Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne śukrapunarjīvanaṃ nāma sargaḥ |
ekonacatvariṃśaduttaraśatatamaḥ sargaḥ |
rāmaḥ |
bhagavanbhṛguputrasya pratibhā sānubhūtitaḥ |
yathāsya saphalā jātā tathānyasya na kiṃ bhavet || 1 || vasiṣṭhaḥ |
idamprathamamutpannā sā tadā brahmaṇaḥ padāt |
śuddhā matirbhārgavasya nānyajanmakalaṅkitā || 2 ||
[Analyze grammar]

sarvaiṣaṇānāṃ saṃśāntau śuddhā cittasya yā sthitiḥ |
tatsattvamucyate saiṣā vimalā cidudāhṛtā || 3 ||
[Analyze grammar]

mano nirmalasattvātma yadbhāvayati yādṛśam |
tattathāśu bhavatyeva yathāvarto'rṇave'mbhasaḥ || 4 ||
[Analyze grammar]

yathā bhṛgusutasyaiṣa vibhramaḥ proditaḥ svayam |
pratyekamapyevameva dṛṣṭānto'tra bhṛgoḥ sutaḥ || 5 ||
[Analyze grammar]

bījasyāṅkurapattrādi svaṃ camatkurute yathā |
sarveṣāṃ bhūtasaṅghānāṃ bhramaṣaṇḍastathaiva hi || 6 ||
[Analyze grammar]

yadidaṃ dṛśyate viśvamevamevākhilaṃ hi tat |
pratyekamuditaṃ mithyā mithyaivāstamupaiti ca || 7 ||
[Analyze grammar]

nāstameti na codeti jagatkiñcana kasyacit |
bhrāntimātramidaṃ māyā mudhaiva parijṛmbhate || 8 ||
[Analyze grammar]

yathāsmatpratibhāsasthaḥ so'yaṃ saṃsāraṣaṇḍakaḥ |
tathā teṣāṃ sahasrāṇi mitho'dṛṣṭāni santi hi || 9 ||
[Analyze grammar]

svapnasaṅkalpanagaravyavahārāḥ parasparam |
pṛthag yathā na dṛśyante tathaite saṃsṛtibhramāḥ || 10 ||
[Analyze grammar]

evaṃ nagaravṛndāni nabhassaṅkalparūpiṇām |
santi tāni na dṛśyante mitho jñānadṛśaṃ vinā || 11 ||
[Analyze grammar]

piśācayakṣarakṣāṃsi santyevaṃrūpakāṇi hi |
saṅkalpamātradehāni sukhaduḥkhamayāni ca || 12 ||
[Analyze grammar]

evameva vayaṃ ceme sampannā raghunandana |
svasaṅkalpātmakākārā mithyāsatyatvabhāvitāḥ || 13 ||
[Analyze grammar]

evaṃrūpaiva hi pare vartate sargasaṃsṛtiḥ |
na vāstavī vastutastu saṃsthiteyamavastuni || 14 ||
[Analyze grammar]

pratyekamuditaṃ viśvamevameva mudhaiva hi |
navagulmakarūpeṇa vāsantikaraso yathā || 15 ||
[Analyze grammar]

prathamo'yaṃ svasaṅkalpaḥ suprathāmāgatastathā |
yathātipāramārthyena dṛḍhenetthaṃ vibhāvyate || 16 ||
[Analyze grammar]

pratyekamuditaṃ cittaṃ svasvabhāvodarasthitam |
idamitthaṃsamārambhaṃ jagatpaśyadvinaśyati || 17 ||
[Analyze grammar]

pratibhāsavaśādasti nāsti vastvavalokanāt |
dīrghaḥ svapno jagajjālamālānaṃ cittadantinaḥ || 18 ||
[Analyze grammar]

cittasattaiva hi jagajjagatsattaiva cittakam |
ekābhāve dvayornāśastacca satyavicāraṇāt || 19 ||
[Analyze grammar]

śuddhasya pratibhāso hi satyo bhavati cetasaḥ |
niṣkalaṅke hi lagati paṭe kuṅkumarañjanā || 20 ||
[Analyze grammar]

anyenānāhṛtasyānyo guṇo'vaśyaṃ vivardhate |
anākrāntasya saṅkalpaiḥ pratibhodeti cetasaḥ || 21 ||
[Analyze grammar]

suvarṇo na sthitiṃ yāti malavatyaṃśuke yathā |
ekā dṛṣṭiḥ sthitiṃ yāti na mlāne cittake tathā || 22 ||
[Analyze grammar]

pramārjanādiva maṇestāmrasyeva ca yuktitaḥ |
ciramekadṛḍhābhyāsācchuddhirbhavati cetasaḥ || 23 ||
[Analyze grammar]

rāmaḥ |
pratibhāsātmani jagatyete kālakriyākramāḥ |
sodayāstamayā jātāḥ kathaṃ śukrasya cetasaḥ || 24 ||
[Analyze grammar]

vasiṣṭhaḥ |
yādṛgjagadidaṃ dṛṣṭaṃ śukreṇa pitṛmātṛtaḥ |
tādṛktasya sthitaṃ citte mayūrāṇḍe mayūravat || 25 ||
[Analyze grammar]

svabhāvakośātsvaditaṃ tadanena kramoditam |
bījenāṅkurapattrādilatāpuṣpaphalaṃ yathā || 26 ||
[Analyze grammar]

jīvo yadvāsanāsārastadevāntaḥ prapaśyati |
svapna evātra dṛṣṭānto dīrghasvapnastvidaṃ jagat || 27 ||
[Analyze grammar]

pratyekamudito rāma nanu saṃsāraṣaṇḍakaḥ |
rātrau sainyanarasvapnajālavatsvātmani sphuṭaḥ || 28 ||
[Analyze grammar]

rāmaḥ |
eṣa saṃsṛtiṣaṇḍaugho mithaḥ sammilati svayam |
no vāpi yadi tanme tvaṃ yathāvadvaktumarhasi || 29 ||
[Analyze grammar]

vasiṣṭhaḥ |
malinaṃ hi mano'vīryaṃ na mithaśśleṣamarhati |
ayo'yasīvāsantapte śuddhe tapte tu līyate || 30 ||
[Analyze grammar]

cittatattvāni śuddhāni sammilanti parasparam |
ekarūpāṇi toyāni yāntyaikyaṃ nābilāni hi || 31 ||
[Analyze grammar]

śuddhirhi cittasya vivāsanatvamabhūtasaṃvedanarūpamekam |
tasyāḥ suṣuptātmapadātprabudhya tanmātrayuktyā parasaṅgameti || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 139

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: