Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

yathābhūtārthāvabodhavyavahārayogopadeśo nāma sargaḥ |
ekonatriṃśaḥ sargaḥ |
rāmaḥ |
bhagavan sarvadharmajña vedavedāntapāraga |
āśvasta iva tiṣṭhāmi śuddhābhirbhavaduktibhiḥ || 1 ||
[Analyze grammar]

udārāṇi viraktāni peśalānyucitāni ca |
śrotuṃ tṛptiṃ na gacchāmi vacāṃsi vadatastava || 2 ||
[Analyze grammar]

jātyā rājasasāttvikyāḥ kathanāvasarāntare |
utpattirbhavatā proktā bhagavanpadmajanmanaḥ || 3 ||
[Analyze grammar]

atrāyaṃ mama sandeho mahātman hṛdi vartate |
sarvasaṃśayavicchedakārinnāśu taducyatām || 4 ||
[Analyze grammar]

kvacidabjātkvacidvyomnaḥ kvacidaṇḍātkvacijjalāt |
citrotpattiḥ kathaṃ proktā śāstre kamalajanmanaḥ || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
bahūni brahmalakṣyāṇi śaṅkarendraśatāni ca |
nārāyaṇasahasrāṇi samatītāni rāghava || 6 ||
[Analyze grammar]

adyānyeṣu vicitreṣu brahmāṇḍeṣu ca bhūriṣu |
nānācāravihārāṇi viharanti sahasraśaḥ || 7 ||
[Analyze grammar]

tulyakālamananteṣu kālāntarabhaveṣu ca |
jagatsu prodbhaviṣyanti bahūnyanyāni bhūriśaḥ || 8 ||
[Analyze grammar]

teṣāmabjodbhavādīnāṃ teṣvaṇḍeṣu divaukasām |
utpattayo mahābāho vicitrāḥ kathitā divi || 9 ||
[Analyze grammar]

kadācitsṛṣṭayaśśārvyaḥ kadācitpadmajodbhavāḥ |
kadācidapi vaiṣṇavyaḥ kadācinmuninirmitāḥ || 10 ||
[Analyze grammar]

kadācidabjajo brahmā kadācitsalilodbhavaḥ |
aṇḍodbhavaḥ kadācicca kadācijjāyate'mbarāt || 11 ||
[Analyze grammar]

kasmiṃścidaṇḍe tryakṣo'rkaḥ kasmiṃścidapi vāsavaḥ |
kasmiṃścitpuṇḍarīkākṣaḥ kasmiṃścittryakṣa eva hi || 12 ||
[Analyze grammar]

kasyāñcidbhūrabhūtsṛṣṭau nīrandhratarusaṅkaṭā |
kasyāñcinnaranīrandhrā kasyāñcidbhūdharāvṛtā || 13 ||
[Analyze grammar]

bhūrabhūnmṛṇmayī kācitkācidāsīddṛṣanmayī |
āsīddhemamayī kācitkācinmāṃsamayī tathā || 14 ||
[Analyze grammar]

ihaiva kānicittāni jagantyanyānyathānyathā |
anyo'nyaikaikalokāni nirvedhāṃsyapi kānicit || 15 ||
[Analyze grammar]

anantāni jagantyasminbrahmatattvamahāmbare |
ambhodhivīcivrajavannimajjantyudbhavanti ca || 16 ||
[Analyze grammar]

yathā taraṅgā jaladhau mṛgatṛṣṇā marau yathā |
kusumāni yathā cūte tathā viśvaśriyaḥ pare || 17 ||
[Analyze grammar]

bhānorgaṇayituṃ śakyā raśmiṣu trasareṇavaḥ |
ālolavapuṣo brahmatattve na jagatāṃ gaṇāḥ || 18 ||
[Analyze grammar]

yathā maṣakajālāni varṣāsvikṣuvanāliṣu |
utpatyotpatya naśyanti tathemā lokasṛṣṭayaḥ || 19 ||
[Analyze grammar]

na ca vijñāyate kasmātkālātprabhṛti cāgatāḥ |
nityāgamāpāyaparā etāḥ sargaparamparāḥ || 20 ||
[Analyze grammar]

anādimatyo'virataṃ prasphuranti taraṅgavat |
pūrvātpūrvaṃ kilābhūvaṃstataḥ pūrvataraṃ tathā || 21 ||
[Analyze grammar]

bhūtvā bhūtvā pralīyante surāsuranarādikāḥ |
sarittaraṅgabhaṅgyaitāḥ samastā bhūtajātayaḥ || 22 ||
[Analyze grammar]

yathedamaṇḍaṃ vairiñcaṃ tathā brahmāṇḍapaṅktayaḥ |
sahasraśaḥ parikṣīṇā nālikā vatsareṣviva || 23 ||
[Analyze grammar]

anyāḥ samprati vidyante vartamānaśarīrakāḥ |
pāre brahmapurasyāsya vitate brahmaṇaḥ pade || 24 ||
[Analyze grammar]

brahmaṇyanyā bhaviṣyanti bahvyo brahmapuraśriyaḥ |
purastācca vinaṅkṣyanti bhūtvā bhūtvā yathā giraḥ || 25 ||
[Analyze grammar]

brahmaṇyanyā bhaviṣyantyaḥ sthitāḥ sargaparamparāḥ |
ghaṭā iva mṛdo rāśāvaṅkure pallavā iva || 26 ||
[Analyze grammar]

yāvatsamudraṃ jaladhau yathā jalarayormayaḥ |
yāvadbrahma cidākāśe tathā tribhuvanaśriyaḥ || 27 ||
[Analyze grammar]

sphārākāravikārāḍhyāḥ prekṣyamāṇā na kiñcana |
unmajjantyo nimajjantyo na satyā nāpyasacchriyaḥ || 28 ||
[Analyze grammar]

jaḍā rasānvitāstanvyastāśśevālalatā iva |
taraṅgasamadharmiṇyo dṛṣṭanaṣṭaśarīrikāḥ || 29 ||
[Analyze grammar]

sarvāsāṃ sṛṣṭikoṭīnāṃ citrācāraviceṣṭitāḥ |
citrākāravikārāśca citrarūpāśca sṛṣṭayaḥ || 30 ||
[Analyze grammar]

vyatiriktā na sarveśātsamagrāḥ sṛṣṭidṛṣṭayaḥ |
tattvajñaviṣayā rāma salilādiva vṛṣṭayaḥ || 31 ||
[Analyze grammar]

āyānti sṛṣṭayo devājjaladādiva vṛṣṭayaḥ |
tasmādevākhilā jātā ālokādiva dṛṣṭayaḥ || 32 ||
[Analyze grammar]

vyatiriktā na sarveśātsamastāḥ sṛṣṭidṛṣṭayaḥ |
vyatiriktā ivābhānti svāṣṭhīlāśśalmaleriva || 33 ||
[Analyze grammar]

iha sṛṣṭiṣu puṣṭāsu nikṛṣṭāsu ca rāghava |
paramānnabhaso jātatanmātramalamālitam || 34 ||
[Analyze grammar]

kadācitprathamaṃ vyoma pratiṣṭhāmupagacchati |
tataḥ prajāyate brahmā vyomajo'sau prajāpatiḥ || 35 ||
[Analyze grammar]

kadācitprathamaṃ vāyuḥ pratiṣṭhāmupagacchati |
tataḥ prajāyate brahmā vāyujo'sau prajāpatiḥ || 36 ||
[Analyze grammar]

kadācitprathamaṃ vāri sphāratāmadhigacchati |
tataḥ prajāyate brahmā jalajo'sau prajāpatiḥ || 37 ||
[Analyze grammar]

kadācitprathamaṃ pṛthvī sphāratāmadhigacchati |
tataḥ prajāyate brahmā pārthivo'sau prajāpatiḥ || 38 ||
[Analyze grammar]

iti catvāri sampīḍya pañcamaṃ vardhate yadā |
tadā tajjatayaiveśaḥ kurute jāgatīṃ kriyām || 39 ||
[Analyze grammar]

kadācidapsu vāyau vā susphāre vāpi tejasi |
svayaṃ sampadyate kaścitpumānprakṛtibhāvataḥ || 40 ||
[Analyze grammar]

tasyātha puṃso vadanātkadācijjāyate padāt |
kadācidaṃsātpṛṣṭhādvā kadācil locanātkarāt || 41 ||
[Analyze grammar]

kadācitpuruṣasyāsya nābheḥ padmaḥ prajāyate |
tasmin sañcarate brahmā padmajo'sau prakīrtitaḥ || 42 ||
[Analyze grammar]

māyeyaṃ svapnavadbhrāntirmithyāracitacakrikā |
manorājyarucirlolā salilāvṛttisundarī || 43 ||
[Analyze grammar]

kimivāsyāṃ vada jñaptau kathaṃ sambhavatīha no |
na cedbālamanorājyamidaṃ paryanuyujyate || 44 ||
[Analyze grammar]

kadācidambare śuddhe manastattvānurañjanāt |
sauvarṇaṃ brahmagarbhaṃ ca svayamaṇḍaṃ pravartate || 45 ||
[Analyze grammar]

kadācideṣa puruṣo vīryaṃ sṛjati vāriṇi |
tasmātprajāyate padmaṃ brahmāṇḍamatha vā mahat || 46 ||
[Analyze grammar]

tasmātprajāyate brahmā kadācidbhāskaro hyasau |
kadācidvaruṇo brahmā kadācidvāyurabjajaḥ || 47 ||
[Analyze grammar]

evamantarvihīnāsu vicitrāsviha sṛṣṭiṣu |
vicitrotpattayo rāma brahmaṇo vividhā gatāḥ || 48 ||
[Analyze grammar]

nidarśanārthaṃ sṛṣṭestu mayaikasya prajāpateḥ |
bhavate kathitotpattirasyevānyasya vānagha || 49 ||
[Analyze grammar]

manovijṛmbhaṇamayaṃ saṃsāra iti sanmate |
sambodhanāya bhavataḥ sṛṣṭikrama udāhṛtaḥ || 50 ||
[Analyze grammar]

tāḥ sāttvikīprabhṛtayo jātayastvitthamāgatāḥ |
iti te kathanāyaiṣa sṛṣṭikrama udāhṛtaḥ || 51 ||
[Analyze grammar]

punaḥ sṛṣṭiḥ punarnāśaḥ punarduḥkhaṃ punaḥ sukham |
punarajñāḥ punastajjñā bandhamokṣadṛśau punaḥ || 52 ||
[Analyze grammar]

punaḥ punaḥ sṛṣṭikarāḥ pītasnehadaśābhṛtaḥ |
dīpā iva kṛtālokāḥ praśāmyantyudbhavanti ca || 53 ||
[Analyze grammar]

dehotpattau vināśe ca dīpānāṃ brahmaṇāmapi |
kālenādhikatāṃ tyaktvā nāśe bhedo na kaścana || 54 ||
[Analyze grammar]

punaḥ kṛtaṃ punastretā punaśca dvāparaḥ kaliḥ |
punarāvartate sarvaṃ cakrāvartehayā jagat || 55 ||
[Analyze grammar]

punarmanvantarārambhāḥ punaḥ kalpaparamparāḥ |
punaḥ punaḥ kāryadaśāḥ prātaḥ prātaraharyathā || 56 ||
[Analyze grammar]

lokālokakalākālakalanākalitāntaram |
punaḥ punaridaṃ sarvaṃ na kiñcana punaḥ punaḥ || 57 ||
[Analyze grammar]

anāhate pratapte'yaḥpiṇḍe'nalakaṇā iva |
ime bhāvāḥ sthitā nityaṃ cidākāśe svabhāvataḥ || 58 ||
[Analyze grammar]

kadācidanabhivyaktaṃ kadācidvyaktimāgatam |
idamasti pare tattve sarvaṃ vṛkṣa ivārtavam || 59 ||
[Analyze grammar]

citspanda eva sarvātmā sarvadaivedṛśākṛtiḥ |
yadasmājjāyate sargo dvīndutvamiva locanāt || 60 ||
[Analyze grammar]

citaḥ sarvāḥ samāyānti santatāḥ sṛṣṭidṛṣṭayaḥ |
tatsthā evāpyatatsthābhāścandrādiva marīcayaḥ || 61 ||
[Analyze grammar]

na kadācana saṃsāraḥ kilāyaṃ nāma sarvadā |
sarvaśaktāvasaṃsāraśaktitā vidyate yataḥ || 62 ||
[Analyze grammar]

na caivedaṃ kadācittu sādho jagadanīdṛśam |
sarvaśaktau hi saṃsāraśaktitā vidyate yataḥ || 63 ||
[Analyze grammar]

mahākalpāvadhiṃ kālamasaṃsāritayeddhayā |
na bhaviṣyati saṃsāra idānīmiti yujyate || 64 ||
[Analyze grammar]

jñadṛṣṭyā sarvamevedaṃ brahmaiveti mahāmate |
nāsti saṃsāra ityetadupapadyata eva naḥ || 65 ||
[Analyze grammar]

ajñadṛṣṭyā tvavicchinnasaṃsāritvādanāratam |
nityā saṃsāramāyeyamityasyaivopapadyate || 66 ||
[Analyze grammar]

punaḥ punaśca bhāvitvānna kadācidanīdṛśam |
jagadityetadapyuktaṃ na mṛṣā raghunandana || 67 ||
[Analyze grammar]

anārataṃ patadbhūtā diśo dṛṣṭvā vinaśvarīḥ |
vināśīdaṃ jagatsarvamiti kiṃ nopapadyate || 68 ||
[Analyze grammar]

sarvadoditacandrārkā diśo dṛṣṭvā sthirācalāḥ |
avināśi jagatsarvamityapyavitathopamam || 69 ||
[Analyze grammar]

na tadasti na yattasminnekasminvitatātmani |
saṅkalpakalanājālamanākhye nopapadyate || 70 ||
[Analyze grammar]

punaḥ punaridaṃ sarvaṃ punarmaraṇajanmanī |
punaḥ sukhaṃ punarduḥkhaṃ punaḥ karaṇakarmaṇī || 71 ||
[Analyze grammar]

punarāśāḥ punarvyoma punaḥ sāmbudhayo'drayaḥ |
abhyudeti punaḥ sṛṣṭiśśaśvadarkaprabhā yathā || 72 ||
[Analyze grammar]

punardaityāḥ punardevāḥ punarlokāntarakramaḥ |
punaḥ svargāpavargehā punarindraḥ punaśśaśī || 73 ||
[Analyze grammar]

punarnārāyaṇo devaḥ punarmanusutādayaḥ |
punarāśāścalaccārucandrārkavaruṇānilāḥ || 74 ||
[Analyze grammar]

sumerukarṇikā kāntaṛkṣakesaraśālinī |
phullasphītodarodeti rodasīnalinī punaḥ || 75 ||
[Analyze grammar]

vyomakānanamākramya valgatyaṃśunakhotkaraiḥ |
tamaḥkarighaṭā bhettuṃ punarbhāskarakesarī || 76 ||
[Analyze grammar]

punarinduścalaccūtamañjarīsundaraiḥ karaiḥ |
karotyamṛtamāhlādaṃ digvadhūmukhamaṇḍanam || 77 ||
[Analyze grammar]

punaḥ svargataroḥ puṇyakṣayavātasamīritāḥ |
patantīha vinunnāṅgāḥ puṇyakṛtphalapālayaḥ || 78 ||
[Analyze grammar]

punaḥ kāryakriyāpakṣaiḥ saṃsārārambhanāmakam |
kiñcitpaṭapaṭaṃ kṛtvā yāti kālakapiñjalaḥ || 79 ||
[Analyze grammar]

punarindrālike yāte rājyamāsvādya kesaram |
āyātyaparadevendraṣaṭpadaḥ svargapaṅkajam || 80 ||
[Analyze grammar]

punaḥ kālaṃ kṛtāpūtaṃ kaluṣīkurute kaliḥ |
sacakriṇamivāmbhodhiṃ pravṛddho'vakarānilaḥ || 81 ||
[Analyze grammar]

punaḥ kālakulālena kṛtabhūtaśarāvakam |
cakramāvartate vegādajasraṃ kālanāmakam || 82 ||
[Analyze grammar]

punarnīrasatāmeti jagaddhvastaśubhasthiti |
abhyāśībhūtakalpāntaṃ saṃśuṣkamiva kānanam || 83 ||
[Analyze grammar]

punararkagaṇāṃśvagnidagdhānantakalevaram |
sarvabhūtāsthisampūrṇaṃ jagadeti śmaśānatām || 84 ||
[Analyze grammar]

punaḥ kulācalākārapuṣkarāvartavarṣaṇaiḥ |
nṛtyadbhasmabṛhatphenāṃ yātyekārṇavatāṃ jagat || 85 ||
[Analyze grammar]

punaḥ saṃśāntavāyvambu riktaṃ sakalavastubhiḥ |
tadapūrvamivākāśaṃ jagadāyāti śūnyatām || 86 ||
[Analyze grammar]

punaḥ katipayā bhuktvā samāḥ samarasāśayaḥ |
jīvitaṃ jīrṇayā tanvā brahmādhyātmani līyate || 87 ||
[Analyze grammar]

punaranyena kālena tathaiva jagatāṃ gaṇam |
manastanoti vai śūnye gandharvo nagaraṃ yathā || 88 ||
[Analyze grammar]

punaḥ sargasamārambhaḥ punaḥ pralayasambhavaḥ |
sarvaṃ punaridaṃ rāma cakravatparivartate || 89 ||
[Analyze grammar]

kimetasminmahāmāyāḍambare dīrghaśambare |
rāma satyamasatyaṃ vā nirṇīya yadihocyate || 90 ||
[Analyze grammar]

dāśūrākhyāyikeveyaṃ rāma saṃsāracakrikā |
kalpanāracitākārā vastuśūnyā tu vastutaḥ || 91 ||
[Analyze grammar]

aviralamidamātataṃ vikalpairasaduditākṛtibhirdvicandrakalpaiḥ |
viracitamasatā tu yanna sattajjagadiha tena vimūḍhatā kimutthā || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 29

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: