Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 8
dāmavyālakaṭotpattirnāma sargaḥ |
aṣṭamaḥ sargaḥ |
vasiṣṭhaḥ |
iti nirṇīya daityendro dāmavyālakaṭānvitām |
senāṃ sampreṣayāmāsa bhūtalaṃ devanāśinīm || 1 ||
daityāḥ sāgarakuñjebhyaḥ kandarebhyaḥ surācalāt |
udagurbhīmanirhrādāḥ sapakṣagirilīlayā || 2 ||
[Analyze grammar]
rodasīkuharaṃ hastaprahārahatabhāskaram |
dānavāḥ pūrayāmāsurdāmavyālakaṭeritāḥ || 3 ||
[Analyze grammar]
athottasthurnikuñjebhyaḥ kandarebhyaḥ surācalāt |
pralayānta ivākṣubdhā bhītāḥ svarvāsināṃ gaṇāḥ || 4 ||
[Analyze grammar]
devāsurapatākinyostad yuddhamabhavattayoḥ |
akālolbaṇakalpāntabhīṣaṇaṃ bhuvanāntare || 5 ||
[Analyze grammar]
petuḥ pralayaparyastasacandrārkādrivaddivaḥ |
śirāṃsi kuṇḍalodvāntatejaḥpītatamāṃsyadhaḥ || 6 ||
[Analyze grammar]
jughūrṇurbhaṭanirmuktasiṃhanādavirāvitāḥ |
pralayānilasampūraiḥ sāṭṭahāsā ivādrayaḥ || 7 ||
[Analyze grammar]
rejurātmaśilātulyahetipātārtavṛttayaḥ |
kulācalataṭā bhītavibhrāntaharimaṇḍalāḥ || 8 ||
[Analyze grammar]
teruḥ parasparāghātahatahetisamutthitāḥ |
lolānalakaṇāḥ kalpaviśīrṇā iva tārakāḥ || 9 ||
[Analyze grammar]
vilesū raktamāṃsaughapūrṇaikārṇavatīragāḥ |
kalpatālatanūttālā vetālāstāratālinaḥ || 10 ||
[Analyze grammar]
prasphuradrudhirāsāraśāntapāṃsupayodhare |
vyomni hetihatakṣuṇṇamaulikuṇḍalakoṭayaḥ || 11 ||
[Analyze grammar]
babhūvurbhāskarākāraiḥ kalpapādapabāhubhiḥ |
prahāradalitādrīndrairdaityairnirvivarā diśaḥ || 12 ||
[Analyze grammar]
jagmurjvaladasivrātapātapāṭitabhittayaḥ |
kaṇaprakaratāṃ śailāḥ kalpāgnivalitā iva || 13 ||
[Analyze grammar]
devāstejaḥ samājagmuraśvamedhaidhitā iva |
asurānanusasrustāñjaladāniva vāyavaḥ || 14 ||
[Analyze grammar]
jagṛhustānathākramya jaradākhūnivotavaḥ |
rejuḥ surāsurāḥ phullavanalolādrivaddivi || 15 ||
[Analyze grammar]
te'nyo'nyaṃ pūrayāmāsuśśastrapūrairdiśo daśa |
vanāni kusumavrātaiḥ sumeroriva mārutāḥ || 16 ||
[Analyze grammar]
ghoraṃ samabhavad yuddhaṃ devadānavasainyayoḥ |
rodorandhroḍumbarāntarmahāmaṣakasaṅghayoḥ || 17 ||
[Analyze grammar]
athodapatadunnāsairlokapālebhamaṇḍalaiḥ |
kalpābhraiḥ pūritākāro dāruṇaḥ samarāravaḥ || 18 ||
[Analyze grammar]
piṇḍagraheṇa nabhasi bhūbhāga iva kuṭṭimam |
muṣṭigrāhyo mahāmeghamantharodarapīvaraḥ || 19 ||
[Analyze grammar]
prathamāpātasampiṣṭaśastraśailaraṭattaṭaḥ |
sphuṭaddhṛdayanissattvakarkaśākrandaghargharaḥ || 20 ||
[Analyze grammar]
pralayapratyayollāsikalpābhrāravabṛṃhaṇaḥ |
dvādaśādityasaṅghaṭṭadravatkāñcanasannibhaḥ || 21 ||
[Analyze grammar]
brahmāṇḍakuḍyasaṅghaṭṭātparāvṛtyāvaniṃ gataḥ |
mahāsrotaḥpayaḥpūraḥ setvāhata ivākaram || 22 ||
[Analyze grammar]
calatsapakṣaśailendrapakṣavātabaladhvaniḥ |
kaṭhināpūraṇoḍḍīnasphuṭacchailendrakandaraḥ || 23 ||
[Analyze grammar]
mandaroddhūtadugdhābdhisaṅkṣobhasadṛśāṃśakaḥ |
pratiśrudghuṅghumāsphoṭaghaṭṭitadvīpajantubhūḥ || 24 ||
[Analyze grammar]
senayoḥ kruddhayorāsīd yuddhamuddhatadānavam |
niṣpiṣṭanagaragrāmagirikānanamānavam || 25 ||
[Analyze grammar]
mahāhetiśatacchinnadānavācalapūrṇadik |
anyo'nyahatahetyadricūrṇapūrṇāmbarodaram || 26 ||
[Analyze grammar]
bhusuṇḍīmaṇḍalāsphoṭasphuṭanmeruśiraśśatam |
śaramārutanirlūnadaityadevāsurāmbujam || 27 ||
[Analyze grammar]
cakrāvartaśatabhrāntadevadaityajarattṛṇam |
senāpravāhakallolavalanāvalitāmbaram || 28 ||
[Analyze grammar]
hetyadripātaniṣpiṣṭapatadvaimānikavrajam |
hastānītābdhivāryoghaplāvitavyomapattanam || 29 ||
[Analyze grammar]
vahanmahāstrāvartāsiśūlaśaktinadīśatam |
śailapakṣodbhaṭāsphoṭajaḍabrahmāṇḍamaṇḍapam || 30 ||
[Analyze grammar]
daityapārṣṇiprahāraughapatallokeśapattanam |
nārīhalahalārāvaravatkanakamandiram || 31 ||
[Analyze grammar]
luṭhaddaityācaloddhūtamattārṇavajalādribhiḥ |
dhautaraktanabhoyodhamuktanādadravadvrajam || 32 ||
[Analyze grammar]
lokapānekapāmbhodacchannacchannāryamānvitam |
punaḥ surāsuroddyotairdṛṣṭasainyakulākulam || 33 ||
[Analyze grammar]
sapakṣaparvatākāradānavādrigamāgamaiḥ |
vahatpacapacāśabdabhūribhāṅkarabhīṣaṇam || 34 ||
[Analyze grammar]
āyudhādrivibhinnāgradaityaparvatanirjharaiḥ |
raktairaruṇitāśeṣavasudhārṇavaparvatam || 35 ||
[Analyze grammar]
utsannarāṣṭranagaravipinagrāmagahvaraiḥ |
vṛtāsaṅkhyāsurebhāśvamanuṣyarathaparvatam || 36 ||
[Analyze grammar]
sutālottālanārācarājirecitacāraṇam |
kalpābhrapaṭalāsāradhārādalitaparvatam || 37 ||
[Analyze grammar]
muṣṭiprahārapiṣṭāṃsamattairāvaṇavāraṇam |
mahāśaniviniṣpeṣapiṣṭoḍḍīnakulācalam || 38 ||
[Analyze grammar]
kupitāgnijvalajjvālājālairjvalitadānavam |
ekāñjalipuṭānītasamudrotsāditānalam || 39 ||
[Analyze grammar]
cāndraśaityādisambhāraśilīkṛtamahājalam |
vanavyūhendhanāgnyarcirdrāvitāmbuśiloccayam || 40 ||
[Analyze grammar]
astranirmitadurvāratamaḥkalpāntarātrikam |
māyāsūryagaṇoddyotapītātanutamaḥpaṭam || 41 ||
[Analyze grammar]
māyāgnivarṣanipatatkalpāntagaṇavarṣaṇam |
sadhrīṅkārāgnipavanaśastrasaṅghaṭṭakarṣaṇam || 42 ||
[Analyze grammar]
vajravarṣavinirdhūtaśailavarṣāstrasambhavam |
nidrābodhāstrayuddhāḍhyaṃ savarṣāvagrahāstrakam || 43 ||
[Analyze grammar]
vahatkrakacavṛkṣāstraṃ jalāgnyastraraṇānvitam |
brahmāstrayuddhaviṣamaṃ tamastejo'straśāritam || 44 ||
[Analyze grammar]
astrodgīrṇāyudhānīkanīrandhrasakalāmbaram |
śilāvarṣāstravalitaṃ vahnivarṣāstrabhāsuram || 45 ||
[Analyze grammar]
patākāmṛṣṭaśaśikaiścakracītkāragarjitaiḥ |
muhūrtena rathairlaṅghitodayāstamayācalam || 46 ||
[Analyze grammar]
vajraprahārāviratamriyamāṇamahāsuram |
śukrāmaramahāvidyājāyamānāparāsuram || 47 ||
[Analyze grammar]
śubhagrahamahāketupālitānāmitastataḥ |
utpātamaṅgalaughānāṃ yuddhairuddhatakandharam || 48 ||
[Analyze grammar]
sādrikhorvīsamudradyu jagad rudhiravāribhiḥ |
phullaikakiṃśukavanaṃ kurvaddurvāravairataḥ || 49 ||
[Analyze grammar]
parvatapratimāsaṅkhyaśavapūrṇamahārṇavam |
samagrataruśākhāṃsalambalolamahāśavam || 50 ||
[Analyze grammar]
nīyamānaiḥ svavātāktaiḥ pakṣapuṣpalasatphalaiḥ |
tālottālaiśśaravrātavanairvyāptanabhastalam || 51 ||
[Analyze grammar]
parvatapratimāsaṅkhyakabandhavanabāhubhiḥ |
nṛtyadbhiḥ patitāmbhodavimānasuratārakam || 52 ||
[Analyze grammar]
śaraśaktigadāprāsapaṭṭisaprotaparvatam |
lokasaptakavibhraṣṭakuḍyakhaṇḍācitāmbaram || 53 ||
[Analyze grammar]
anāratarasanmattakalpābhradṛḍhadundubhi |
pṛṣṭhaśabdaśravonnādapātālatalavāraṇam || 54 ||
[Analyze grammar]
vināyakakarākṛṣṭadīrghadānavaparvatam |
ekadiktaṭanisspandasiddhasādhyamarudgaṇam || 55 ||
[Analyze grammar]
palāyamānagandharvakinnarāmaracāraṇam |
śavībhūtakṣatakṣīṇapatadgandharvanāyakam || 56 ||
[Analyze grammar]
kiñcillabdhajayaprāyadaityadānavamaṇḍalam |
dūyamānasurānīkamekāntodvignavāsavam || 57 ||
[Analyze grammar]
uttarāśāmiladvahniraktahetibṛhatprabham |
pratikṣaṇaṃ lasaddāhaprakāśatimirolbaṇam || 58 ||
[Analyze grammar]
vavuraśaninipātapiṇḍitāṅgā dalitaśilāśakalā diśāṃ mukheṣu |
pralayasamayasūcakāḥ surāṇāmurutaraghargharaghasmarāḥ samīrāḥ || 59 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 8
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!