Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

bhārgavopākhyāne bhārgavakalevaravarṇanaṃ nāma sargaḥ |
dvātriṃśaduttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atha varṣasahasreṇa divyena parameśvaraḥ |
bhṛguḥ paramasambodhādvirarāma samādhitaḥ || 1 || nāpaśyadagre tanayaṃ taṃ nayāvanatānanam |
sīmāntaṃ guṇasīmāyāḥ puṇyaṃ mūrtamiva sthitam || 2 ||
[Analyze grammar]

apaśyatkevalaṃ kālaṃ kaṅkālaṃ purato mahat |
dehayuktamivābhāgyaṃ dāridryamiva mūrtimat || 3 ||
[Analyze grammar]

tāpaśuṣkavapuḥ kṛttirandhrasphuritatittiri |
saṃśuṣkāntrodaraguhāchāyāviśrāntadarduram || 4 ||
[Analyze grammar]

netragartakasaṃsuptaprasūnavanakīṭakam |
makṣikāpañjaraprotakośakārakrimivrajam || 5 ||
[Analyze grammar]

prāktanīmupabhogehāmiṣṭāniṣṭaphalapradām |
dhārādhautāntayā tanvā hasacchuṣkāsthimālayā || 6 ||
[Analyze grammar]

śiroghaṭena śubhreṇa sampannenenduvarcasā |
viḍambayacca karpūraplutaliṅgaśiraśśriyam || 7 ||
[Analyze grammar]

ṛjvā saṃśuṣkasitayā svāsthimātrāvaśeṣayā |
grīvayātmānusṛtayā dīrghīkurvadivākṛtim || 8 ||
[Analyze grammar]

mṛṇālikāpāṇḍurayā dhārāvadhutamāṃsayā |
nāsāsthilatayā vaktraṃ kṛtasīmākramaṃ dadhat || 9 ||
[Analyze grammar]

dīrghakandharayā nūnamuttānīkṛtavaktrayā |
prekṣamāṇamiva prāṇānutkrāntānambarodare || 10 ||
[Analyze grammar]

jaṅghorujānudordaṇḍairdviguṇaṃ dīrghatāṃ gataiḥ |
pramimāṇamivāśāntaṃ dīrghādhvaśramabhītitaḥ || 11 ||
[Analyze grammar]

udareṇātinimnena carmaśeṣeṇa śoṣiṇā |
pradarśayadivājñasya hṛdayasyātiśūnyatām || 12 ||
[Analyze grammar]

prekṣya tacchuṣkakaṅkālamālānamiva dantinaḥ |
pūrvāparaparāmarśamakurvanbhṛgurutthitaḥ || 13 ||
[Analyze grammar]

ālokasamakālaṃ hi pratibhātaṃ tato bhṛgoḥ |
ciramutkrāntajīvaḥ kiṃ matputro'yamiti kṣaṇāt || 14 ||
[Analyze grammar]

acintayata evāsya bhaviṣyattābalaṃ tataḥ |
kālaṃ prati babhūvāśu kopaḥ paramadāruṇaḥ || 15 ||
[Analyze grammar]

akāla eva matputro nītaḥ kimiti kopitaḥ |
kālāya śāpamutsraṣṭuṃ bhagavānupacakrame || 16 ||
[Analyze grammar]

athākalitarūpo'sau kālaḥ kavalitaprajaḥ |
ādhibhautikamāsthāya vapurmunimupāyayau || 17 ||
[Analyze grammar]

khaḍgapāśadharaśśrīmān kuṇḍalī kavacānvitaḥ |
ṣaḍbhujaṣṣaṇmukho bahvyā vṛtaḥ kiṅkarasenayā || 18 ||
[Analyze grammar]

yaccharīrasamutthena jvālājālena valgatā |
phullakiṃśukavṛkṣasya babhārādreśśriyaṃ nabhaḥ || 19 ||
[Analyze grammar]

yatkarasthatriśūlāgraniṣṭhyūtairagnimaṇḍalaiḥ |
virejuruditairāśāḥ kānakairiva kuṇḍalaiḥ || 20 ||
[Analyze grammar]

yatpāśaśvasanāyastaśikharā medinībhṛtaḥ |
dolāmiva samārūḍhāśceluḥ petuśca ghūrṇitāḥ || 21 ||
[Analyze grammar]

yatkhaḍgamaṇḍaloddyotaśyāmaṃ bimbaṃ vivasvataḥ |
kalpadagdhajagaddhūmaparyākulamivābabhau || 22 ||
[Analyze grammar]

sa upetya mahābāhuḥ kupitaṃ taṃ mahāmunim |
kalpakṣubdhābdhigambhīraṃ sāntvapūrvamuvāca ha || 23 ||
[Analyze grammar]

vijñātalokasthitayo mune dṛṣṭaparāvarāḥ |
hetunāpi na muhyanti kimu hetum vinottamāḥ || 24 ||
[Analyze grammar]

tvamanantatapā vipro vayaṃ niyatipālakāḥ |
tena sampūjyase pūjya sādho netarayecchayā || 25 ||
[Analyze grammar]

mā tapaḥ kṣapaya kṣubdhaiḥ kalpakālamahānalaiḥ |
yo na dagdho'smi me tasya kiṃ tvaṃ śāpena dhakṣyasi || 26 ||
[Analyze grammar]

saṃsārāvalayo grastā nigīrṇā rudrakoṭayaḥ |
bhuktāni viṣṇuvṛndāni kena śaptā vayaṃ mune || 27 ||
[Analyze grammar]

bhoktāro hi vayaṃ brahmanbhojanaṃ yuṣmadādayaḥ |
svayaṃ niyatireṣā hi nāvayoretadīhitam || 28 ||
[Analyze grammar]

svayamūrdhvaṃ prayātyagniḥ svayaṃ yānti payāṃsyadhaḥ |
bhoktāraṃ bhojanaṃ yāti sṛṣṭiścāpyantakaṃ svayam || 29 ||
[Analyze grammar]

idamitthaṃ mune rūpamasyeha paramātmanaḥ |
svātmani svayamevātmā svata eva vijṛmbhate || 30 ||
[Analyze grammar]

neha kartā na bhoktāsti dṛṣṭyā naṣṭakalaṅkayā |
bahavaśceha kartāro dṛṣṭyānaṣṭakalaṅkayā || 31 ||
[Analyze grammar]

kartṛtākartṛte brahman kevalaṃ parikalpite |
asamyagdarśanenaiva na samyagdarśanena vaḥ || 32 ||
[Analyze grammar]

puṣpāṇi taruṣaṇḍeṣu bhūtāni bhuvaneṣu ca |
svayamāyānti yāntīha kalpyate hetutā vidheḥ || 33 ||
[Analyze grammar]

abbimbitasya candrasya calane kartrakartṛte |
na satye nānṛte yadvattadvatkālasya sṛṣṭiṣu || 34 ||
[Analyze grammar]

mano mithyābhramāl loke kartṛtākartṛtāmayīm |
karoti kalanāṃ rajjvāṃ bhrāntekṣaṇa ivāhitām || 35 ||
[Analyze grammar]

tena mā gā mune kopamāpadāmīdṛśaḥ kramaḥ |
yad yathā tattathaivāstu satyamālokayākulaḥ || 36 ||
[Analyze grammar]

na vayaṃ prabhutārthena nābhimānavaśīkṛtāḥ |
svato hevākavaśataḥ kevalaṃ niyatau sthitāḥ || 37 ||
[Analyze grammar]

prakṛtavyavahārehāṃ niyatāṃ niyatervaśāt |
prājñaḥ samanuvarteta nābhimānamahātamāḥ || 38 ||
[Analyze grammar]

kartavyameva kriyate kevalaṃ kāryakovidaiḥ |
sauṣuptīṃ vṛttimāśritya kayācidapi nāśayā || 39 ||
[Analyze grammar]

kva sā jñānamayī dṛṣṭiḥ kva mahattvaṃ kva dhīratā |
mārge sarvaprasiddhe hi kimandha iva muhyasi || 40 ||
[Analyze grammar]

trikālāmaladarśitvaṃ dhārayannapi cetasi |
avicārya jagadyātrāṃ kiṃ mūrkha iva muhyasi || 41 ||
[Analyze grammar]

svakarmaphalapākotthāmavicārya daśāṃ sute |
kiṃ mūrkha iva sarvajña mudhā māṃ śaptumarhasi || 42 ||
[Analyze grammar]

dehināmiha sarveṣāṃ śarīraṃ dvividhaṃ mune |
kiṃ na jānāsi vā dehamekamanyanmano'bhidham || 43 ||
[Analyze grammar]

tatra deho jaḍo'tyarthaṃ vināśaikaparāyaṇaḥ |
manastūtthānaniyataṃ kadarthātkṣīyate na vā || 44 ||
[Analyze grammar]

catureṇa yathā sādho rathaḥ sārathinohyate |
kurvatā kiñcana svehāṃ deho'yaṃ manasā tathā || 45 ||
[Analyze grammar]

asatsaṅkalpya kriyate saccharīraṃ vināśyate |
kṣaṇena manasā paṅkapuruṣaśśiśunā yathā || 46 ||
[Analyze grammar]

cittameveha puruṣastatkṛtaṃ kṛtamucyate |
tadbaddhaṃ kalanāhetoḥ kalanāstaṃ vimucyate || 47 ||
[Analyze grammar]

ayaṃ deha idaṃ netramidamaṅgamidaṃ śiraḥ |
idaṃ sphāravikāraṃ tanmana evābhidhīyate || 48 ||
[Analyze grammar]

mano hi jīvajjīvākhyaṃ niścāyakatayā tu dhīḥ |
ahaṅkāro'bhimānitvānnānātvaṃ tvidameti hi || 49 ||
[Analyze grammar]

dehavāsanayā cetastvanyāni svāni ceddhayā |
pārthivāni śarīrāṇi santīva paripaśyati || 50 ||
[Analyze grammar]

ālokayati cetsatyaṃ tadasatyamayīṃ manaḥ |
śarīrabhāvanāṃ tyaktvā paramāṃ yāti nirvṛtim || 51 ||
[Analyze grammar]

tanmanastava putrasya samādhau tvayi saṃsthite |
svamanorathamārgeṇa dūrāddūrataraṃ gatam || 52 ||
[Analyze grammar]

idamauśanasaṃ tyaktvā dehaṃ mandarakandare |
prayātaṃ vaibudhaṃ sadma nīḍoḍḍīnaḥ khago yathā || 53 ||
[Analyze grammar]

tatra mandārakuñjeṣu pārijātagṛheṣu ca |
nandanodyānaṣaṇḍeṣu lokapālapureṣu ca || 54 ||
[Analyze grammar]

mune caturyugānyaṣṭau viśvācīṃ devasundarīm |
asevata mahātejāṣṣaṭpadaḥ padminīmiva || 55 ||
[Analyze grammar]

tīvrasaṃvegasampannaḥ svasaṅkalpopakalpite |
atha puṇyakṣaye jāte nīhāra iva śārvare || 56 ||
[Analyze grammar]

pramlānakusumottaṃsaḥ svinnāṅgāvalayālasaḥ |
sa papāta tayā sākaṃ kālapakvaṃ phalaṃ yathā || 57 ||
[Analyze grammar]

vaibudhaṃ tatparityajya nabhasyeva śarīrakam |
bhūtākāśamathāsādya vasudhāyāmajāyata || 58 ||
[Analyze grammar]

āsīddvijo daśārṇeṣu kosaleṣu mahīpatiḥ |
dhīvaro'ṅgamahāṭavyāṃ haṃsastripathagātaṭe || 59 ||
[Analyze grammar]

sūryavaṃśī nṛpaḥ pauṇḍre sauraḥ sālveṣu daiśikaḥ |
kalpaṃ vidyādharaśśrīmāndhīmānatha muneḥ sutaḥ || 60 ||
[Analyze grammar]

madreṣvatha mahīpālastatastāpasabālakaḥ |
vāsudeva iti khyātaḥ samaṅgāyāstaṭe sthitaḥ || 61 ||
[Analyze grammar]

anyāsvapi vicitrāsu vāsanāvaśataḥ svayam |
viṣamāsveṣa putraste cacārānantayoniṣu || 62 ||
[Analyze grammar]

abhūdvindhyavane gopaḥ kirataḥ kekayeṣu ca |
sauvīreṣu ca sāmantastraigartaścaiva daiśikaḥ || 63 ||
[Analyze grammar]

vaṃśagulmaḥ kirāteṣu hariṇaścīrajaṅgale |
sarīsṛpastālatale tamāle vanakukkuṭaḥ || 64 ||
[Analyze grammar]

ayaṃ sa putro bhavato bhūtvā mantravidāṃ varaḥ |
prajajāpa purā vidyāṃ vidyādharapadapradām || 65 ||
[Analyze grammar]

tenāsau bhagavanbrahmanvyomni vidyādharo mahān |
hārakuṇḍalakeyūrī līlānicayalāsakaḥ || 66 ||
[Analyze grammar]

nāyikānalinībhānuḥ puṣpacāpa ivāparaḥ |
vidyādharīṇāṃ dayito gandharvapurabhūṣaṇam || 67 ||
[Analyze grammar]

sa kalpāvadhimāsādya dvādaśādityadhāmani |
jagāma bhasmaśeṣatvaṃ śalabhaḥ pāvake yathā || 68 ||
[Analyze grammar]

jagannirmāṇarahite sphāre nabhasi sā tataḥ |
vāsanā tasya babhrāma nirnīḍā vihagī yathā || 69 ||
[Analyze grammar]

atha kālena sañjāte vicitrārambhakāriṇi |
saṃsārāḍambarārambhe brāhmī rātriviparyaye || 70 ||
[Analyze grammar]

sā manovāsanā tasya vātavyāvalitā satī |
kṛte brāhmaṇatāmetya jātādya vasudhātale || 71 ||
[Analyze grammar]

vāsudevābhidhāno'sau mune viprakumārakaḥ |
jāto matimatāṃ madhye samadhītākhilaśrutiḥ || 72 ||
[Analyze grammar]

kalpaṃ vidyādharo bhūtvā nadyā adya mahāmune |
tapaścarati te putraḥ samaṅgāyāstaṭe sthitaḥ || 73 ||
[Analyze grammar]

vividhaviṣamavāsanānuvṛttyā khadirakarañjakarālakoṭarāsu |
jagati jaraḍhayoniṣu prayāto gahanatarāsu ca kānanasthalīṣu || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 132

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: