Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 140
manorājyasammīlanaṃ nāma sargaḥ |
catvariṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
sarvasaṃsṛtiṣaṇḍeṣu bījarūpakalātmanaḥ |
tanmātrapratibhāsasya pratibhāse na bhinnatā || 1 ||
pravṛttirvā nivṛttirvā tanmātrāpattipūrvakam |
sarvasya jīvajātasya suṣuptatvādanantaram || 2 ||
[Analyze grammar]
pravṛttibhājo ye jīvāste tanmātrapadaṃ gatāḥ |
tanmātraikatayā sargānmithaḥ paśyanti kalpitān || 3 ||
[Analyze grammar]
tanmātraikyapraṇālena citrāḥ sargajalāśayāḥ |
parasparaṃ sammilanti ghanatāṃ yānti cābhitaḥ || 4 ||
[Analyze grammar]
kecitpṛthaksthitimitāḥ pṛthageva layaṃ gatāḥ |
kecinmithaḥ sammilitā jagatṣaṇḍāḥ sthitāḥ kṛtāḥ || 5 ||
[Analyze grammar]
jagatṣaṇḍasahasrāṇi yatrāsaṅkhyānyaṇāvaṇau |
aparasparalagnāni kānanaṃ brahma nāma tat || 6 ||
[Analyze grammar]
mithaḥ sa melanaṃ naiti ghanatāṃ samupāgataḥ |
yad yad yatra yathā rūḍhaṃ tattatpaśyati netarat || 7 ||
[Analyze grammar]
vartamānamanorājyavaśājjīvaparamparāḥ |
parasparaṃ sammilitāḥ sargāṇāṃ rūḍhibhāvanāḥ || 8 ||
[Analyze grammar]
dehasattā bhṛśaṃ rūḍhā dehābhāvastu vismṛtaḥ |
dehatvaparirūḍhatvāccidvyomnā vismṛtātmanā || 9 ||
[Analyze grammar]
yathā śuddhaprāṇamarutparaprāṇābhivedhanāt |
vetti vedhyamanorājyaṃ tathā sargānnarāśrayī || 10 ||
[Analyze grammar]
sarveṣāṃ jīvarāśīnāmātmāvasthātrayaṃ śritaḥ |
jāgratsvapnasuṣuptākhyamatra deho na kāraṇam || 11 ||
[Analyze grammar]
evamātmani jīvatvamanyāvasthātrayātmani |
tāpāmbhasīva vīcitvamasmin kacati dehatā || 12 ||
[Analyze grammar]
citkalāpadamāsādya suṣuptāntapade sthitam |
buddho nivartate jīvo mūḍhaḥ sarge pravartate || 13 ||
[Analyze grammar]
svabhāvaśuddhirhi yadā tadā maitrī pravartate |
dvayorekatvarūpaiva svasauhārdanidarśanā || 14 ||
[Analyze grammar]
ajñaḥ suṣuptātsambuddho jīvaḥ kaścitsvasargabhāk |
sarvagatvāccitaḥ kaścitparasargeṇa nīyate || 15 ||
[Analyze grammar]
sarge sarge pṛthagrūpaṃ santi sargāntarāṇyapi |
teṣvapyantassthasargaughāḥ kadalīdalapīṭhavat || 16 ||
[Analyze grammar]
sarge sargāntarāpūrapattrapīvaravṛttimān |
svabhāvaśītalo brahmakadalīdalamaṇḍapaḥ || 17 ||
[Analyze grammar]
kadalyāmanyatā nāsti yathā pattraśateṣvapi |
brahmatattve'nyatā nāsti tathā sargaśateṣvapi || 18 ||
[Analyze grammar]
bījātphalaṃ rasādbhūtvā yathā bījaṃ punarbhavet |
tathā brahma mano bhūtvā bodhādbrahma punarbhavet || 19 ||
[Analyze grammar]
rasakāraṇakaṃ bījaṃ phalabhāvena jṛmbhate |
brahmakāraṇako jīvo jagadrūpeṇa jṛmbhate || 20 ||
[Analyze grammar]
rasasya kāraṇaṃ kiṃ syāditi vaktuṃ na yujyate |
svabhāvo nirviśeṣatvātparaṃ vaktuṃ na yujyate || 21 ||
[Analyze grammar]
na cāsattā sarvamaye vaktuṃ kvacana śakyate |
nākāraṇe kāraṇādi pare vāstyādikāraṇe || 22 ||
[Analyze grammar]
bījaṃ jahannijavapuḥ phalībhūtaṃ vilokyate |
brahmājahannijavapuḥ phalaṃ bījaṃ ca saṃsthitam || 23 ||
[Analyze grammar]
bījasyākṛtimatsarvaṃ tenānākṛti tatpadam |
na yujyate samīkartuṃ tasmānnāstyupamā śive || 24 ||
[Analyze grammar]
khameva jāyate khābhānna ca tajjāyate'nyadṛk |
ato na jātaṃ vā jātaṃ viddhi brahmanabho jagat || 25 ||
[Analyze grammar]
dṛśyaṃ paśyan svamātmānaṃ na draṣṭā samprapaśyati |
prapañcākrāntasaṃvitteḥ kasyodeti nijā sthitiḥ || 26 ||
[Analyze grammar]
mṛgatṛṣṇājalabhrāntau satyāṃ keva vidagdhatā |
vidagdhatāyāṃ satyāṃ tu kevāsau mṛgatṛṣṇikā || 27 ||
[Analyze grammar]
ākāśaviśado draṣṭā sarvago'pi na paśyati |
netraṃ nijamivātmānaṃ dṛśībhūtamaho bhramaḥ || 28 ||
[Analyze grammar]
ākāśaviśadaṃ brahma yatnenāpi na labhyate |
dṛśye dṛśyatayādṛṣṭe tvasya lābhaḥ sudūrataḥ || 29 ||
[Analyze grammar]
tvādṛksthūlo'vadhānena vinā yatra na dṛśyate |
tatrātidūrodastaiva draṣṭuḥ sūkṣmasya dṛśyatā || 30 ||
[Analyze grammar]
draṣṭā draṣṭaiva bhavati na tu spṛśati dṛśyatām |
dṛśyaṃ ca dṛśyate tena draṣṭā rāma na dṛśyate || 31 ||
[Analyze grammar]
draṣṭaiva sambhavatyeko na tu dṛśyamihāsti hi |
draṣṭā sarvātmako dṛśyaṃ sthitaścetkeva dṛśyatā || 32 ||
[Analyze grammar]
sarvaśaktimatā rājñā yad yatsampādyate yathā |
tattattathā bhavatyāśu sa evodeti tattayā || 33 ||
[Analyze grammar]
yathā madhurasollāsaṣṣaṇḍo bhavati bhāsuraḥ |
rasatāmajahaccaiva phalapuṣpadalonnataḥ || 34 ||
[Analyze grammar]
cidullāsastathā jīvo bhūtvā bhavati dehakaḥ |
cinmātratāṃ tāmajahadeva darśanadṛṅmayaḥ || 35 ||
[Analyze grammar]
nānāṣaṇḍasahasraughairadvitīyairnijātmanaḥ |
yathodeti raso bhaumaścittathodetyahambhramaiḥ || 36 ||
[Analyze grammar]
cidrasollāsavṛkṣāṇāṃ kacatāmātmanātmani |
dṛśyaśākhāśatāḍhyānāmiha nānto'vagamyate || 37 ||
[Analyze grammar]
ṣaṇḍaḥ pratyekamevāntaryathā rasacamatkṛtim |
svādayatyevameṣā citpṛthakpaśyati saṃsṛtīḥ || 38 ||
[Analyze grammar]
yā yodeti yathā yasyā jīvaśakteḥ svasaṃsṛtiḥ |
tām tāṃ tathaiti sā svāntaścidbhūtabhuvanasthitim || 39 ||
[Analyze grammar]
jīvasaṃsṛtayaḥ kāścitpramilanti parasparam |
svayaṃ vihṛtya saṃsāre śāmyanti cirakālataḥ || 40 ||
[Analyze grammar]
sūkṣmayā parayā dṛṣṭyā svaṃ paśyasyanayā tathā |
jagajjālasahasrāṇi paramāṇvantareṣvapi || 41 ||
[Analyze grammar]
bhittau nabhasi pāṣāṇe jvālāyāmanile jale |
santi saṃsāralakṣyāṇi tile tailamivākhile || 42 ||
[Analyze grammar]
śuddhimeti yadā cetastadā jīvo bhaveccitiḥ |
śuddhā ca sā sarvagatā tena sammelanaṃ mithaḥ || 43 ||
[Analyze grammar]
sarveṣāṃ padmajādīnāṃ svasattābhramapūrakaḥ |
jagaddīrghamahāsvapnaḥ svayamantaḥ samutthitaḥ || 44 ||
[Analyze grammar]
svapnātsvapnāntaraṃ yānti kāścidbhūtaparamparāḥ |
tenopalambhaḥ kuḍyādāvāsāṃ dṛḍhataraḥ sthitaḥ || 45 ||
[Analyze grammar]
yad yatra cidbhāvayati tattatrāśu bhavatyalam |
tayā svapne'pi yaddṛṣṭaṃ tatkāle satyameva tat || 46 ||
[Analyze grammar]
cidaṇorantare santi samastānubhavāṇavaḥ |
yathā bījāntare pattralatāpuṣpaphalāṇavaḥ || 47 ||
[Analyze grammar]
paramāṇuṃ jagadantardhatte citparamāṇukaḥ |
līnamākāśamākāśe dvaitaikyabhramamutsṛja || 48 ||
[Analyze grammar]
deśakālakriyādyākhyaiḥ svairevāṇubhireva cit |
aṇūnanubhavatyantaritarāṇorasambhavāt || 49 ||
[Analyze grammar]
svayaṃ sarvasya kacitaḥ svacchaścidaṇuṣaṇḍakaḥ |
brahmādeḥ kīṭaniṣṭhasya dehadṛṣṭyānubhāvitaḥ || 50 ||
[Analyze grammar]
kacitaṃ kiñcideveha vastutastu na kiñcana |
svayaṃ svatvaṃ svādayante dvaitaṃ citparamāṇavaḥ || 51 ||
[Analyze grammar]
svayaṃ prakacati sphāradehaścidaṇuṣaṇḍakaḥ |
netrādikusumadvāraiḥ saṃvidāmodamudgiran || 52 ||
[Analyze grammar]
sampaśyatītarān kaścidbahīrūpeṇa cidghanān |
sarvagatvādanāśatvāddṛśyabījasya vai citeḥ || 53 ||
[Analyze grammar]
antarevākhilaṃ kaścitpaśyatyavikalaṃ jagat |
tatrātikālaṃ kalanādunmajjati nimajjati || 54 ||
[Analyze grammar]
svapnātsvapnāntaraṃ tatra tathā paśyanpunaḥ punaḥ |
mithyāvaṭeṣu luṭhitaśśileva śikharacyutā || 55 ||
[Analyze grammar]
kecitsammīlitāḥ kecidātmanyeva bhrame sthitāḥ |
magnāḥ svasaṃvidrasataḥ sphuranto dehiṣaṇḍakāḥ || 56 ||
[Analyze grammar]
svayamantaḥ prapaśyanti ye jagajjīvasambhramam |
taiḥ kaiścittattathā dṛśyamasatsvapnavadāśritam || 57 ||
[Analyze grammar]
sarvātmatvātsvabhāvasya taddṛśyaṃ satyamātmani |
sarvago vidyate yatra tatra sarvamudeti hi || 58 ||
[Analyze grammar]
jīvāntaḥ pratibhāsasya sargasya punarantare |
jīvaṣaṇḍa udetyuccaistasyāntaritaro'pi ca || 59 ||
[Analyze grammar]
jīvāntarjāyate jīvastasyāntarapi jīvakaḥ |
sarvatra rambhādalavajjīvabījaṃ prajīvati || 60 ||
[Analyze grammar]
dṛśyabuddhiparāvṛddhi samametadanantakam |
hemnīva kaṭakāditvaṃ parijñaptyaiva naśyati || 61 ||
[Analyze grammar]
vicāro yasya nodeti ko'haṃ kimidamityalam |
tasyādyantāvimukto'sau dīrgho jīvajvarabhramaḥ || 62 ||
[Analyze grammar]
vicāraḥ phalitastasya vijñeyo yasya sanmateḥ |
dinānudinamāyāti tānavaṃ bhogagṛdhnutā || 63 ||
[Analyze grammar]
yathā dehopayuktaṃ hi karotyārogyamauṣadham |
tathendriyajaye nyasto vivekaḥ phalito bhavet || 64 ||
[Analyze grammar]
viveko'sti vacasyeva citre'gniriva bhāsuraḥ |
yasya tena parityaktā duḥkhāyaiva vivekitā || 65 ||
[Analyze grammar]
yathā sparśena pavanaḥ sattāmāyāti no girā |
tathecchātānavenaiva viveko'syeti budhyate || 66 ||
[Analyze grammar]
citrāmṛtaṃ nāmṛtameva viddhi citrānalaṃ nānalameva viddhi |
citre'ṅganā nūnamanaṅganaiva vācā vivekastvaviveka eva || 67 ||
[Analyze grammar]
pūrvaṃ vivekena tanutvameti rāgo'tha vairaṃ ca samūlameva |
paścātparikṣīyata eva yatra sa pāvanastatra vivekitāsti || 68 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 140
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!