Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jāgratsvapnasuṣuptaturyasvarūpavicāro nāma sargaḥ |
dvitīyaḥ sargaḥ |
vasiṣṭhaḥ |
etatte kathitaṃ sarvaṃ manorūpanirūpaṇe |
mayā rāghava nānyena kenacinnāma hetunā || 1 || dṛḍhaniścayavacceto yadbhāvayati bhūriśaḥ |
tattāṃ yātyanalāśleṣādayaḥpiṇḍo'gnitāmiva || 2 ||
[Analyze grammar]

bhāvābhāvagrahotsargadṛśaścittena kalpitāḥ |
nāsatyā nāpi satyāstā manaścāpalakāraṇāḥ || 3 ||
[Analyze grammar]

mano hi hetuḥ kartṛ syātkāraṇaṃ ca jagatsthiteḥ |
viśvarūpatayaivedaṃ tanoti malinaṃ manaḥ || 4 ||
[Analyze grammar]

mano hi puruṣo rāma tanniyojyaṃ śubhe pathi |
tajjayaikāntasādhyā hi sarvā jagati bhūtayaḥ || 5 ||
[Analyze grammar]

śarīraṃ ceccharīraṃ syātkathaṃ śukro mahāmatiḥ |
agamadvividhaṃ bhedaṃ bahudehasamudbhavam || 6 ||
[Analyze grammar]

tasmāccittaṃ hi puruṣaśśarīraṃ cittameva hi |
yanmayaṃ ca bhavatyetattadavāpnotyasaṃśayam || 7 ||
[Analyze grammar]

yadatucchamanāyāsamanupādhi gatabhramam |
yatnāttadanusandhānaṃ kuru tattāṃ ca yāsyasi || 8 ||
[Analyze grammar]

abhipatati manassthitiṃ śarīraṃ na tu vapurācaritaṃ manaḥ prayāti |
abhipatatu tavātra tena satyaṃ subhaga manaḥ prajahātvasatyamanyat || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 2

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: