Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

paramārthanirūpaṇaṃ nāma sargaḥ |
trayoviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
evaṃ tāvadidaṃ viddhi dṛśyaṃ jagaditi sthitam |
ahaṃ cetyādyanākāraṃ bhrāntimātramasanmayam || 1 || akartṛkamanaṅgaṃ ca gagane citramutthitam |
adraṣṭṛkaṃ sānubhavamanidraṃ svapnadarśanam || 2 ||
[Analyze grammar]

bhaviṣyatpuranirmāṇaṃ citrasaṃsthamivoditam |
markaṭānalatāpābhamambvāvartavadāsthitam || 3 ||
[Analyze grammar]

sadrūpamapi niśśūnyaṃ tejaḥ sauramivāmbare |
ratnābhājālamiva khe dṛśyamānamabhittimat || 4 ||
[Analyze grammar]

saṅkalpapuravatprauḍhamanubhūtamasanmayam |
kathārthapratibhānātma na kvacitsthitamasti ca || 5 ||
[Analyze grammar]

nissāramapyatīvāntassāraṃ svapnācalopamam |
bhūtākāśamivākārabhāsuraṃ śūnyamātrakam || 6 ||
[Analyze grammar]

śaradabhramivāgrasthamalakṣyakṣayamākṣayi |
varṇo vyomatalasyeva dṛśyamānamavastukam || 7 ||
[Analyze grammar]

svapnāṅganāratākāramarthaniṣṭhamanarthakam |
citrodyānamivotphullamarasaṃ sarasākṛti || 8 ||
[Analyze grammar]

prakāśamiva nistejaścitrārkānalavatsthitam |
anubhūtaṃ manorājyamivāsatyamavāstavam || 9 ||
[Analyze grammar]

citrapadmākara iva sārasaugandhyavarjitam |
śūnye prakacitaṃ nānāvarṇamākāritātmakam || 10 ||
[Analyze grammar]

paramārthena śuṣyadbhirbhūtapelavapallavaiḥ |
tataṃ jaḍamasārātma kadalīstambhabhāsuram || 11 ||
[Analyze grammar]

sphāritekṣaṇadṛśyāndhakāracakrakavattatam |
atyantamabhavadrūpamapi pratyakṣavatsthitam || 12 ||
[Analyze grammar]

vārbudbuda ivābhogi śūnyamantaḥ sphuradvapuḥ |
rasātmakaṃ satyarasamavicchinnakṣayodayam || 13 ||
[Analyze grammar]

nīhāra iva vistāri gṛhītaṃ sanna kiñcana |
jaḍaṃ śūnyāspadaṃ śūnyaṃ keṣāñcitparamāṇuvat || 14 ||
[Analyze grammar]

kiñcidbhūtamayo'stīti sthitaṃ śūnyamabhūtakam |
gṛhyamāṇamasadrūpaṃ niśātama ivotthitam || 15 ||
[Analyze grammar]

rāmaḥ |
mahākalpakṣaye dṛśyamāste bīja ivāṅkuram |
pare bhūya udetyetattata eveti kiṃ vada || 16 ||
[Analyze grammar]

evambodhāḥ kimajñāḥ syuruta tajjñā iti sphuṭam |
yathāvadbhagavanbrūhi sarvasaṃśayaśāntaye || 17 ||
[Analyze grammar]

vasiṣṭhaḥ |
idaṃ bīje'ṅkura iva dṛśyamāste mahākṣaye |
brūte yaḥ paramajñatvametattasyātiśaiśavāt || 18 ||
[Analyze grammar]

sparśe kiṃ tadasambaddhaṃ kathametadavāstavam |
viparīto bodha eṣa vaktuśśrotuśca maurkhyakṛt || 19 ||
[Analyze grammar]

bījakāle'ṅkura iva jagadāsta itīha yā |
buddhiḥ sāsatpralāpārthā mūḍhā śṛṇu kathaṃ kila || 20 ||
[Analyze grammar]

bījaṃ bhavetsvayaṃ dṛśyaṃ cittādīndriyagocaraḥ |
vaṭadhānādi dhānyādi yuktamatrāṅkurodbhavaḥ || 21 ||
[Analyze grammar]

manaṣṣaṣṭhendriyātītaṃ yaḥ khādatitarāmapi |
bījaṃ tadbhavituṃ śaktaṃ svayambhūrjagataḥ katham || 22 ||
[Analyze grammar]

ākāśādapi sūkṣmasya parasya paramātmanaḥ |
sarvākṣānupalabhyasya kīdṛśī bījatā katham || 23 ||
[Analyze grammar]

satsūkṣmamasadābhāsamasadeva hyataddṛśām |
kīdṛśī bījatā tatra bījābhāve kuto'ṅkuraḥ || 24 ||
[Analyze grammar]

gaganāṅgādapi svacche śūnye tatra pare pade |
kathaṃ santi jaganmerusamudragaganādayaḥ || 25 ||
[Analyze grammar]

nakiñcid yatkathaṃ kiñcittatrāste vastvavastuni |
asti cettatkathaṃ tatra vidyamānaṃ na dṛśyate || 26 ||
[Analyze grammar]

nakiñcidātmanaḥ kiñcitkathameti kuto'tha vā |
śūnyarūpādghaṭākāśājjāto'driḥ kva kutaḥ kadā || 27 ||
[Analyze grammar]

pratipakṣe kathaṃ kiñcidāste chāyātape yathā |
kathamāste tamo bhānau kathamāste hime'nalaḥ || 28 ||
[Analyze grammar]

merurāste kathamaṇau kutaḥ kiñcidanākṛtau |
tadatadrūpayoraikyaṃ kva cchāyātapayoriva || 29 ||
[Analyze grammar]

sākāre vaṭadhānādāvaṅkuro'stīti yuktimat |
anākāre mahākāraṃ jagadastītyayuktimat || 30 ||
[Analyze grammar]

deśāntare yacca narāntare ca buddhyādisarvendriyaśaktyadṛśyam |
nāstyeva tattadvidhabuddhibodhe nakiñcidityeva taducyate ca || 31 ||
[Analyze grammar]

kāryasya tatkāraṇatāṃ prayātaṃ vaktīti yastasya vimūḍhabodhaḥ |
kairnāma tatkāryamudeti tasmātsvaiḥ kāraṇaughaiḥ sahakārirūpaiḥ || 32 ||
[Analyze grammar]

durbuddhibhiḥ kāraṇakāryabhāvaṃ saṅkalpitaṃ dūratare vyudasya |
yadeva tatsatyamanādimadhyaṃ jagattadeva sthitamityavehi || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 123

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: