grammar]

latāpīṭhopaviṣṭānāmadholambaiḥ kalāpinām |
kalāpaiśśobhitaṃ vyoma sendracāpairivāmbudaiḥ || 7 ||
[Analyze grammar]

magnonmagnaiḥ pratiskandhaṃ cāmarairbhāsitaṃ sitaiḥ |
cakorānugataiḥ pūrṇaiḥ saṃvatsaramivendubhiḥ || 8 ||
[Analyze grammar]

kapiñjalakalālāpaiḥ kalakokilakūjitaiḥ |
jīvajīvavirāvaiśca pragāyantamivorjitaiḥ || 9 ||
[Analyze grammar]

kādambakakadambaiśca kulāyakṛtakelibhiḥ |
svargakoṭaraviśrāntaiḥ siddhairjagadivāvṛtam || 10 ||
[Analyze grammar]

pravālāruṇahastābhiralinetrābhirāśritam |
apsarobhiriva svargaṃ mañjarībhiritastataḥ || 11 ||
[Analyze grammar]

sendracāpaṃ vilolena kusumotkarareṇunā |
mañjarīpiñjaraṃ śyāmaṃ vidyutvantamivāmbudam || 12 ||
[Analyze grammar]

sahasrabhujaśākhāḍhyaṃ pūritākāśakoṭaram |
viśvarūpamivonnṛttaṃ candrārkakṛtakuṇḍalam || 13 ||
[Analyze grammar]

tale niṣaṇṇanāgendraṃ vyomni tārāgaṇākulam |
latāpuṣpamayaṃ madhye bhūmaṇḍalamivāparam || 14 ||
[Analyze grammar]

pitāmahamivāśeṣaśailakānanaśākhinām |
phalapallavapuṣpāṇāṃ kośamekamivāvanau || 15 ||
[Analyze grammar]

dadhānaṃ kalikājālaṃ sthagitaṃ puṣpadhūlibhiḥ |
kaccheṣvarkakaracchannatārājālamivāmbaram || 16 ||
[Analyze grammar]

vilolavihagaiḥ skandhaiḥ kulāyakulasaṅkulaiḥ |
valitaṃ bhūtalaṃ lolalokairjanapadairiva || 17 ||
[Analyze grammar]

mañjarīsupatākāḍhyaṃ latāmaṇḍapamaṇḍitam |
puṣpamakkoladhavalaṃ puṣpaprakarapūritam || 18 ||
[Analyze grammar]

kūjaccakoracamaraśukakokilaśārikam |
ghanastabakasañchannakuharāgragavākṣakam || 19 ||
[Analyze grammar]

sañcaratpakṣijanataṃ madamantharakoṭaram |
sarvāsāṃ vanadevīnāmantaḥpuramivottamam || 20 ||
[Analyze grammar]

bruḍadbhṛṅgataraṅgaughaiḥ puṣpakesararāśibhiḥ |
rājamānaṃ patantībhiḥ saridbhiriva parvatam || 21 ||
[Analyze grammar]

bhramadbhiḥ puṣpapattraughairmandavātavilāsibhiḥ |
vardhamānairvṛtaskandhaṃ śubhrābhrairiva bhūdharam || 22 ||
[Analyze grammar]

mātaṅgaghaṭaghṛṣṭena jānustambhena pīṭhinā |
ābhoginā baddhapadaṃ taṭeneva mahācalam || 23 ||
[Analyze grammar]

vicitravarṇapakṣāṇāṃ skandhakoṭaracāriṇām |
vṛtaṃ khagānāṃ vṛndena bhūtānāmiva śṛṅgiṇam || 24 ||
[Analyze grammar]

stabakāṅgulijālena lolenābhinayakriyām |
diśantamiva vallīnāṃ pranṛttānāṃ vanānilaiḥ || 25 ||
[Analyze grammar]

kaścideva nirāśo me nārthī cāpaiti tuṣṭitaḥ |
nṛtyantamiva puṣpāḍhyairlatāvalayavalganaiḥ || 26 ||
[Analyze grammar]

latākāntaikakāntatvācchṛṅgārarasanirbharam |
kākalyeva pragāyantaṃ mattālijananissvanaiḥ || 27 ||
[Analyze grammar]

ārādunmuktakusumaṃ siddhānāṃ vyomacāriṇām |
svāgatānīva kurvāṇaṃ kokilālikulāravaiḥ || 28 ||
[Analyze grammar]

phalapuṣpalatollāsamaunnatyaṃ ca mahīruhām |
vihasantamivācchābhiḥ puṣpakuṭmaladīptibhiḥ || 29 ||
[Analyze grammar]

pārijātamivājetumūrdhvagaiḥ skandhamaṇḍalaiḥ |
vyomāntarabhidhāvantamalamuddhurakandharam || 30 ||
[Analyze grammar]

madhyabhāgasphuradbhṛṅgaiḥ stabakairghanapakṣmabhiḥ |
sahasrākṣatvamatulairjetumaindramivodyatam || 31 ||
[Analyze grammar]

kacatkusumagucchācchaphaṇāmaṇigaṇāvṛtam |
pātālādutthitaṃ śeṣamiva vyomadidṛkṣayā || 32 ||
[Analyze grammar]

rajasoddhūlitākāraṃ dvitīyamiva śaṅkaram |
chāyayā phalaśālinyā samastamuniśaṅkaram || 33 ||
[Analyze grammar]

nibiḍadalanibaddhabhittibhāgaiḥ kusumalatānavamaṇḍapairupetam |
puramiva gagane kadambavṛkṣaṃ khagakulanāgarasaṅkaṭaṃ dadarśa || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 31

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: