Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭopākhyāne'suraparibhraṃśo nāma sargaḥ |
dvādaśaḥ sargaḥ |
vasiṣṭhaḥ |
iti tuṣṭeṣu deveṣu dānaveṣu hateṣu ca |
dāmavyālakaṭā dīnā babhūvurbhayavihvalāḥ || 1 || jajvāla jvalitaḥ kopī kalpāntāgniriva jvalan |
śambaraśśamitānīko dāmavyālakaṭānprati || 2 ||
[Analyze grammar]

śambarasya bhayādgatvā pātālamatha saptamam |
dāmavyālakaṭāstasthustyaktvā dānavamaṇḍalam || 3 ||
[Analyze grammar]

yamasya kiṅkarāstatra vetālatrāsanakṣamāḥ |
kukuhā nāma tiṣṭhanti narakārṇavapālakāḥ || 4 ||
[Analyze grammar]

cintā iva ghanākārā duhitṝstu kramāddaduḥ || 5 ||
[Analyze grammar]

taiḥ sārdhaṃ nītavantaste tatra dāmādayo'vadhim |
daśavarṣasahasrāntāmāttānantakuvāsanāḥ || 6 ||
[Analyze grammar]

iyaṃ me vanitā ramyā mameyaṃ prabhuteti ca |
kukuhasnehabaddhānāṃ kālasteṣāṃ vyavartata || 7 ||
[Analyze grammar]

dharmarājo'tha taṃ deśaṃ kadācitsamupāyayau |
mahānarakakāryāṇāṃ vicārārthaṃ yadṛcchayā || 8 ||
[Analyze grammar]

aparijñātamenaṃ te dharmarājaṃ trayo'surāḥ |
na praṇemurvināśāya sāmānyamiva kiṅkaram || 9 ||
[Analyze grammar]

atha vaivasvatenaite jvalitaśvabhrabhūmiṣu |
vihitabhrūparispandamādeśena niveśitāḥ || 10 ||
[Analyze grammar]

tatra te karuṇākrandāḥ sasuhṛddārabāndhavāḥ |
dagdhāḥ saparṇaviṭapā vṛkṣā iva davānalaiḥ || 11 ||
[Analyze grammar]

svayā vāsanayā jātāstathaiva krūrayā punaḥ |
vadhakarmakarākārāḥ kairātā rājakiṅkarāḥ || 12 ||
[Analyze grammar]

tajjanmātha parityajya jātāḥ suhmeṣu vāyasāḥ |
tadante gṛdhratāṃ yātāstato'pi bakatāṃ gatāḥ || 13 ||
[Analyze grammar]

śavaratvaṃ trigarteṣu meṣatvaṃ barbareṣu ca |
magadheṣvatha kīṭatvaṃ cakruste vakrabuddhayaḥ || 14 ||
[Analyze grammar]

anubhūyetarāmatra citrāṃ yoniparamparām |
adya matsyāḥ sthitā rāma kaśmīrāraṇyapalvale || 15 ||
[Analyze grammar]

dāvāgnikvathitālpālpapaṅkakalkānupāyinaḥ |
na mriyante na jīvanti jarajjambālajarjarāḥ || 16 ||
[Analyze grammar]

vicitrayonisaṃrambhamanubhūya punaḥ punaḥ |
bhūtvā bhūtvā punarnaṣṭāstaraṅgā jaladhāviva || 17 ||
[Analyze grammar]

bhavajaladhigatāste vāsanāvātanunnāstṛṇamiva ciramūḍhā deharūpaistaraṅgaiḥ |
upaśamamanuyātā rāma nādyāpyanantaṃ parikalaya mahattvaṃ dāruṇaṃ vāsanāyāḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 12

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: