Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne saṃsārapravṛttipradarśanayogopadeśo nāma sargaḥ |
catustriṃśaduttaraśatatamaḥ sargaḥ |
kālaḥ |
surāsuranarākārā imā yāḥ saṃvido mune |
brahmārṇavādabhinnāste satyametanmṛṣetarat || 1 || mithyābhāvanayā brahman svavikalpakalaṅkitāḥ |
na brahma vayamityantarniścayena hyadhogatāḥ || 2 ||
[Analyze grammar]

brahmaṇo vyatiriktatvaṃ brahmārṇavagatā api |
bhāvayantyo vimuhyanti bhīmāsu bhavabhūmiṣu || 3 ||
[Analyze grammar]

yā etāḥ saṃvido brāhmyo mune naikakalaṅkitāḥ |
etattatkarmaṇāṃ bījamatha karmaiva viddhi vā || 4 ||
[Analyze grammar]

saṅkalparūpayaivāntarmune kalanayaitayā |
karmajālakarañjānāṃ bījamuṣṭyā karālayā || 5 ||
[Analyze grammar]

imā jagati vistīrṇe śarīropalapaṅktayaḥ |
tiṣṭhanti parivalganti rudanti ca hasanti ca || 6 ||
[Analyze grammar]

ābrahmastambaparyantaṃ spandanaiḥ pavano yathā |
ullasanti niyacchanti mlāyanti vihasanti ca || 7 ||
[Analyze grammar]

tā etāḥ kāścidatyacchā yathā hariharādayaḥ |
kāścidalpavimohasthā yathoraganarāmarāḥ || 8 ||
[Analyze grammar]

kāścidatyantamohasthā yathā tarutṛṇādayaḥ |
kāścidajñānasammūḍhāḥ krimikīṭatvamāgatāḥ || 9 ||
[Analyze grammar]

kāścittṛṇavaduhyante dūre brahmamahodadheḥ |
aprāptabhūmikā etā yathoraganarādayaḥ || 10 ||
[Analyze grammar]

taṭamātraṃ samālokya kāścitkhedamupāgatāḥ |
jātājātā nikhanyante kṛtāntajaradākhunā || 11 ||
[Analyze grammar]

kāścidantaramāsādya brahmatattvamahāmbudheḥ |
gatāstattāmaśokāya haribrahmaharādikāḥ || 12 ||
[Analyze grammar]

alpamohānvitāḥ kāścittameva brahmavāridhim |
adṛṣṭarāgarogaughamavalambya vyavasthitāḥ || 13 ||
[Analyze grammar]

kāścidbhoktavyajanmaughā bhuktajanmaughakoṭayaḥ |
vandhyāḥ prakāśatāmasyaḥ saṃsthitā bhūtajātayaḥ || 14 ||
[Analyze grammar]

kāścidūrdhvādadho yānti tathādhastānmahatpadam |
ūrdhvādūrdhvataraṃ kāścidadhastātkāścidapyadhaḥ || 15 ||
[Analyze grammar]

bahusukhaduḥkhakaṭaṅkaṭā kriyeyaṃ paramapadāsmaraṇātsamāgateha |
paramapadāvagamātprayāti nāśaṃ vihagapatismaraṇādviṣavyatheva || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 134

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: