Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭopākhyāne pitāmahavākyaṃ nāma sargaḥ |
daśamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktvā bhagavāndevastatraivāntardhimāyayau |
velāvanataṭe śabdaṃ kṛtvevāmbutaraṅgakaḥ || 1 || surāstvākarṇya tadvākyaṃ jagmuḥ svāmabhito diśam |
kamalāmodamādāya vanamālāmivānilāḥ || 2 ||
[Analyze grammar]

dināni katicitsveṣu kānteṣu sthirakāntiṣu |
dvirephā iva padmeṣu mandireṣu viśaśramuḥ || 3 ||
[Analyze grammar]

kañcitkālaṃ samāsādya svātmodayakaraṃ śubham |
cakrurdundubhinirghoṣaṃ pralayābhraravopamam || 4 ||
[Analyze grammar]

atha daityaiḥ saha vyomni taiḥ pātālatalotthitaiḥ |
kālakṣepakaraṃ ghoraṃ punaryuddhamavartata || 5 ||
[Analyze grammar]

vavurasiśaraśaktimudgaraughā musulagadāparaśūgracakrasaṅghāḥ |
aśanigiriśilāhutāśavṛkṣā ahigaruḍādimukhāni cāyudhāni || 6 ||
[Analyze grammar]

māyākṛtāyudhamahāmbughanapravāhā kṣipraṃ prati pratidiśaṃ parinirjagāma |
pāṣāṇaparvatamahītaṭavṛkṣalakṣakṣubdhāmbupūraghanaghoṣavatī nadī drāk || 7 ||
[Analyze grammar]

madhyapravāhavahadulmukaśūlaśailaprāsāsikuntaśaratomaramudgareṇa |
gaṅgopamāmbuvalitāmaramandireṇa sarvāsu dikṣvaśanivarṣaṇakarṣaṇena || 8 ||
[Analyze grammar]

pṛthvyādidāruṇaśarīramayī prahāradānagrahe gaganaraśmiśarīrakaiva |
yā yopaśāmyati surāsurasiddhasenā māyākṛtā punarudeti rasena saiva || 9 ||
[Analyze grammar]

śailopamāyudhavighaṭṭitabhūdharāṇi raktāmbupūraparipūrṇamahārṇavāni |
devāsurendrasuraśailavirūḍhakuntatālīvanāni kakubhāṃ vadanānyathāsan || 10 ||
[Analyze grammar]

udgīrṇakuntaśaraśaktigadāsicakrā helānigīrṇasuradānavamuktaśailā |
kāṣakvaṇatkrakacadantanakhogramālā jīvānvitāpatadathāyasasiṃhavṛṣṭiḥ || 11 ||
[Analyze grammar]

ujjvālalocanaviṣajvalanātapodyaddigdāhadarśitayugāntadineśasenā |
uḍḍīyamānaparidīrghamahīmahīdhrā mattābdhivadviṣadharāvalirullalāsa || 12 ||
[Analyze grammar]

unnādavajramakarotkarakarkarāntarikṣābdhivīcivalayairvalitācalendraiḥ |
āsījjagatsakalameva susaṅkaṭāṅgamāvartibhirvividhahetinadīpravāhaiḥ || 13 ||
[Analyze grammar]

śailāstraśastragaruḍācalamālitoccanāgāṅganāsuragaṇāṅganamantarikṣam |
āsītkṣaṇaṃ jaladhibhiḥ kṣaṇamagnipūraiḥ pūrṇaṃ kṣaṇaṃ dinakaraiḥ kṣaṇamandhakāraiḥ || 14 ||
[Analyze grammar]

garuḍaguḍaguḍākulāntarikṣapravisṛtahetihutāśaparvataughaiḥ |
jagadabhavadasahyakalpakālajvalitasurālayabhūtalāntarālam || 15 ||
[Analyze grammar]

udapatanvasudhātalato'surā gaganamadritaṭādiva pakṣiṇaḥ |
atibalādapatanvibudhā bhuvi pralayacālitaśailaśilā iva || 16 ||
[Analyze grammar]

śarīrarūḍhonnatahetivṛkṣavanāvalīlagnamahāgnidāhāḥ |
surāsurāḥ prāpurathāmbarāntaḥ kalpānilāndolitaśailaśobhām || 17 ||
[Analyze grammar]

surāsurādrīndraśarīramuktai raktapravāhairabhito bhramadbhiḥ |
babhāra pūrṇaṃ parito'mbarābdhiḥ sandhyāruṇodyacchatagaṅgamaṅgam || 18 ||
[Analyze grammar]

girivarṣaṇamambuvarṣaṇaṃ vividhogrāyudhavarṣaṇaṃ tathā |
viṣamāśanivarṣaṇaṃ ca te śamamanyo'nyamathāgnivarṣaṇam || 19 ||
[Analyze grammar]

anayannayamārgakovidā dalitāśeṣagirīndrabhittayaḥ |
sasṛjuśca samaṃ samantataḥ kakubaṅgeṣviva puṣpavarṣaṇam || 20 ||
[Analyze grammar]

devāsurāḥ sarasasaṅgarasambhramārtā anyo'nyamaṅgadalanākulahetihastāḥ |
dāmendraḍimbadahanāḥ pṛthupīṭhapīṭhaiḥ kīrṇāsṛjo nabhasi babhramurākṣipantaḥ || 21 ||
[Analyze grammar]

chinnaiśśiraḥkarabhujorubharairbhramadbhirākāśakośaśalabhairaśivaistadānīm |
āsījjagajjaṭharamabhravarairivograirābhāskaraṃ sthagitadiktaṭaśailajālam || 22 ||
[Analyze grammar]

mattānalaṃ kṣubdhajalānilārkaṃ daladvanaṃ śīrṇasurāsuraugham |
brahmāṇḍamākhaṇḍitakuḍyakoṇamakālakalpāntakarālamāsīt || 23 ||
[Analyze grammar]

bhrāntaṃ bhṛśaṃ bhramitadiktaṭamadrikūṭairātmapramāṇaghanahetihatai raṇadbhiḥ |
kūjadbhirārtibhirivograguhaughavātaiḥ krandadbhirāpatitasiṃharavairadabhraiḥ || 24 ||
[Analyze grammar]

māyānadījaladhiyodhaghanāgnidāhairvṛkṣaiḥ surāsuraśavairacalaiśśilaughaiḥ |
bhrāntaṃ śirastraśaraśaktigadāstraśastrairvātāvakīrṇavanaparṇavadambarāntaḥ || 25 ||
[Analyze grammar]

adrīndrapakṣaparimāṇagamāgamaikadurvārahastataladāruṇatāḍanairdrāk |
āsītpatadbhaṭaśarīragirīndraghātavibhraṣṭadevapurapūrṇajalārṇavaughaḥ || 26 ||
[Analyze grammar]

ghanaghuṅghumapūritāntarikṣā kṣatajākṣālitabhūdharāntarālā |
rudhirahradavṛttivartinī vā bhuvanābhogaguhā tadākulābhūt || 27 ||
[Analyze grammar]

anantadikprasaravikārakāriṇī kṣayodayonmukhasukhaduḥkhadāyinī |
raṇakriyāsurasurasaṅghasaṅkaṭā tadābhavatkhalu sadṛśīha saṃsṛteḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 10

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: