Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jagatsattāsattānirṇayayogopadeśo nāma sargaḥ |
triṃśaḥ sargaḥ |
vasiṣṭhaḥ |
kriyāviśeṣabahulā bhogaiśvaryahatāśayāḥ |
nāvekṣante yadā satyaṃ na paśyanti śaṭhāstadā || 1 ||
[Analyze grammar]

ye tu pāraṃ gatā buddherindriyairna vaśīkṛtāḥ |
ta etāṃ jāgatīṃ māyāṃ paśyanti karabilvavat || 2 ||
[Analyze grammar]

nanu tāṃ jāgatīṃ māyāṃ jīvo dṛṣṭvā vicāravān |
ahaṅkāramayīṃ āsthāṃ tyajatyahiriva tvacam || 3 ||
[Analyze grammar]

asaktatāṃ tato'bhyetya punarnāma na jāyate |
kṣetre'pi suciraṃ tiṣṭhadbījaṃ dagdhamivāgninā || 4 ||
[Analyze grammar]

ādhivyādhiparītāya prātarvādya vināśine |
prayatante śarīrāya hitamajñāstu nātmane || 5 ||
[Analyze grammar]

tvamapyajñavadajñasya śarīrasya samīhitam |
mā sampādaya duḥkhāya bhavātmaikaparāyaṇaḥ || 6 ||
[Analyze grammar]

rāmaḥ |
dāśūrākhyāyikeveyaṃ nāma saṃsāracakrikā |
kalpanāracitākārā vastuśūnyeti kiṃ prabho || 7 ||
[Analyze grammar]

vasiṣṭhaḥ |
jaganmāyāsvarūpasya varṇanāvyapadeśataḥ |
dāśūrākhyāyikāṃ rāma varṇyamānāṃ mayā śṛṇu || 8 ||
[Analyze grammar]

astyasminvasudhāpīṭhe vicitrakusumadrumaḥ |
magadhā nāma vikhyātaśśrīmāñjanapado mahān || 9 ||
[Analyze grammar]

kadambavanavistārī tālāvalitajaṅgalaḥ |
vicitravihagavyūhaḥ sarvāścaryamanoharaḥ || 10 ||
[Analyze grammar]

sasyasaṅkaṭasīmāntaḥ puropavanamaṇḍitaḥ |
kamalotpalakalhārapūrṇasarvasarittaṭaḥ || 11 ||
[Analyze grammar]

udyānadolāvilasallalanāgeyaghuṅghumī |
niśopabhuktakusumanīrandhraviśikhāvaniḥ || 12 ||
[Analyze grammar]

tatraikasmin giritaṭe karṇikārasamākule |
kadalīṣaṇḍanīrandhre nīpagulmavirājite || 13 ||
[Analyze grammar]

kūjaccakoracamare dhvanannirjharavāriṇi |
phullacūtalatājāle pragītakalakokile || 14 ||
[Analyze grammar]

pulindalīlālulite tālāvṛtanabhastale |
utphullapadminīśāre jīvajīvakajīvite || 15 ||
[Analyze grammar]

puṣpaughasphūrjadanile kesarāruṇadhūlini |
kāraṇḍavakṛtārāve saratsarasasārase || 16 ||
[Analyze grammar]

tasminnagavare puṇye vicitravihagadrume |
kaścitparamadharmātmā munirāsīnmahātapāḥ || 17 ||
[Analyze grammar]

dāśūranāmā mahatā tapoyogena saṃyutaḥ |
kadambapṛṣṭhavāstavyo vītarāgo mahāmatiḥ || 18 ||
[Analyze grammar]

rāmaḥ |
ṛṣistapasvī bhagavanvipine kena hetunā |
kathaṃ vāpyavasatpṛṣṭhe kadambasya mahātaroḥ || 19 ||
[Analyze grammar]

vasiṣṭhaḥ |
śaralometi vikhyātaḥ pitā tasya babhūva ha |
nāmnāpara iva brahmā tasminnevāvasadgirau || 20 ||
[Analyze grammar]

tasyāsāvekaputro'bhūtkaco devaguroriva |
tena sārdhaṃ sa putreṇa nītavāñjīvitaṃ vane || 21 ||
[Analyze grammar]

athāsau śaralomātra bhuktvā yugagaṇaṃ yayau |
tyaktadehaḥ surāgāraṃ tyaktanīḍaḥ khago yathā || 22 ||
[Analyze grammar]

eka eva vane tasmindāśūraḥ praruroda ha |
daśāpanītapitṛkaḥ karuṇaṃ kuraro yathā || 23 ||
[Analyze grammar]

mātāpitṛviyogena śokasantāpitāśayaḥ |
mlānimabhyāyayau nūnaṃ hemanta iva paṅkajam || 24 ||
[Analyze grammar]

bālo'sāvatha dīnātmā vanadevatayā vane |
itthamāśvāsito rāma tadādṛśyaśarīrayā || 25 ||
[Analyze grammar]

ṛṣiputra mahāprājña kimajña iva rodiṣi |
saṃsārasya na kasmāttvaṃ svarūpaṃ vetsi cañcalam || 26 ||
[Analyze grammar]

sarvadaivedṛśī sādho saṃsārī saṃsṛtiścalā |
jāyate jīvate paścādavaśyaṃ ca vinaśyati || 27 ||
[Analyze grammar]

yad yatkiñciddṛśordṛśyaṃ brahmādikamidaṃ mune |
gantavyastena sarveṇa vināśo nātra saṃśayaḥ || 28 ||
[Analyze grammar]

tadarthaṃ mā kṛthā vyarthaṃ viṣādaṃ maraṇe pituḥ |
avaśyabhāvyastamayo jātasyāharpateriva || 29 ||
[Analyze grammar]

aśarīrāmiti śrutvā giramāraktalocanaḥ |
dhairyamāsādayāmāsa śikhaṇḍī stanitādiva || 30 ||
[Analyze grammar]

utthāyāvaśyakaṃ kṛtvā pāścātyaṃ piturādṛtaḥ |
cakāra tapase buddhiṃ dṛḍhāmuttamasiddhaye || 31 ||
[Analyze grammar]

brāhmeṇa karmaṇā tasya vipine caratastapaḥ |
anantasaṅkalpamayaṃ śrotriyatvaṃ babhūva ha || 32 ||
[Analyze grammar]

ajñātajñeyabuddhestu suśrotriyatayā tayā |
na viśaśrāma ceto'sya pavitre'pi dharātale || 33 ||
[Analyze grammar]

kevalaṃ sarvamevedamapi śuddhaṃ dharātalam |
aśuddhamiva paśyan sa na reme kvacideva hi || 34 ||
[Analyze grammar]

atha saṅkalpayāmāsa svasaṅkalpanayaiva saḥ |
vṛkṣāgrameva saṃśuddhaṃ sthitiratrocitā mama || 35 ||
[Analyze grammar]

tadidānīṃ tapastapsye tapasā yena śākhiṣu |
khagavatsthitimāpnomi śākhāsu ca daleṣu ca || 36 ||
[Analyze grammar]

iti sañcintya sañjvālya hutāśamatibhāsvaram |
juhāva tasminprotkṛtya māṃsaṃ svaṃ skandhabhittitaḥ || 37 ||
[Analyze grammar]

atha gīrvāṇavṛndasya samagrā galabhittayaḥ |
manmukhasthena mā yāntu vipramāṃsena bhasmasāt || 38 ||
[Analyze grammar]

iti sañcintya bhagavān saptārcistasya dehavān |
puro babhūva dīptāṃśurdīptāṃśurvākpateriva || 39 ||
[Analyze grammar]

uvāca vacanaṃ vīrakumārābhimataṃ varam |
gṛhāṇa sthāpitaṃ sādho kośakośānmaṇiṃ yathā || 40 ||
[Analyze grammar]

ityuktavantamanalamarghapuṣpopaśobhinā |
sampūjya stutivādena prāha viprakumārakaḥ || 41 ||
[Analyze grammar]

bhagavanbhūtapūrṇāyā bhuvaḥ pāvanamaṅganam |
nāpnomi tena vṛkṣāṇāmupari sthitirastu me || 42 ||
[Analyze grammar]

ityukte muniputreṇa sarvadevamukhaṃ śikhī |
evamastu tamityuktvā jagāmāntardhimīśvaraḥ || 43 ||
[Analyze grammar]

tasminnantarhite deve kṣaṇātsāndhya ivāmbude |
pūrṇakāmaḥ kumāro'sāvāpūrṇendurivābabhau || 44 ||
[Analyze grammar]

adhigatābhimatānanamaṇḍaladyutijavena jahāsa sa tuṣṭimān |
śaśinamāptakalākulamambujaṃ vikasitaṃ ca sitaṃ smitaśobhinā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 30

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: