Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭopākhyāne sadācāranirūpaṇaṃ nāma sargaḥ |
pañcadaśaḥ sargaḥ |
vasiṣṭhaḥ |
sarvātiśayasāphalyātsarvaṃ sarvatra sarvadā |
sambhavatyeva tasmātsvaṃ śubhodyogaṃ na santyajet || 1 ||
[Analyze grammar]

mitrasvajanabandhūnāṃ nandinānandadāyinā |
sarasīśānamārādhya mṛtyurapyupanirjitaḥ || 2 || sarvotkarṣeṇa vartante devā api vimarditāḥ |
dānavairdānavāryāḍhyairgajaiḥ padmākarā iva || 3 ||
[Analyze grammar]

maruttanṛpateryajñe saṃvartena maharṣiṇā |
brahmaṇevāparaḥ sargo racitaḥ sasurāsuraḥ || 4 ||
[Analyze grammar]

mahātiśayayuktena viśvāmitreṇa vipratā |
bhūyo bhūyaḥ prayuktena duṣprāpā tapasārjitā || 5 ||
[Analyze grammar]

piṣṭātakāmbu duṣprāpaṃ rasāyanamivāśnatā |
durbhagenedṛśenāptaḥ kṣīroda upamanyunā || 6 ||
[Analyze grammar]

trailokyamallāṃstṛṇavannighnanviṣṇvabjajādikān |
yuktyātiśayadārḍhyena kālaśśvetena kālitaḥ || 7 ||
[Analyze grammar]

praṇayena yamaṃ jitvā kṛtvā vacanasaṅgaram |
paralokādupānītaḥ sāvitryā satyavānpatiḥ || 8 ||
[Analyze grammar]

na so'styatiśayo loke yasyāsti na phalaṃ sphuṭam |
bhavitavyaṃ vicāryātaḥ sarvātiśayaśālinā || 9 ||
[Analyze grammar]

ātmajñānamaśeṣāṇāṃ sukhaduḥkhadaśādṛśām |
mūlaṅkaṣakaraṃ tasmādbhāvyaṃ tatrātiśāyinā || 10 ||
[Analyze grammar]

nānayopahatārthinyā dṛśyadṛṣṭyātiduṣṭayā |
duḥkhādṛte nirābādhaṃ sukhaṃ kiñcidavāpyate || 11 ||
[Analyze grammar]

aśamaḥ paramaṃ brahma śamaśca paramaṃ padam |
yadyapyevaṃ tathāpyenaṃ praśamaṃ viddhi śaṅkaram || 12 ||
[Analyze grammar]

abhimānaṃ parityajya śamamāśritya śāśvatam |
vicārya prajñayāryatvaṃ kuryātsajjanasevanam || 13 ||
[Analyze grammar]

na tapāṃsi na tīrthāni na śāstrāṇi jayanti vaḥ |
saṃsārasāgarottāre sajjanāsevanaṃ yathā || 14 ||
[Analyze grammar]

lobhamoharuṣāṃ yasya tanutānudinaṃ bhavet |
yathāśāstraṃ viharataḥ svakarmasu sa sajjanaḥ || 15 ||
[Analyze grammar]

adhyātmaviduṣaḥ saṅgāttasya sā dhīḥ pravartate |
atyantābhāva evāsya yayā dṛśyasya dṛśyate || 16 ||
[Analyze grammar]

dṛśyātyantābhāvatastu paramevāvaśiṣyate |
anyābhāvavaśādāśu jīvastatraiva līyate || 17 ||
[Analyze grammar]

na cotpannaṃ na caivāsīddṛśyaṃ na ca bhaviṣyati |
vartamāne'pi naivāsti paramevāstyaveditam || 18 ||
[Analyze grammar]

etad yuktisahasreṇa darśitaṃ darśyate'pi ca |
sarvairevānubhūtaṃ hi darśayiṣyāmi cādhunā || 19 ||
[Analyze grammar]

yathedamakhilaṃ śāntaṃ trijagatsaṃvidambaram |
idaṃ tattvaṃ tvasattvādi kuto'tra syātkathañcana || 20 ||
[Analyze grammar]

ciccamatkurute cāru cañcalācañcalātmani |
yattayaiva tadevedaṃ jagadityavabudhyate || 21 ||
[Analyze grammar]

trailokyarūpo'nubhavaścidādityāṃśumaṇḍalam |
kva vendvaṃśumatorbhedo nirvikatthana kathyatām || 22 ||
[Analyze grammar]

svabhāvato'syāściddṛṣṭerye unmeṣanimeṣaṇe |
jagadrūpānubhūtestāvetāvastamayodayau || 23 ||
[Analyze grammar]

ahamartho'parijñātaḥ paramārthāmbare malaḥ |
parijñāto'hamarthastu paramārthāmbaraṃ bhavet || 24 ||
[Analyze grammar]

ahambhāvaḥ parijñāto nāhambhāvībhavatyalam |
ekatāmambunevāmbu yāti cinnabhasātmanā || 25 ||
[Analyze grammar]

ahamādi jagaddṛśyaṃ kila nāstyeva vastutaḥ |
avaśyameva tatkasmācchiṣyate'haṃvicāriṇaḥ || 26 ||
[Analyze grammar]

bādhate dhyāmaladhiyāmapiśāce piśācadhīḥ |
śiśūnāṃ nāvadātāntaḥkaraṇānāṃ vicāraṇāt || 27 ||
[Analyze grammar]

cijjyotsnā yāvadevāntarahaṅkāraghanāvṛtā |
vikāsameti no tāvatparamārthakumudvatī || 28 ||
[Analyze grammar]

pramārjite'hamityasminpade sārthe svayaṃ citā |
narakasvargamokṣāditṛṣṇāyāḥ kalpanaiva kā || 29 ||
[Analyze grammar]

hṛdi yāvadahaṅkāravāridaḥ pravijṛmbhate |
tāvadvikāsamāyāti tṛṣṇākuṭajamañjarī || 30 ||
[Analyze grammar]

ākramya cetanādityamahaṅkārāmbude sthite |
jāḍyameva sthitiṃ yāti na prākāśyaṃ kathañcana || 31 ||
[Analyze grammar]

āsanno'yamahaṅkāraḥ svayaṃ mithyā prakalpitaḥ |
duḥkhāyaiva na harṣāya bālasambhramayakṣavat || 32 ||
[Analyze grammar]

mudhaiva kalpito mohamahambhāvaḥ prayacchati |
anantasaṃsārakaraṃ dāmādiṣviva durmatau || 33 ||
[Analyze grammar]

ayaṃ so'hamiti sphāramohādanyatparaṃ tamaḥ |
anarthabhūtaṃ saṃsāre na bhūtaṃ na bhaviṣyati || 34 ||
[Analyze grammar]

yatkiñcididamāyāti sukhaduḥkhamalātavat |
tadahaṅkāracakrasya pravikāsi vijṛmbhitam || 35 ||
[Analyze grammar]

ahaṅkārāṅkuraḥ kaṣṭo hṛdi yenādhiropitaḥ |
sahasraśākhaṃ duśchedaṃ tasya saṃsṛtikānanam || 36 ||
[Analyze grammar]

ahambhāvo'ṅkuro janmavṛkṣāṇāmakṣayātmanām |
mamedamiti vistīrṇāsteṣāṃ śākhāḥ sahasraśaḥ || 37 ||
[Analyze grammar]

kacaṭā vātavisphoṭā bhāntyarthā vāsanodayāḥ |
vidāryadāruravavattaraṅgāravapaṅktivat || 38 ||
[Analyze grammar]

ahambhāvamahānābhiṃ tvamahambhāvavarjitaḥ |
saṃsāracakraṃ vahanādātmanaḥ parirodhaya || 39 ||
[Analyze grammar]

ahambhāvatamo yāvatpumaraṇye vijṛmbhate |
tāvadetā vivalganti cintāmattapiśācikāḥ || 40 ||
[Analyze grammar]

ahaṅkārapiśācena gṛhīto yo narādhamaḥ |
na tantrāṇi na mantrāśca tasyānāthasya śāntaye || 41 ||
[Analyze grammar]

rāmaḥ |
cinmātre darpaṇākāre nirmale svātmani sthite |
bimbatyahaṅkṛtistasmātpuṃsaḥ kevātra vācyatā || 42 ||
[Analyze grammar]

vasiṣṭhaḥ |
ahaṅkāracamatkāro vastudharmo na rāghava |
vāsanākṛta eṣo'rthaḥ pumprayatnena śāmyati || 43 ||
[Analyze grammar]

nāhaṃ na ca mamārthaśrīḥ sukhaduḥkhe kutaḥ sthite |
iti bhāvānusandhānādahaṅkāro na jāyate || 44 ||
[Analyze grammar]

mithyeyamindrajālaśrīḥ kiṃ me snehavirāgayoḥ |
ityantaranusandhānādahaṅkāro na jāyate || 45 ||
[Analyze grammar]

nāhamātmani nāpyasya dṛśyaśriya iti svayam |
śāntena vyavahāreṇa nāhaṅkāraḥ pravardhate || 46 ||
[Analyze grammar]

ahaṃ hi jagadityantarheyādeyadṛśoḥ kṣaye |
samatāyāṃ prasannāyāṃ nāhaṅkāraḥ pravartate || 47 ||
[Analyze grammar]

rāmaḥ |
kimākṛtirahaṅkāraḥ kathaṃ santyajyate prabho |
saśarīro'śarīraśca tyakte tasmin kathaṃ bhavet || 48 ||
[Analyze grammar]

vasiṣṭhaḥ |
trividho rāghavāstīha tvahaṅkāro jagattraye |
dvau śreṣṭhāvitarastyājyaśśṛṇu tvaṃ kathayāmi te || 49 ||
[Analyze grammar]

ahaṃ sarvamidaṃ viśvaṃ paramātmāhamacyutaḥ |
nānyadastīti saṃvid yā paramā sā hyahaṅkṛtiḥ || 50 ||
[Analyze grammar]

mokṣāyaiṣā na bandhāya jīvanmuktasya vidyate |
ahaṅkārābhidhā tvasyāḥ kalpitā na tu vāstavī || 51 ||
[Analyze grammar]

sarvasmādvyatirikto'haṃ vālāgraśatakalpitaḥ |
yadi vā saṃvideṣāsau dvitīyāhaṅkṛtiḥ parā || 52 ||
[Analyze grammar]

mokṣāyaiṣā na bandhāya jīvanmuktasya vidyate |
ahaṅkārābhidhā tvasyāḥ kalpitā na tu vāstavī || 53 ||
[Analyze grammar]

pāṇipādādimātro'yamahamityeva niścayaḥ |
ahaṅkārastṛtīyo'sau laukikastuccha eva saḥ || 54 ||
[Analyze grammar]

varjya eṣa durātmāsau śatrureṣa paraḥ smṛtaḥ |
anenābhihato janturna bhūyaḥ parirohati || 55 ||
[Analyze grammar]

ripuṇānena balinā vividhādhipradāyinā |
kharvīkṛtamatirlokaḥ saṅkaṭeṣveva majjati || 56 ||
[Analyze grammar]

anayā durahaṅkṛtyā bhāvātsantyaktayā ciram |
śiṣṭāhaṅkāravāñjanturbhagavānyāti muktatām || 57 ||
[Analyze grammar]

lokāhaṅkāradoṣasya vapurasmīti rūpiṇaḥ |
na deho'smīti nirṇīyavarjanaṃ mahatāṃ matam || 58 ||
[Analyze grammar]

prathamau dvāvahaṅkārāvaṅgīkṛtyāpyalaukikau |
tṛtīyāhaṅkṛtistyājyā laukikī duḥkhadāyinī || 59 ||
[Analyze grammar]

anayā durahaṅkṛtyā dāmavyālakaṭāḥ kila |
tāṃ daśāṃ samanuprāptā yā kathāsvapi duḥkhadā || 60 ||
[Analyze grammar]

rāmaḥ |
tṛtīyāṃ laukikīmetāṃ tyaktvā cittādahaṅkṛtim |
kimbhāvaḥ puruṣo brahmanprāpnuyādātmane hitam || 61 ||
[Analyze grammar]

vasiṣṭhaḥ |
eṣā tāvatparityājyā tyaktvaitāṃ duḥkhadāyinīm |
yathā yathā pumāṃstiṣṭhetparameti tathā tathā || 62 ||
[Analyze grammar]

ete ahaṅkṛtidaśe pūrvokte bhāvayanyadi |
tiṣṭhatyabhyeti paramaṃ tatpadaṃ puruṣo'naghaḥ || 63 ||
[Analyze grammar]

atha te eva santyajya sarvāhaṅkṛtivivarjitaḥ |
santiṣṭhate tathāpyuccaiḥpadamevādhirohati || 64 ||
[Analyze grammar]

sarvadā sarvayatnena laukikī durahaṅkṛtiḥ |
paramānandabodhāya varjanīyā mahādhiyā || 65 ||
[Analyze grammar]

śarīrasthāmayāpuṇyadurahaṅkāravarjanāt |
anyanna paramaṃ śreya etadeva paraṃ padam || 66 ||
[Analyze grammar]

bhāvādahaṅkṛtiṃ tyaktvā sthūlāmetāṃ hi laukikīm |
tiṣṭhanvyavaharanvāpi na naraḥ prapatatyadhaḥ || 67 ||
[Analyze grammar]

saṃśāntāhaṅkṛterjantorbhogarogā mahāmateḥ |
na svadante sutṛptasya yathā prativiṣārasāḥ || 68 ||
[Analyze grammar]

bhogeṣvasvadamāneṣu puṃsaśśreyaḥ purogatam |
kṣīṇe'ndhakāre kiṃ nāma manaso'nyatpravartate || 69 ||
[Analyze grammar]

ahaṅkārānusandhānavarjanādeva rāghava |
pauruṣaikaprayatnotthāttīryate bhavasāgaraḥ || 70 ||
[Analyze grammar]

nāhaṃ na nāma mama kiñcidapīti matvā sarvaṃ ca me sakalamapyahameva veti |
labdhāspadāṃ manasi saṃvidamevamīḍyāṃ nītvā sthitiṃ paramupaiti padaṃ mahātmā || 71 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 15

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: