Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne kālavākyaṃ nāma sargaḥ |
trayastriṃśaduttaraśatatamaḥ sargaḥ |
kālaḥ |
adyoddāmataraṅgaughajhāṅkāraraṇitānile |
tīre varataraṅgiṇyāstapastapati te sutaḥ || 1 || jaṭāvānakṣavalayī jitasarvendriyabhramaḥ |
tatra varṣaśatānyaṣṭau saṃsthitastapasi sthire || 2 ||
[Analyze grammar]

yadīcchasi mune draṣṭuṃ taṃ svaputramanobhramam |
tatsamunmīlya vijñānanetramāśu vilokaya || 3 ||
[Analyze grammar]

ityukte jagadīśena kālena samadṛṣṭinā |
muniḥ sañcintayāmāsa jñānākṣṇā tanayehitam || 4 ||
[Analyze grammar]

dadarśa ca muhūrtena pratibhāsavaśādasau |
putrodantamaśeṣeṇa buddhidarpaṇabimbitam || 5 ||
[Analyze grammar]

punarmandarasānusthāṃ kāle kālāgrasaṃsthitām |
samaṅgāyāstaṭādetya viveśa svatanuṃ bhṛguḥ || 6 ||
[Analyze grammar]

vismayasmerayā dṛṣṭyā kālamālokya kāntayā |
vītarāgamuvācedaṃ vītarāgo munirvacaḥ || 7 ||
[Analyze grammar]

bhṛguḥ |
bhagavanbhūtabhavyeśa bālā vayamanābilā |
tvādṛśāmeva dhīrdeva trikālāmaladarśinī || 8 ||
[Analyze grammar]

nānākāraṃ vikārāḍhyā satyevāsatyarūpiṇī |
vibhramaṃ janayatyeṣā dhīrasyāpi jagadgatiḥ || 9 ||
[Analyze grammar]

tvameva deva jānāsi tvadabhyantaravarti yat |
rūpamasyā manovṛtterindrajālavidhāyakam || 10 ||
[Analyze grammar]

matputrasyāsya bhagavanmṛtyuḥ kila na vidyate |
tenemaṃ mṛtamālokya jātaḥ sambhramavānaham || 11 ||
[Analyze grammar]

akṣīṇajīvitaṃ putraṃ kālo me nītavāniti |
niyatervaśato deva tvacchāpecchā mamoditā || 12 ||
[Analyze grammar]

na tu vijñātasaṃsāragatayo vayamāpadam |
sampadaṃ vāpi gacchāmo harṣāmarṣavaśaṃ kila || 13 ||
[Analyze grammar]

ayuktakāriṇi krodhaḥ prasādo yuktakāriṇi |
kartavya iti rūḍheyaṃ sāṃsārī bhagavan sthitiḥ || 14 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti yāvajjīvaṃ jagatkramaḥ |
yāvadagniḥ sthitā tāvadauṣṇyadāhādidṛṣṭayaḥ || 15 ||
[Analyze grammar]

idaṃ kāryamidaṃ neti heyā yasya jagatsthitiḥ |
tasyaitatsamparityāgo heya eva jagadguro || 16 ||
[Analyze grammar]

kevalaṃ tānayīṃ cintāmanālokya yadā vayam |
bhagavanbhavate kṣubdhā yātāḥ smastena vācyatām || 17 ||
[Analyze grammar]

tvayedānīmahaṃ deva smāritastanayehitam |
samaṅgāyāstaṭe tena dṛṣṭo'yaṃ tanayo mayā || 18 ||
[Analyze grammar]

manye jagati bhūtānāṃ dve śarīre na sarvaga |
mana eva śarīraṃ hi yenedaṃ bhāvyate jagat || 19 ||
[Analyze grammar]

kālaḥ |
samyaguktaṃ tvayā brahmañcharīraṃ mana eva naḥ |
karoti dehaṃ saṅkalpya kumbhakāro ghaṭaṃ yathā || 20 ||
[Analyze grammar]

karotyakṛtamākāraṃ kṛtaṃ nāśayati kṣaṇāt |
saṅkalpena mano mohādbālo vetālakaṃ yathā || 21 ||
[Analyze grammar]

tathā ca sambhrame svapnamithyājñānādibhāsvarāḥ |
gandharvanagarākārā dṛṣṭā manasi śaktayaḥ || 22 ||
[Analyze grammar]

sthūladṛṣṭidṛśaṃ tvetāmavalambya mahāmune |
puṃso manaśśarīraṃ ca kāyau dvāviti kathyate || 23 ||
[Analyze grammar]

manomanananirmāṇamātrametajjagattrayam |
na sannāsadiva sphāramuditaṃ netaranmune || 24 ||
[Analyze grammar]

cittadehāṅgalatayā bhedavāsanayeddhayā |
dvicandratvamivājñānānnānāteyaṃ samutthitā || 25 ||
[Analyze grammar]

bhedavāsanayā bahvyā padārthanicayaṃ manaḥ |
bhinnaṃ paśyati sarvatra ghaṭāvaṭapaṭādikam || 26 ||
[Analyze grammar]

kṛśo'tiduḥkhī mūḍho'hametāścānyāśca bhāvanāḥ |
bhāvayatsvavikalpotthā yāti saṃsāratāṃ manaḥ || 27 ||
[Analyze grammar]

mananaṃ kṛtrimaṃ rūpaṃ mamaitanna patāmyaham |
iti tattyāgataśśāntaṃ ceto brahma sanātanam || 28 ||
[Analyze grammar]

yathā pravitate'mbodhau tate'nekataraṅgiṇi |
somyaspandamayānekakallolāvaliśālini || 29 ||
[Analyze grammar]

vāryātmani same svacche śuddhe svāduni śītale |
avināśini vistīrṇe mahāmahimani sphuṭe || 30 ||
[Analyze grammar]

tryaśrastaraṅgaḥ svaṃ rūpaṃ bhāvayan sa svabhāvataḥ |
tryaśro'smīti vikalpena karoti svena kalpanām || 31 ||
[Analyze grammar]

bhraśyaṃścaiva paribhraṣṭarūpo'smīti talātalam |
bhāvayanbhūtalaṃ yāti tādṛgbhāvanayā tayā || 32 ||
[Analyze grammar]

utthitaṃ ca balādūrdhvamutthito'smīti bhāvitaḥ |
taistairvikalpaistadbhāvaṃ vikalpayati sābhidham || 33 ||
[Analyze grammar]

sasūryapratibimbastu prakāśo'smīti bhāvitaḥ |
sarajaḥpuñjapātastu malino'smīti bhāvitaḥ || 34 ||
[Analyze grammar]

saratnaraśmijālastu śobhate dīptayā śriyā |
tuṣārabharaviddhastu śītalo'smīti vindati || 35 ||
[Analyze grammar]

sataṭācaladāvāgnipratibimbojjvaladvapuḥ |
bibheti vata dagdho'smītyāttamīnaśca kampate || 36 ||
[Analyze grammar]

pratibimbitavelādritaṭapakṣivanadrumaḥ |
mahānārambhasaṃrambhasaṃyuto'smīti rājate || 37 ||
[Analyze grammar]

vimalollasanotpannadhvastalolaśarīrakaḥ |
khaṇḍaśaḥ pariyāto'smītyāttākranda ivāravī || 38 ||
[Analyze grammar]

na cormayaste jaladhervyatiriktāḥ payorasāt |
na caikaṃ rūpameteṣāṃ kiñcitsannapyasanmayam || 39 ||
[Analyze grammar]

na ca te nyūnadairghyādyā guṇāsteṣu ca teṣu te |
normayaḥ saṃsthitā abdhau na ca tatra na saṃsthitāḥ || 40 ||
[Analyze grammar]

kevalaṃ svasvabhāvasthasaṅkalpavikalīkṛtāḥ |
naṣṭānaṣṭāḥ punarjātā jātājātāḥ punaḥ kṣatāḥ || 41 ||
[Analyze grammar]

parasparaparāmarśānnānātāmupayāntyalam |
ekarūpāmbusāmānyamayā eva nirāmayāḥ || 42 ||
[Analyze grammar]

tathaivāsminpravitate site śuddhe nirāmaye |
brahmamātraikavapuṣi brahmaṇi sphārarūpiṇi || 43 ||
[Analyze grammar]

sarvaśaktāvanādyante pṛthagvadapṛthakkṛtāḥ |
saṃsthitāśśaktayaścitrā vicitrācāracañcalāḥ || 44 ||
[Analyze grammar]

nānāśakti hi nānātvameti svavapuṣi sthitam |
bṛṃhitaṃ brahmaṇi brahma payasīvormimaṇḍalam || 45 ||
[Analyze grammar]

nānārūpakarūpatvādvairūpyaśatakāriṇī |
niyatirniyatākārā padārthamadhitiṣṭhati || 46 ||
[Analyze grammar]

jaḍā jāḍyamupādatte cittvamāyāti cinmayī |
vāsanārūpiṇī śaktiḥ svasvarūpasthitātmanaḥ || 47 ||
[Analyze grammar]

brahmaivānagha tenedaṃ sphārākāraṃ vijṛmbhate |
nānārūpaiḥ parispandaiḥ paripūrṇa ivārṇavaḥ || 48 ||
[Analyze grammar]

nānātāṃ svayamādatte nānākāravihārataḥ |
ātmaivātmanyātmanaiva samudrāmbha ivāmbhasi || 49 ||
[Analyze grammar]

vyatiriktā na payaso vicitrā vīcayo yathā |
vyatiriktā na sarveśātsamagrāḥ kalanāstathā || 50 ||
[Analyze grammar]

stambhapuṣpalatāpattraphalakorakayuktayaḥ |
yathaikasmiṃ sthitā bīje tathā brahmaṇi śaktayaḥ || 51 ||
[Analyze grammar]

nānākartṛtayā nānāśaktitā puruṣe yathā |
tathaivātmani sarvajñe sarvadā sarvaśaktitā || 52 ||
[Analyze grammar]

vicitravarṇatā yadvaddṛśyate kaṭhinātape |
vicitraśaktitā tadvaddeveśe sadasanmayī || 53 ||
[Analyze grammar]

vicitrarūpodetīyamavicitrātsthitiśśivāt |
ekavarṇātpayovāhācchakracāpalatā yathā || 54 ||
[Analyze grammar]

ajaḍājjaḍatodeti jāḍyabhāvanahetukā |
ūrṇanābhād yathā tanturyathā puṃsaḥ suṣuptatā || 55 ||
[Analyze grammar]

acittaścaitasīṃ śaktiṃ svabandhāyecchayā śivaḥ |
tanoti tāntavaṃ kośaṃ kośakārakrimiryathā || 56 ||
[Analyze grammar]

svecchayātmātmano brahmanbhāvayitvā svakaṃ vapuḥ |
saṃsārānmokṣamāyāti svālānādiva vāraṇaḥ || 57 ||
[Analyze grammar]

yadeva bhāvayatyātmā satataṃ bhāvitaḥ svayam |
tayaivāpūryate śaktyā śīghrameva mahānapi || 58 ||
[Analyze grammar]

bhāvitā śaktirātmānamātmatāṃ nayati kṣaṇāt |
anantamapi khaṃ prāvṛṇmihikā mahatī yathā || 59 ||
[Analyze grammar]

yā śaktiruditā śīghraṃ yāti tanmayatāmajaḥ |
yāmeva tu sthitiṃ yātastanmayo bhavati drumaḥ || 60 ||
[Analyze grammar]

na mokṣo mokṣa īśasya na bandho bandha ātmanaḥ |
bandhamokṣadṛśau loke na jāne protthite kutaḥ || 61 ||
[Analyze grammar]

nāsya bandho na mokso'sti tanmayaścaiva lakṣyate |
grastaṃ nityamasatyena māyāmayamaho jagat || 62 ||
[Analyze grammar]

yadaiva cittaṃ kalitamakalena kilātmanā |
kośakīṭavadātmāyamanenāvalitastadā || 63 ||
[Analyze grammar]

ananyarūpāstvanyatvavikalpitaśarīrakāḥ |
manaśśaktaya etasmādimā niryānti koṭiśaḥ || 64 ||
[Analyze grammar]

tatsthāstajjāḥ pṛthagrūpāḥ samudrādiva vīcayaḥ |
tatsthāstajjāḥ pṛthaksthāśca candrādiva marīcayaḥ || 65 ||
[Analyze grammar]

asmin spandamaye sphāre paramātmamahāmbudhau |
cijjale vitatābhoge cinmātrarasaśālini || 66 ||
[Analyze grammar]

kāścitsthitā haribrahmarudracidvalanādhikāḥ |
laharyaḥ prasphurantyetāḥ svabhāvodbhāvitātmikāḥ || 67 ||
[Analyze grammar]

kāścid yamamahendrārkavahnivaiśravaṇādikāḥ |
ghnanti kurvanti tiṣṭhanti laharyaścapalaiṣaṇāḥ || 68 ||
[Analyze grammar]

kāścitkinnaragandharvavidyādharasurādikāḥ |
utpatanti patantyugrā laharyaḥ parivalgitāḥ || 69 ||
[Analyze grammar]

kāścitkiñcitsthitākārā yathā kamalajādikāḥ |
kāścidutpannavidhvastā yathā suranarādikāḥ || 70 ||
[Analyze grammar]

krimikīṭapataṅgādigonāsājagarādikāḥ |
kāścittasminmahāmbhodhau sphurantyeteṣu binduvat || 71 ||
[Analyze grammar]

kāściccalānanamṛgagṛdhravañjulakādayaḥ |
sphuranti girikuñjeṣu velāvanataṭeṣviva || 72 ||
[Analyze grammar]

sudīrghajīvitāḥ kāścitkāścidatyalpajīvitāḥ |
svatucchabhāvanāttucchātkāścittucchaśarīrikāḥ || 73 ||
[Analyze grammar]

saṃsārasvapnasaṃrambhe kāścitsthairyeṇa bhāvitāḥ |
svavikalpahatāḥ kāścicchaṅkante susthiraṃ jagat || 74 ||
[Analyze grammar]

alpālpabhāvanāḥ kāściddainyadoṣavaśīkṛtāḥ |
kṛśo'tiduḥkhī mūḍho'hamiti duḥkhairdṛḍhīkṛtāḥ || 75 ||
[Analyze grammar]

kāścitsthāvaratāṃ yātāḥ kāściddevatvamāgatāḥ |
kāścitpuruṣatāṃ prāptāḥ kāściddānavatāṃ gatāḥ || 76 ||
[Analyze grammar]

kāścitsthitā jagati kalpaśatānyanalpāḥ kāścidvrajanti paramaṃ puruṣaṃ suśuddhāḥ |
brahmārṇavātsamuditā laharīvilolāścitsaṃvido hi mananāparanāmavatyaḥ || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 133

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: