Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

aṣṭātriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
athākṣipya vacastasya tanayasya tadā bhṛgoḥ |
uvāca bhagavān kālo vaco gambhīranissvanam || 1 || kālaḥ |
samaṅgātāpasīmetāṃ tanuṃ santyajya bhārgava |
praviśemāṃ tanuṃ sādho nagarīmiva pārthivaḥ || 2 ||
[Analyze grammar]

kāle pūrvajayā tanvā tapaḥ kṛtvānayā punaḥ |
gurutvamasurendrāṇāṃ kartavyaṃ bhavatānagha || 3 ||
[Analyze grammar]

mahākalpānta āyāte bhavatā bhārgavī tanuḥ |
apunargrahaṇāyaiṣā tyājyā pramlānapuṣpavat || 4 ||
[Analyze grammar]

jīvanmuktapadaṃ prāptastanvā prāktanarūpayā |
mahāsurendragurutāṃ kurvaṃstiṣṭha mahāmate || 5 ||
[Analyze grammar]

kalyāṇamastu vāṃ yāmo vayaṃ tvabhimatāṃ diśam |
na kiñcidapi taccittaṃ yasya nābhimataṃ bhavet || 6 ||
[Analyze grammar]

ityuktvā muñcatoḥ puṣpaṃ tayoḥ so'ntaradhīyata |
taptāṃśuriva rodasyoḥ samamaṃśubhiraṃśumān || 7 ||
[Analyze grammar]

gate tasminbhagavati tāmuktvā bhavitavyatām |
vicārya bhārgavo'bhedyāṃ niyatāṃ niyatergatim || 8 ||
[Analyze grammar]

kālakāraṇasaṃśuṣkāṃ bhāvipuṣpaphalodayām |
viveśa tāṃ tanuṃ bālāṃ sulatāmiva mādhavaḥ || 9 ||
[Analyze grammar]

sā brāhmaṇatanurbhūmau vivarṇavadanāṅgikā |
papāta kampitā tūrṇaṃ chinnamūlā latā yathā || 10 ||
[Analyze grammar]

tasyāṃ praviṣṭajīvāyāṃ putratanvāṃ mahāmuniḥ |
cakārāpyāyanaṃ mantraiḥ sakamaṇḍaluvāribhiḥ || 11 ||
[Analyze grammar]

sarvanāḍyastatastanvyāstasyāḥ pūrṇā virejire |
saritaḥ prāvṛṣīvāmbupūrapūritakoṭarāḥ || 12 ||
[Analyze grammar]

nalinī prāvṛṣīvāsau madhāviva navā latā |
yadā pūrṇā tadā tasyāḥ prāṇāḥ pallavitā babhuḥ || 13 ||
[Analyze grammar]

atha śukraḥ samuttasthau vahatprāṇasamīraṇaḥ |
rasamārutasaṃyogādāpūrṇa iva vāridaḥ || 14 ||
[Analyze grammar]

puro'bhivādayāmāsa pitaraṃ pāvanākṛtiḥ |
prathamollāsito meghaḥ staniteneva parvatam || 15 ||
[Analyze grammar]

pitātha prāktanīṃ tasyāpyāliliṅga tanuṃ tataḥ |
snehārdravṛttirjaladaścirādgiritaṭīmiva || 16 ||
[Analyze grammar]

bhṛgurdadarśa sasnehaṃ prāktanīṃ tānayīṃ tanum |
matto jāto'yamityāsthā haratyapi mahāmatim || 17 ||
[Analyze grammar]

matputro'yamiti sneho bhṛgumapyaharattadā |
paratātmīyatā ceyaṃ yāvadākṛti bhāvinī || 18 ||
[Analyze grammar]

babhūvatuḥ pitāputrau tāvathānyo'nyaśobhitau |
niśāvasānamuditāvarkapadmākarāviva || 19 ||
[Analyze grammar]

cirasaṅgamasambaddhāviva cakrāhvadampatī |
ghanāgamaghanasnehau mayūrajaladāviva || 20 ||
[Analyze grammar]

cirakāladṛḍhotkaṇṭhayogyayā kathayā tayā |
sthitvā tatra muhūrtaṃ tāvathotthāya mahāmatī || 21 ||
[Analyze grammar]

samaṅgādvijadehaṃ taṃ bhasmasāttatra cakratuḥ |
ko hi nāma jagajjāta ācāraṃ nānutiṣṭhati || 22 ||
[Analyze grammar]

evaṃ tau kānane tasminpāvane bhṛgubhārgavau |
saṃsthitau tapasā dīptau divīva śaśibhāskarau || 23 ||
[Analyze grammar]

ceraturjñātavijñeyau jīvanmuktau jagadgurū |
deśakāladaśaugheṣu sugamaṃ susthiraṃ tapaḥ || 24 ||
[Analyze grammar]

athāsuragurutvaṃ sa śukraḥ kālena labdhavān |
bhṛgurapyātmano yogye pade'tiṣṭhadanāmaye || 25 ||
[Analyze grammar]

śukro'sau prathamamiti krameṇa jāta etasmātparamapadādudārakīrtiḥ |
svenāśu smṛtipadavibhrameṇa paścādevaṃ ca pravilulito daśāntareṣu || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 138

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: