Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

upadeśakaraṇaṃ nāma sargaḥ |
viṃśaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ sthite tajjñānāṃ yadetatkartṛtvaṃ dṛśyate yāgādiṣu vadhādiṣu vā tadasat | na tu mūrkhāṇāṃ || 1 ||
[Analyze grammar]

yataḥ kartṛtvaṃ nāma kimucyate | yo hyantarāsthayā manovṛtterniścaya upādeyatāpratyayo vāsanābhidhānastatkartṛtvaśabdenocyate || 2 ||
[Analyze grammar]

ceṣṭāvaśāttādṛkphalabhoktṛtvaṃ kartṛtvāt | vāsanānurūpaṃ spandate puruṣaḥ spandānurūpaṃ phalamanubhavati | phalabhoktṛtvaṃ nāma kartṛteti siddhāntaḥ || 3 ||
[Analyze grammar]

tathā ca |
kurvato'kurvato vāpi svarge vā narake'pi vā |
yādṛgvāsanametatsyānmanastadanubhūyate || 4 ||
[Analyze grammar]

tasmādajñātatattvānāṃ puṃsāṃ kurvatāmakurvatāṃ ca kartṛtā | na tu jñātatattvānāmavāsanatvāt || 5 ||
[Analyze grammar]

jñātatattvo hi śithilībhūtavāsanaḥ kurvannapi phalaṃ nānusandadhāti | avayavaspandamātraṃ kevalaṃ karotyasaktabuddhiḥ | samprāptamapi phalamātmaivedaṃ sarvamiti nānubhavati | kena vyatiriktaṃ kimanubhūyate iti | tena tattvajñaḥ kurvannapi na kiñcidapi karoti || 6 ||
[Analyze grammar]

ajñastvavayavaspandanamakurvannapi sukhaduḥkhamohātmakaṃ sarvameva karmaphalamanubhavati | akurvannapi karoti magnamanāḥ || 7 ||
[Analyze grammar]

mano yatkaroti tatkṛtaṃ bhavati | yanna karoti tanna kṛtaṃ bhavati | ato mana eva kartṛ na dehaḥ | cittādevāyaṃ saṃsāra āgataḥ | cittamaya eva cittamātra eva sthita iti || 8 ||
[Analyze grammar]

jñaviṣayaṃ tu sarvamupaśāntam | abhūtvā naiveti | jña evehāstīti | ātmavatāṃ hi tanmanaḥ paramamupaśamamāgataṃ mṛgatṛṣṇājalamiva varṣati jalade | himakaṇa iva caṇḍātape vilīnaṃ | turyadaśāmupagataṃ sthitam || 9 ||
[Analyze grammar]

nānando na nirānando na calaṃ nācalaṃ sthiram |
na sannāsanna caiteṣāṃ madhyaṃ jñamananaṃ viduḥ || 10 ||
[Analyze grammar]

na vāsanāmaye spandarase gaja iva palvale majjati tajjñaḥ | mūrkhasya mano bhogabhūmimeva paśyati na sattattvam || 11 ||
[Analyze grammar]

tathā cāyamatrāparo dṛṣṭāntaḥ | akurvannapi śvabhrapatanaṃ puruṣaśśayyāsanagato'pi śvabhrapatanavāsanāvāsite cetasi śvabhrapatanaduḥkhamanubhavati | aparastu kurvannapi śvabhrapatanaṃ paramamupaśamamupagatavati manasi śayyāsanasukhamanubhavati | evamekaśayyāsanagatayorekaśśvabhrapatanasyākartā kartā sampannaḥ | dvitīyaśśvabhrapatanasya kartāpyakartā sampannaścittavaśāt | tasmād yaccittastanmayo bhavati puruṣa iti siddhāntaḥ || 12 ||
[Analyze grammar]

tena tava karturakarturvā nityamasaṃsaktaṃ bhavatu cetaḥ | na tadastvātmatattvavyatiriktaṃ yatra saṃsaktirbhāvyate | yatkiñcididaṃ jagadgataṃ tatsarvaṃ śuddhacittattvāvabhāsamevāvaihi || 13 ||
[Analyze grammar]

evambhāvasya jñātajñeyasya puṃso nāyamātmā sukhaduḥkhānāṃ gamya iti niścaye jāte | nātmano vyatiriktā ādhārādheyadṛṣṭayo vidyante iti niścaye jāte | nātmano vyatiriktā draṣṭṛdarśanadṛśyadṛśo dṛśyante iti niścaye jāte | nātmano vyatiriktamīhitamanīhitaṃ vāstīti niścaye jāte | nāhaṃ deha iti niścaye jāte | sarvapadārthayvatirikto vālāgrasahasrabhāgabhāgo'hamiti niścaye jāte | yatkiñcididaṃ tatsarvamahameveti niścaye jāte | sarvatattvāvabhāsakaḥ sarvagaścijjyotirevāhamiti niścaye jāte | nāhaṃ sukhaduḥkhānāṃ gamya iti niścaye jāte | vigatajvaratayā cittavṛtterlīlayaiva tiṣṭhato vyavahāreṣu jñasya saṅkaṭeṣvasaṅkaṭeṣu muditaiva kevalaṃ jyotsneva bhuvanabhāgamalaṅkaroti na cintā || 14 ||
[Analyze grammar]

tena jñaḥ kurvannapyakartā sampannaḥ | manaso'lepakatvāt | nāsau pāṇipādādivikṣepasya yatnakṛtasyāpi karmaṇaḥ phalamanubhavati || 15 ||
[Analyze grammar]

etanmanaḥ sarvakarmaṇāṃ sarvehitānāṃ sarvabhāvānāṃ sarvalokānāṃ sarvagatīnāṃ bījaṃ | tasminparihṛte sarvakarmāṇi parihṛtāni bhavanti | sarvaduḥkhāni kṣīyante | sarvānandāḥ samupayānti || 16 ||
[Analyze grammar]

mānasenāpi karmaṇā yatnakṛtenāpi jño nākramyate na vivaśīkriyate na rañjanāmupaityavyatiriktatvāt || 17 ||
[Analyze grammar]

yathā bālo manasā nagarasya nirmāṇaṃ nirmathanaṃ ca kurvannagare nirmāṇaṃ manaskṛtamakṛtameva līlayānubhavati nopādeyatayā | sukhamakṛtrimamidamiti paśyati | nagaranirmathanaṃ ca manaskṛtamakṛtamiva paśyanduḥkhamapi līlayānubhavannapi na duḥkhamiti paśyati | evamasau paramārthajñaḥ kurvannapi na lipyate eveti || 18 ||
[Analyze grammar]

sarvabhāveṣūpādeyatāyāṃ kṣīyamāṇāyāṃ jagati kiṃ kāraṇaṃ duḥkhasya | na copādeyaṃ kiñcidapi sambhavati yadavināśi vyatiriktaṃ vātmanaḥ | tasmādayamātmā kartāpyakartā bhoktāpyabhoktā tattvataḥ || 19 ||
[Analyze grammar]

yadetatkartṛtvaṃ bhoktṛtvaṃ cāsyādhyāropyate | avaśyakaṃ tadasamyagdarśanamohāt na vastuta iti | yathābhūtavastuvicāraṇātkartṛtvabhoktṛtve na staḥ | indriyendriyārthadveṣābhilāṣādikā dṛṣṭayastaddṛṣṭīnāṃ dṛśyante nātaddṛṣṭīnām || 20 ||
[Analyze grammar]

na mokṣo'sti na saṃsārastvasaktamanasāmiha |
saṃsaktamanasāṃ tvantaḥ sarvamasti yathāsthitam || 21 ||
[Analyze grammar]

jñasya kevalamātmatattvamevollasati | na dvitvaikatvādisiddhe dvitvaikatve karoti | sattvāsattve ca na dve karoti | śaktijālādabhinnāṃ sarvaśaktitāṃ ca darśayati | tasmāt || 22 ||
[Analyze grammar]

na bandho'sti na mokṣo'sti na badhyo'sti na bandhanaḥ |
aprabodhādidaṃ duḥkhaṃ prabodhātpravilīyate || 23 ||
[Analyze grammar]

saṅkalpitā jagati bandhamatirmudhaiva saṅkalpitā jagati mokṣamatirmudhaiva |
santyajya sarvamanahaṅkṛtirātmaniṣṭho dhīro dhiyā vyavaharanbhuvi rāma tiṣṭha || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 20

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: