Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

dāmavyālakaṭotpattirnāma sargaḥ |
aṣṭamaḥ sargaḥ |
vasiṣṭhaḥ |
iti nirṇīya daityendro dāmavyālakaṭānvitām |
senāṃ sampreṣayāmāsa bhūtalaṃ devanāśinīm || 1 || daityāḥ sāgarakuñjebhyaḥ kandarebhyaḥ surācalāt |
udagurbhīmanirhrādāḥ sapakṣagirilīlayā || 2 ||
[Analyze grammar]

rodasīkuharaṃ hastaprahārahatabhāskaram |
dānavāḥ pūrayāmāsurdāmavyālakaṭeritāḥ || 3 ||
[Analyze grammar]

athottasthurnikuñjebhyaḥ kandarebhyaḥ surācalāt |
pralayānta ivākṣubdhā bhītāḥ svarvāsināṃ gaṇāḥ || 4 ||
[Analyze grammar]

devāsurapatākinyostad yuddhamabhavattayoḥ |
akālolbaṇakalpāntabhīṣaṇaṃ bhuvanāntare || 5 ||
[Analyze grammar]

petuḥ pralayaparyastasacandrārkādrivaddivaḥ |
śirāṃsi kuṇḍalodvāntatejaḥpītatamāṃsyadhaḥ || 6 ||
[Analyze grammar]

jughūrṇurbhaṭanirmuktasiṃhanādavirāvitāḥ |
pralayānilasampūraiḥ sāṭṭahāsā ivādrayaḥ || 7 ||
[Analyze grammar]

rejurātmaśilātulyahetipātārtavṛttayaḥ |
kulācalataṭā bhītavibhrāntaharimaṇḍalāḥ || 8 ||
[Analyze grammar]

teruḥ parasparāghātahatahetisamutthitāḥ |
lolānalakaṇāḥ kalpaviśīrṇā iva tārakāḥ || 9 ||
[Analyze grammar]

vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ |
kalpatālatanūttālā vetālāstāratālinaḥ || 10 ||
[Analyze grammar]

prasphuradrudhirāsāraśāntapāṃsupayodhare |
vyomni hetihatakṣuṇṇamaulikuṇḍalakoṭayaḥ || 11 ||
[Analyze grammar]

babhūvurbhāskarākāraiḥ kalpapādapabāhubhiḥ |
prahāradalitādrīndrairdaityairnirvivarā diśaḥ || 12 ||
[Analyze grammar]

jagmurjvaladasivrātapātapāṭitabhittayaḥ |
kaṇaprakaratāṃ śailāḥ kalpāgnivalitā iva || 13 ||
[Analyze grammar]

devāstejaḥ samājagmuraśvamedhaidhitā iva |
asurānanusasrustāñjaladāniva vāyavaḥ || 14 ||
[Analyze grammar]

jagṛhustānathākramya jaradākhūnivotavaḥ |
rejuḥ surāsurāḥ phullavanalolādrivaddivi || 15 ||
[Analyze grammar]

te'nyo'nyaṃ pūrayāmāsuśśastrapūrairdiśo daśa |
vanāni kusumavrātaiḥ sumeroriva mārutāḥ || 16 ||
[Analyze grammar]

ghoraṃ samabhavad yuddhaṃ devadānavasainyayoḥ |
rodorandhroḍumbarāntarmahāmaṣakasaṅghayoḥ || 17 ||
[Analyze grammar]

athodapatadunnāsairlokapālebhamaṇḍalaiḥ |
kalpābhraiḥ pūritākāro dāruṇaḥ samarāravaḥ || 18 ||
[Analyze grammar]

piṇḍagraheṇa nabhasi bhūbhāga iva kuṭṭimam |
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ || 19 ||
[Analyze grammar]

prathamāpātasampiṣṭaśastraśailaraṭattaṭaḥ |
sphuṭaddhṛdayanissattvakarkaśākrandaghargharaḥ || 20 ||
[Analyze grammar]

pralayapratyayollāsikalpābhrāravabṛṃhaṇaḥ |
dvādaśādityasaṅghaṭṭadravatkāñcanasannibhaḥ || 21 ||
[Analyze grammar]

brahmāṇḍakuḍyasaṅghaṭṭātparāvṛtyāvaniṃ gataḥ |
mahāsrotaḥpayaḥpūraḥ setvāhata ivākaram || 22 ||
[Analyze grammar]

calatsapakṣaśailendrapakṣavātabaladhvaniḥ |
kaṭhināpūraṇoḍḍīnasphuṭacchailendrakandaraḥ || 23 ||
[Analyze grammar]

mandaroddhūtadugdhābdhisaṅkṣobhasadṛśāṃśakaḥ |
pratiśrudghuṅghumāsphoṭaghaṭṭitadvīpajantubhūḥ || 24 ||
[Analyze grammar]

senayoḥ kruddhayorāsīd yuddhamuddhatadānavam |
niṣpiṣṭanagaragrāmagirikānanamānavam || 25 ||
[Analyze grammar]

mahāhetiśatacchinnadānavācalapūrṇadik |
anyo'nyahatahetyadricūrṇapūrṇāmbarodaram || 26 ||
[Analyze grammar]

bhusuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraśśatam |
śaramārutanirlūnadaityadevāsurāmbujam || 27 ||
[Analyze grammar]

cakrāvartaśatabhrāntadevadaityajarattṛṇam |
senāpravāhakallolavalanāvalitāmbaram || 28 ||
[Analyze grammar]

hetyadripātaniṣpiṣṭapatadvaimānikavrajam |
hastānītābdhivāryoghaplāvitavyomapattanam || 29 ||
[Analyze grammar]

vahanmahāstrāvartāsiśūlaśaktinadīśatam |
śailapakṣodbhaṭāsphoṭajaḍabrahmāṇḍamaṇḍapam || 30 ||
[Analyze grammar]

daityapārṣṇiprahāraughapatallokeśapattanam |
nārīhalahalārāvaravatkanakamandiram || 31 ||
[Analyze grammar]

luṭhaddaityācaloddhūtamattārṇavajalādribhiḥ |
dhautaraktanabhoyodhamuktanādadravadvrajam || 32 ||
[Analyze grammar]

lokapānekapāmbhodacchannacchannāryamānvitam |
punaḥ surāsuroddyotairdṛṣṭasainyakulākulam || 33 ||
[Analyze grammar]

sapakṣaparvatākāradānavādrigamāgamaiḥ |
vahatpacapacāśabdabhūribhāṅkarabhīṣaṇam || 34 ||
[Analyze grammar]

āyudhādrivibhinnāgradaityaparvatanirjharaiḥ |
raktairaruṇitāśeṣavasudhārṇavaparvatam || 35 ||
[Analyze grammar]

utsannarāṣṭranagaravipinagrāmagahvaraiḥ |
vṛtāsaṅkhyāsurebhāśvamanuṣyarathaparvatam || 36 ||
[Analyze grammar]

sutālottālanārācarājirecitacāraṇam |
kalpābhrapaṭalāsāradhārādalitaparvatam || 37 ||
[Analyze grammar]

muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam |
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam || 38 ||
[Analyze grammar]

kupitāgnijvalajjvālājālairjvalitadānavam |
ekāñjalipuṭānītasamudrotsāditānalam || 39 ||
[Analyze grammar]

cāndraśaityādisambhāraśilīkṛtamahājalam |
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam || 40 ||
[Analyze grammar]

astranirmitadurvāratamaḥkalpāntarātrikam |
māyāsūryagaṇoddyotapītātanutamaḥpaṭam || 41 ||
[Analyze grammar]

māyāgnivarṣanipatatkalpāntagaṇavarṣaṇam |
sadhrīṅkārāgnipavanaśastrasaṅghaṭṭakarṣaṇam || 42 ||
[Analyze grammar]

vajravarṣavinirdhūtaśailavarṣāstrasambhavam |
nidrābodhāstrayuddhāḍhyaṃ savarṣāvagrahāstrakam || 43 ||
[Analyze grammar]

vahatkrakacavṛkṣāstraṃ jalāgnyastraraṇānvitam |
brahmāstrayuddhaviṣamaṃ tamastejo'straśāritam || 44 ||
[Analyze grammar]

astrodgīrṇāyudhānīkanīrandhrasakalāmbaram |
śilāvarṣāstravalitaṃ vahnivarṣāstrabhāsuram || 45 ||
[Analyze grammar]

patākāmṛṣṭaśaśikaiścakracītkāragarjitaiḥ |
muhūrtena rathairlaṅghitodayāstamayācalam || 46 ||
[Analyze grammar]

vajraprahārāviratamriyamāṇamahāsuram |
śukrāmaramahāvidyājāyamānāparāsuram || 47 ||
[Analyze grammar]

śubhagrahamahāketupālitānāmitastataḥ |
utpātamaṅgalaughānāṃ yuddhairuddhatakandharam || 48 ||
[Analyze grammar]

sādrikhorvīsamudradyu jagad rudhiravāribhiḥ |
phullaikakiṃśukavanaṃ kurvaddurvāravairataḥ || 49 ||
[Analyze grammar]

parvatapratimāsaṅkhyaśavapūrṇamahārṇavam |
samagrataruśākhāṃsalambalolamahāśavam || 50 ||
[Analyze grammar]

nīyamānaiḥ svavātāktaiḥ pakṣapuṣpalasatphalaiḥ |
tālottālaiśśaravrātavanairvyāptanabhastalam || 51 ||
[Analyze grammar]

parvatapratimāsaṅkhyakabandhavanabāhubhiḥ |
nṛtyadbhiḥ patitāmbhodavimānasuratārakam || 52 ||
[Analyze grammar]

śaraśaktigadāprāsapaṭṭisaprotaparvatam |
lokasaptakavibhraṣṭakuḍyakhaṇḍācitāmbaram || 53 ||
[Analyze grammar]

anāratarasanmattakalpābhradṛḍhadundubhi |
pṛṣṭhaśabdaśravonnādapātālatalavāraṇam || 54 ||
[Analyze grammar]

vināyakakarākṛṣṭadīrghadānavaparvatam |
ekadiktaṭanisspandasiddhasādhyamarudgaṇam || 55 ||
[Analyze grammar]

palāyamānagandharvakinnarāmaracāraṇam |
śavībhūtakṣatakṣīṇapatadgandharvanāyakam || 56 ||
[Analyze grammar]

kiñcillabdhajayaprāyadaityadānavamaṇḍalam |
dūyamānasurānīkamekāntodvignavāsavam || 57 ||
[Analyze grammar]

uttarāśāmiladvahniraktahetibṛhatprabham |
pratikṣaṇaṃ lasaddāhaprakāśatimirolbaṇam || 58 ||
[Analyze grammar]

vavuraśaninipātapiṇḍitāṅgā dalitaśilāśakalā diśāṃ mukheṣu |
pralayasamayasūcakāḥ surāṇāmurutaraghargharaghasmarāḥ samīrāḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: