Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

avidyākathanaṃ nāma sargaḥ |
caturviṃśaḥ sargaḥ |
vasiṣṭhaḥ |
kupitasyāsato'pyasya prekṣāmātravināśinaḥ |
avidyāvitatavyādherauṣadhaṃ śṛṇu rāghava || 1 ||
[Analyze grammar]

yāṃ tāṃ kathayituṃ jātiṃ rāma rājasasāttvikīm |
manovīryavicārārthaṃ prastuto'smīti tāṃ śṛṇu || 2 ||
[Analyze grammar]

yattadastyamṛtaṃ brahma sarvavyāpi nirāmayam |
cidābhāsamanantākhyamanādi vigatabhramam || 3 ||
[Analyze grammar]

citspandavapuṣastasya spandaḥ kasmāccideva hi |
pradeśādghanatāmeti somyābdheścalanādiva || 4 ||
[Analyze grammar]

antarabdherjalaṃ yadvatspandātstambhavadīhate |
sarvaśakti tathaikatra gacchati spandaśaktitām || 5 ||
[Analyze grammar]

ātmanyevātmanā vyomni yathā sarati mārutaḥ |
tathehātmātmaśaktyaiva svātmanyevaiti lolatām || 6 ||
[Analyze grammar]

svaśikhāspandaśaktyaiva dīpaḥ somyo yathoccatām |
eti tadvadasāvātmā tatsve vapuṣi valgati || 7 ||
[Analyze grammar]

jalāntare'mbudheryadval lasadvāri kvaciccalam |
sarvaśaktivapuṣyeva tathā spando vilāsavān || 8 ||
[Analyze grammar]

yathollasati bhācakrairdravatkāñcanasāgaraḥ |
tathātmani parispandaiḥ sphuratyacchaiścidarṇavaḥ || 9 ||
[Analyze grammar]

lakṣyate mauktikaspando yathā vyomni dṛśā dṛśaḥ |
tathodeti lasadrūpā svaśaktirbrahmaṇaścitaḥ || 10 ||
[Analyze grammar]

kiñcitkṣubhitarūpā sā cicchaktiścinmahārṇave |
tanmayyeva sphuratyacchā tatraivormirivārṇave || 11 ||
[Analyze grammar]

ātmano'vyatiriktaiva vyatirikteva tiṣṭhati |
ālokaśrīrivālokakoṭare ghanatāṃ gatā || 12 ||
[Analyze grammar]

kṣaṇaṃ sphurantī sā devī sarvaśaktitayā tayā |
cinoti svāṃ svayaṃ śaktiṃ kalendośśītatāmiva || 13 ||
[Analyze grammar]

uditaiṣā prakāśākhyā cicchaktiḥ paramātmanaḥ |
deśakālakriyāśaktīrvayasyāḥ samprakarṣati || 14 ||
[Analyze grammar]

aviditvā svabhāvaṃ svaṃ vyāpyānantapadaṃ sthitā |
rūpaṃ parimitevāsau bhāvayatyavibhāvitā || 15 ||
[Analyze grammar]

yadaiva bhāvitaṃ rūpaṃ tayā paramakāntayā |
tadaivaināmanugatā nāmasaṅkhyādikā dṛśaḥ || 16 ||
[Analyze grammar]

cidathaitadavasthaiva vyatiriktā sthitātmanaḥ |
anantā tadgataivāśu laharīva mahārṇavāt || 17 ||
[Analyze grammar]

yathā kaṭakakeyūrairbhedo hemno vilakṣaṇaḥ |
tathātmanaścitā rūpaṃ bhāvayantyā svamāṃśikam || 18 ||
[Analyze grammar]

yathā dīpena dīpānāṃ jātānāmātmanā tathā |
deśakālakalāmātrabhedaḥ svo bhāvitaścitā || 19 ||
[Analyze grammar]

deśakālaparispandaśaktisandīpitātha cit |
saṅkalpamanudhāvantī prayāti kalanāpadam || 20 ||
[Analyze grammar]

vikalpakalpitākāraṃ deśakālakriyāspadam |
cito rūpaṃ mahābāho kṣetrajña iti kathyate || 21 ||
[Analyze grammar]

kṣetraṃ śarīramityāhustadasau vettyakhaṇḍitam |
sabāhyābhyantaraṃ tena kṣetrajña iti kathyate || 22 ||
[Analyze grammar]

vāsanāḥ kalpayan so'pi yātyahaṅkāratāṃ punaḥ |
ahaṅkāro vinirṇītā kālikī buddhirucyate || 23 ||
[Analyze grammar]

buddhiḥ saṅkalpakalitā prayātā mananāspadam |
mano ghanavikalpaṃ tu gacchatīndriyatāṃ śanaiḥ || 24 ||
[Analyze grammar]

pāṇipādamayaṃ dehamindriyāṇi vidurbudhāḥ |
deho'sau jāyate loke mriyate'pi ca jīvati || 25 ||
[Analyze grammar]

evaṃ jīvo hi saṅkalpo vāsanārajjuveṣṭitaḥ |
duḥkhajālaparītātmā kramādāyāti cittatām || 26 ||
[Analyze grammar]

krameṇa pākavaśataḥ phalameti yathānyatām |
avasthayaiva nākṛtyā jīvo malavaśāttathā || 27 ||
[Analyze grammar]

jīvo'haṅkāratāṃ prāptastvahaṅkāraśca buddhitām |
saṅkalpajālavalitā manastāṃ buddhirāgatā || 28 ||
[Analyze grammar]

mano hi saṅkalpamayaṃ saṃsthāgrahaṇatatparam |
pratiyogivyavacchinnaṃ prāptamanyairapīhitaiḥ || 29 ||
[Analyze grammar]

icchādyāśśaktayo mattāṃ gāvo vṛṣamivonmadam |
anudhāvanti doṣāya saritaḥ sāgaraṃ yathā || 30 ||
[Analyze grammar]

itiśaktimayaṃ ceto ghanāhaṅkāratāṃ gatam |
kośakārakrimikavadicchayā yāti bandhanam || 31 ||
[Analyze grammar]

svasaṅkalpānusandhānātpāśairāvalayadvapuḥ |
kaṣṭamasmi svayaṃ baddhamityārtyā paritapyate || 32 ||
[Analyze grammar]

baddhamasmīti kalayadvidyātattvaṃ jahacchanaiḥ |
avidyāṃ janayatyantarjagajjaṅgalarākṣasīm || 33 ||
[Analyze grammar]

svasaṅkalpitatanmātrajālābhyantaravarti ca |
parāṃ vivaśatāmeti śṛṅkhalābaddhasiṃhavat || 34 ||
[Analyze grammar]

vicitrakāryakartṛtvamāharadvāsanāvaśāt |
svecchāmātrānuracitā daśāścānupatannavāḥ || 35 ||
[Analyze grammar]

kvacinmanaḥ kvacidbuddhiḥ kvacijjñānaṃ kvacitkriyā |
kvacidetadahaṅkāraḥ kvacitpuryaṣṭakaṃ smṛtam || 36 ||
[Analyze grammar]

kvacitprakṛtirityuktaṃ kvacinmāyeti kalpitam |
kvacinmana iti proktaṃ kvacitkarmeti saṃsthitam || 37 ||
[Analyze grammar]

kvacidbandha iti khyātaṃ kvaciccittamiti sphuṭam |
proktaṃ kvacidavidyeti kvacidiccheti saṅgatam || 38 ||
[Analyze grammar]

tadetadābaddhamiha cittaṃ rāghava duḥkhitam |
tṛṣṇāśokasamāviṣṭaṃ rogāyatanamāturam || 39 ||
[Analyze grammar]

jarāmaraṇamohārtaṃ bhavabhāvanayā hatam |
īhitānīhitairgrastamavidyārāgarañjitam || 40 ||
[Analyze grammar]

icchāsaṅkucitākāraṃ karmavṛkṣanavāṅkuram |
suvismṛtotpattipadaṃ kalpitānarthakalpanam || 41 ||
[Analyze grammar]

kośakāravadābaddhaṃ kośakārapadaṃ gatam |
tanmātravṛndāvayavamanantanarakātapam || 42 ||
[Analyze grammar]

adṛśyamapi śailendrasamabhārabharāvaham |
jarāmaraṇaśākhāḍhyaṃ saṃsāraviṣadurdrumam || 43 ||
[Analyze grammar]

imaṃ saṃsāramakhilamāśāpāśavidhāyakam |
dadhadantaḥ phalairhīnaṃ vaṭadhānā vaṭaṃ yathā || 44 ||
[Analyze grammar]

cintānalaśikhādagdhaṃ kopājagaracarvitam |
kāmābdhikallolahataṃ vismṛtātmapitāmaham || 45 ||
[Analyze grammar]

mṛgaṃ yūthādiva bhraṣṭaṃ śokopahatacetanam |
pataṅgakamivojjvāle dagdhaṃ viṣayapāvake || 46 ||
[Analyze grammar]

chinnamūlamivāmbhojaṃ paramāṃ mlānimāgatam |
chinnāśamātmanaḥ sthānādvideśāsaṅgadussthitam || 47 ||
[Analyze grammar]

viṣayāhiṣu madhyasthaṃ mitrarūpeṣu śatruṣu |
daśākhadāsvanantāsu luṭhitaṃ saṅkaṭāsvati || 48 ||
[Analyze grammar]

duḥkhe nipatitaṃ ghore vihagaṃ vāgure yathā |
ābaddhāsthaṃ jagajjāle śūnye gandharvapattane || 49 ||
[Analyze grammar]

uhyamānamanarthābdhau mano viṣayavidrutam |
uddharāmarasaṅkāśa mātaṅgamiva kardamāt || 50 ||
[Analyze grammar]

balīvardavadāmagnaṃ mano mananapalvale |
ālūnaśīrṇāvayavaṃ balād rāma samuddhara || 51 ||
[Analyze grammar]

śubhāśubhaprasaraparāhatākṛtau jvalajjarāmaraṇaviṣādamūrchite |
dayeha na svamanasi yasya jāyate narākṛtiḥ sa jagati rāma rākṣasaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 24

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: