Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

śarīranagarādivibhūtiyogo nāma sargaḥ |
ṣaṣṭhaḥ sargaḥ |
vasiṣṭhaḥ |
mahānarakasaṃrājo mattaduṣkṛtavāraṇāḥ |
āśāśaraśalākāḍhyā durjayā hīndriyārayaḥ || 1 || svāśrayaṃ prathamaṃ dehaṃ kṛtaghnā nāśayanti ye |
te kukāryamahākośā durjayāḥ svendriyārayaḥ || 2 ||
[Analyze grammar]

kalevarāśrayaṃ prāpya viṣayāmiṣagardhataḥ |
akṣagṛdhrā vivalganti kāryākāryograpakṣiṇaḥ || 3 ||
[Analyze grammar]

vivekatantujālena gṛhītā yena te śaṭhāḥ |
tasyāṅgāni na lumpanti pāṣāṇakavalaṃ yathā || 4 ||
[Analyze grammar]

āpātaramaṇīyeṣu ramanti viṣayeṣu ye |
atyantavirasānteṣu patanti narakeṣu te || 5 ||
[Analyze grammar]

vivekadhanavānasmin kukalevarapattane |
indriyāribhirantassthairavaśo nābhibhūyate || 6 ||
[Analyze grammar]

tathā na sukhitā bhūpā mṛṇmayograpurījuṣaḥ |
yathā svādhīnamanasaḥ svaśarīrapurīśvarāḥ || 7 ||
[Analyze grammar]

svākrāntendriyabhṛtyasya sugṛhītamanoripoḥ |
vasanta iva mañjaryo vardhante buddhabuddhayaḥ || 8 ||
[Analyze grammar]

prakṣīṇacittadarpasya nigṛhītendriyadviṣaḥ |
padminya iva hemante kṣīyante bhogavāsanāḥ || 9 ||
[Analyze grammar]

tāvanniśīva vetālyo valgante hṛdi vāsanāḥ |
ekatattvadṛḍhābhyāsād yāvanna vijitaṃ manaḥ || 10 ||
[Analyze grammar]

bhṛtyo'bhimatakartṛtvānmantrī satkāryakāraṇāt |
sāmantaḥ svendriyākrāntermano manye vivekinaḥ || 11 ||
[Analyze grammar]

lālanātsnigdhalalanā pālanātpāvanaḥ pitā |
suhṛduttamaviśvāsānmano manye manīṣiṇām || 12 ||
[Analyze grammar]

svālokitaṃ śāstradṛśā sudhyātaṃ svanunāthitam |
prayacchati parāṃ siddhiṃ tyaktvātmānaṃ manaḥpitā || 13 ||
[Analyze grammar]

sughṛṣṭaḥ suparāmṛṣṭaḥ sudhṛtaḥ svanubodhitaḥ |
suguṇāyojito bhāti hṛdi hṛdyo manomaṇiḥ || 14 ||
[Analyze grammar]

janmavṛkṣakuṭhārāṇi tathodarkodayāni ca |
diśatyeṣa manomantrī karmāṇi śubhakarmaṇaḥ || 15 ||
[Analyze grammar]

evaṃ manomaṇiṃ rāma bahupaṅkakalaṅkitam |
vivekavāriṇā siddhyai prakṣālyālokavānbhava || 16 ||
[Analyze grammar]

bhavabhūmiṣu bhīmāsu vivekavitato'pi san |
mā patotpātapūrṇāsu vivaśaḥ prākṛto yathā || 17 ||
[Analyze grammar]

saṃsāramāyāmuditāmanarthaśatasaṅkulām |
mā mahāmohamihikāmimāṃ tvamavadhīraya || 18 ||
[Analyze grammar]

vivekaṃ paramāśritya buddhyā satyamavekṣya ca |
indriyārīnalaṃ jitvā tīrṇo bhava bhavārṇavāt || 19 ||
[Analyze grammar]

asatyeva śarīre'smin sukhaduḥkheṣvasatsu ca |
dāmavyālakaṭanyāyo mā te bhavatu rāghava || 20 ||
[Analyze grammar]

ayamahamiti niścayo vṛthā yastamalamapāsya mahāmate subuddhyā |
yaditaradavalambya tatpadaṃ tvaṃ vraja piba bhuṅkṣva na badhyase'manaskaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 6

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: