Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭajanmāntaravarṇanaṃ nāma sargaḥ |
trayodaśaḥ sargaḥ |
vasiṣṭhaḥ |
ataḥ prabodhāya tava vacmi rāma mahāmate |
dāmavyālakaṭanyāyo mā te'stviti na līlayā || 1 || avivekānusandhānāccittamāpadamīdṛśīm |
anantataraduḥkhāya parigṛhṇāti līlayā || 2 ||
[Analyze grammar]

kva kilāmaravidhvaṃsiśambarānīkanāthatā |
kva tāpataptajambālajalajarjaramīnatā || 3 ||
[Analyze grammar]

kva dhairyamamarānīkavidrāvaṇakaraṃ mahat |
kva kirātamahīpālakṣudrakiṅkararūpatā || 4 ||
[Analyze grammar]

kva nāma nirahaṅkāracitsattvodāradhīratā |
kva mithyāvāsanāveśādahaṅkārakukalpanā || 5 ||
[Analyze grammar]

śākhāpratānagahanā saṃsāraviṣamañjarī |
ahaṅkārāṅkurādeva samudetīyamātatā || 6 ||
[Analyze grammar]

ahaṅkāramato rāma mārjayāntaḥ prayatnataḥ |
ahaṃ na kaścideveti mārjayitvā sukhī bhava || 7 ||
[Analyze grammar]

ahaṅkārāmbudacchannaṃ paramārthendumaṇḍalam |
rasāyanamayaṃ śītamadṛśyatvamupāgatam || 8 ||
[Analyze grammar]

ahaṅkārapiśācāttā dāmavyālakaṭāstrayaḥ |
gatāḥ sattāmasanto'pi māyāmāhātmyadānavāḥ || 9 ||
[Analyze grammar]

kaśmīreṣu mahāpadmasarasītīrapalvale |
adya matsyāḥ sthitā rāma śevālalavalālasāḥ || 10 ||
[Analyze grammar]

rāmaḥ |
nāsato vidyate bhāvo nābhāvo vidyate sataḥ |
te hyasantaḥ kathaṃ santaḥ sampannā iti me vada || 11 ||
[Analyze grammar]

vasiṣṭhaḥ |
evametanmahābāho nāsadbhavati hi kvacit |
kadācitkiñcidapyetadbṛhadbhavati vā tanu || 12 ||
[Analyze grammar]

kimasatsatsthitaṃ brūhi kiṃ tatsadvāpyasatsthitam |
nidarśanenānenaiva kariṣye tvadvibodhanam || 13 ||
[Analyze grammar]

rāmaḥ |
santa eva sthitāḥ santo brahmanvayamime kila |
dāmādayastvasanto'pi vakṣi santaḥ sthitā iti || 14 ||
[Analyze grammar]

vasiṣṭhaḥ |
yathā dāmādayo rāma sthitā māyāmayā iha |
asatyā eva satyābhā mṛgatṛṣṇāmbupūravat || 15 ||
[Analyze grammar]

tathaiveme vayamapi sasurāsuradānavāḥ |
asatyā eva valgāmo yāma āyāma eva ca || 16 ||
[Analyze grammar]

alīkameva tvadbhāvo madbhāvo'līka eva ca |
anubhūto'pyasadrūpaḥ svapne svamaraṇaṃ yathā || 17 ||
[Analyze grammar]

mṛto bandhuryathā svapne'pyanubhūto'pyasanmayaḥ |
mṛto'yamiti ca jñaptirbhavedevamidaṃ jagat || 18 ||
[Analyze grammar]

eṣā hi mūḍhaviṣayā uktireva na rājate |
abhyāsena vinodeti nānubhūterapahnavaḥ || 19 ||
[Analyze grammar]

niścayo'ntaḥ prarūḍho yaḥ sa yatnābhyasanaṃ vinā |
nāśamāyāti loke'sminna kadācana kasyacit || 20 ||
[Analyze grammar]

idaṃ jagadasadbrahma satyamityeva vakti yaḥ |
tamunmattamivonmattā vimūḍhā vihasantyalam || 21 ||
[Analyze grammar]

akṣīvakṣīvayoraikyaṃ kva kilehājñatajjñayoḥ |
andhaprakāśayorbodhe syācchāyātapayoriva || 22 ||
[Analyze grammar]

yatnenāpyanubhūte'rthe satye kartumapahnavam |
tajjño'jñaśca na śaknoti śava ākramaṇaṃ yathā || 23 ||
[Analyze grammar]

brahma sarvaṃ jagaditi vaktuṃ tajjñasya yujyate |
yato'vidyānanubhave sa tadevānubhūtavān || 24 ||
[Analyze grammar]

prabuddhaviṣaye hyeṣā rāma vākpravirājate |
buddhasyāsmīti rūpeṇa kila nāstyeva kiñcana || 25 ||
[Analyze grammar]

brahmaivedaṃ paraṃ śāntamityevānubhavan sudhīḥ |
apahnavaḥ svānubhūteḥ kartuṃ tasya kva yujyate || 26 ||
[Analyze grammar]

parasmādvyatirekeṇa nāhamātmani kiñcana |
hemanīvormikāditvaṃ na mayyasti vasiṣṭhatā || 27 ||
[Analyze grammar]

bhūtatvavyatirekeṇa mūḍho nātmani kiñcana |
ūrmyādibuddhau hemeva nājñe'sti paramārthatā || 28 ||
[Analyze grammar]

mithyāhantāmayo mūḍhaḥ satyaikātmamayaḥ sudhīḥ |
yujyate na kvacinnāma svabhāvāpahnavo'nayoḥ || 29 ||
[Analyze grammar]

yo yanmayastasya tasminyujyate'pahnavaḥ katham |
puruṣasya ghaṭo'smīti vākyamunmattataiva hi || 30 ||
[Analyze grammar]

tasmānneme vayaṃ satyā na ca dāmādayaḥ kvacit |
asatyāste vayaṃ ceme nāsti naḥ khalu sambhavaḥ || 31 ||
[Analyze grammar]

satyasaṃvedanaṃ śuddhaṃ bodhākāśaṃ nirañjanam |
satyaṃ sarvagataṃ śāntamastyanastamitodayam || 32 ||
[Analyze grammar]

sarvaṃ sattacca niśśūnyaṃ nakiñcidiva saṃsthitam |
tatra vyomni vibhāntīmā nijā bhāso'ṅga dṛṣṭayaḥ || 33 ||
[Analyze grammar]

yathā taimirikākṣasya sahajā eva dṛṣṭayaḥ |
keśoṇḍukādivadbhānti tathemāstatra sṛṣṭayaḥ || 34 ||
[Analyze grammar]

sa ātmānaṃ yathā vetti tathānubhavati kṣaṇāt |
cidākāśastato'satyamapi satyaṃ tadīkṣaṇāt || 35 ||
[Analyze grammar]

na satyamapi nāsatyamiha tasmājjagattraye |
yad yathā vetti cid rūpaṃ tattathodetyasaṃśayam || 36 ||
[Analyze grammar]

yathā dāmādayastadvadeveme'bhyuditā vayam |
satyāsatyāḥ kimatrāṅga tānpratyapi vikalpanā || 37 ||
[Analyze grammar]

asyānantasya cidvyomnaḥ sarvagasya nirākṛteḥ |
cidudeti yathā yāntastathā sā tatra bhātyalam || 38 ||
[Analyze grammar]

yatra dāmādirūpeṇa saṃvitprakacate svayam |
tathāsau tatra sampannā tathākārānubhūtitaḥ || 39 ||
[Analyze grammar]

svasvapnapratibhāsasya jagadityabhidhā kṛtā |
cidvyomno vyomavapuṣastāpasyeva mṛgāmbutā || 40 ||
[Analyze grammar]

yatra prabuddhaṃ cidvyoma tatra dṛśyābhidhā kṛtā |
yatra suptaṃ tu tenaiva tatra mokṣābhidhā kṛtā || 41 ||
[Analyze grammar]

na ca tatkvacidāsuptaṃ na prabuddhaṃ kadācana |
cidvyoma kevalaṃ dṛśyaṃ jagadityavagamyatām || 42 ||
[Analyze grammar]

nirvāṇameva sargaśrīḥ sargaśrīreva nirvṛtiḥ |
nānayośśabdayorarthabhedaḥ paryāyayoriva || 43 ||
[Analyze grammar]

paramārthe jagaditi rūpaṃ vetti svayaṃ svakam |
yathā taimirikaṃ cakṣuḥ keśoṇḍukamivekṣitam || 44 ||
[Analyze grammar]

na tatkeśoṇḍukaṃ kiñcitsā hi dṛṣṭistathā sthitā |
nedaṃ dṛśyamidaṃ kiñciditthaṃ cidvyoma saṃsthitam || 45 ||
[Analyze grammar]

sarvatra sarvamidamasti yathānubhūtaṃ no kiñcana kvacidihāsti ca nānubhūtam |
śāntaṃ sadekamidamātatamitthamāste santyaktaśaṅkamapabhedamatastvamāssva || 46 ||
[Analyze grammar]

śilodarākāraghanaṃ praśāntaṃ mahācito rūpamidaṃ khamaccham |
naivāsti nāstīti dṛśau kvacitsto yaccāsti tatsādhu tadeva bhāti || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 13

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: