Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne vistārotpattivarṇanaṃ nāma sargaḥ |
pañcatriṃśaduttaraśatatamaḥ sargaḥ |
kālaḥ |
etāsāṃ bhūtajātīnāmūrmīṇāmiva sāgare |
vividhānāṃ vicitrāṇāṃ latānāmiva mādhave || 1 || madhyājjitamanomohā dṛṣṭalokaparāvarāḥ |
jīvanmuktā bhramantīha yakṣagandharvakinnarāḥ || 2 ||
[Analyze grammar]

anye tu kāṣṭhakuḍyābhā mūḍhāḥ sthāvaratāṃ gatāḥ |
aparikṣīṇamohāste kiṃ teṣāṃ pravicāryate || 3 ||
[Analyze grammar]

loke prabudhyamānānāṃ bhūtānāmātmasiddhaye |
viharantīha śāstrāṇi kalpitānyucitātmabhiḥ || 4 ||
[Analyze grammar]

samprabuddhāśayā ye tu duṣkṛtānāṃ parikṣaye |
teṣāṃ śāstravicāreṣu nirmalā dhīḥ pravartate || 5 ||
[Analyze grammar]

vilīyate manomohaḥ sacchāstrapravicāraṇāt |
nabhoviharaṇādbhānośśārvaraṃ timiraṃ yathā || 6 ||
[Analyze grammar]

akṣīyamāṇaṃ hi mano mohāyaiva na siddhaye |
nīhāra iva sañchādya vetāla iva valgati || 7 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ sukhaduḥkhārthabhājanam |
śarīraṃ mana eveha na tu māṃsamayaṃ mune || 8 ||
[Analyze grammar]

yo'yaṃ māṃsāsthisaṅghāto dṛśyate cādhibhautikaḥ |
manovikalpitaṃ viddhi na dehaḥ pāramārthikaḥ || 9 ||
[Analyze grammar]

manaśśarīreṇa tava putro yatkṛtavānmune |
tadeva prāptavānāśu vayaṃ nātrāparādhinaḥ || 10 ||
[Analyze grammar]

svayā vāsanayā loko yad yatkarma karoti yaḥ |
sa tathaiva tadāpnoti netarasyātra kartṛtā || 11 ||
[Analyze grammar]

nānusaṃhitamantaryanmanovāsanayā svayā |
ko nāma bhuvane so'sti tatkartuṃ yasya śaktatā || 12 ||
[Analyze grammar]

ye svarganarakābhogā yāḥ svarganarakaiṣaṇāḥ |
svamanomananendoḥ sa niṣṣyando māndyaduḥkhadaḥ || 13 ||
[Analyze grammar]

bahunātra kimuktena śabdasandarbhakāriṇā |
uttiṣṭha bhagavanyāmo yatra te tanayaḥ sthitaḥ || 14 ||
[Analyze grammar]

sarvaṃ cittaśarīreṇa bhuktvā śukraḥ kṣaṇādiha |
adyenduraśmisaṅghaṭṭātsamaṅgātāpasaḥ sthitaḥ || 15 ||
[Analyze grammar]

tatprāṇapavanaścittvayukta indvaṃśugaḥ phalam |
avaśyāyatayā bhūtvā vīryatvena naraḥ sthitaḥ || 16 ||
[Analyze grammar]

vālmīkiḥ |
ityuktvā bhagavān kālo hasanniva jagadgatīḥ |
hastāddhastena jagrāha bhṛgumindumivāṃśumān || 17 ||
[Analyze grammar]

aho nu citrā niyatervyavastheti vadañchanaiḥ |
bhagavānbhṛguruttasthāv udayādreryathā raviḥ || 18 ||
[Analyze grammar]

tejonidhī susamasaṅgasamutthitau tau bhātastadā varavane satamālajāle |
tulyodayāviva nabhasyamale vihartumabhyudyatāvajaladau sakalendusūryau || 19 ||
[Analyze grammar]

ityuktavatyatha munau divaso jagāma sāyantanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 135

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: