Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittābhāvapratipādanaṃ nāma sargaḥ |
dvāviṃśatyuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
prathamaṃ jātamātreṇaiva puṃsā kiñcidvikacitabuddhinaiva satsaṅgamapareṇa bhavitavyam | anavaratapravāhāpatito'yamavidyānadīnivahaśśamaśāstrasajjanasamparkādṛte tarituṃ na śakyate | tena vivekavataḥ puruṣasya heyopādeyavicāra utpadyate | tenāsau śubhecchābhidhānāṃ vivekabhuvamāpatito bhavati | tato vivekavaśato vicāraṇayā samyagjñānenāsamyagvāsanāṃ tyajataḥ saṃsāravāsanāto manastanutāmeti | tena tanumānasīṃ nāma vivekabhūmimavatīrṇo bhavati | yadaiva yoginaḥ samyagjñānodayastadaiva sattvāpattiḥ |
tadvaśādvāsanā tanutāṃ gatā yadā tadaivāsāvasakta ityucyate | karmaphalena na badhyata iti || 1 ||
[Analyze grammar]

atha tāvadasāvasattve bhāvanātānavamabhyasyati | yāvatkurvannapi vyavaharannapi asatyeṣu saṃsāravastuṣu sthito'pi | svātmanyeva kṣīṇamanastvādabhyāsavaśādbāhyaṃ vastu kurvannapi na karoti paśyannapi na paśyati nālambate tameva | tenātidhyāyati | tanuvāsanatvācca kevalamardhasuptaprabuddha iva kartavyaṃ karoti na tu bhāvitamanaskaḥ | tena yogabhūmimabhāvanīmadhirūḍha ityantarlīnacittaḥ katicitsaṃvatsarānabhyasya sarvathaiva kurvannapi bāhyapadārthabhāvanāṃ tyajati | turyātmā bhavati | tato jīvanmukta ityucyate || 2 ||
[Analyze grammar]

nābhinandati samprāptaṃ nāprāptamabhiśocati |
kevalaṃ vigatāśaṅkaḥ samprāptamanuvartate || 3 ||
[Analyze grammar]

tvayāpi rāghava jñātaṃ jñātavyamakhilāntaram |
manye te sarvakāryebhyo vāsanāstanutāṃ gatāḥ || 4 ||
[Analyze grammar]

śarīrātītavṛttistvaṃ śarīrastho'thavā bhava |
mā gāśśokaṃ ca harṣaṃ ca tvamātmā vigatāmayaḥ || 5 ||
[Analyze grammar]

tvayyātmani sthite svacche sarvage satatodite |
kuto duḥkhasukhe rāma kuto maraṇajanmanī || 6 ||
[Analyze grammar]

abandhurapi kasmāttvaṃ bandhuduḥkhāni śocasi |
advitīye sthite hyasminbāndhavāḥ ka ivātmani || 7 ||
[Analyze grammar]

dṛśyate kevalaṃ dehaparamāṇucayaḥ param |
deśakālānyatāpatternātmodeti na līyate || 8 ||
[Analyze grammar]

avināśo'pi kasmāttvaṃ vinaśyāmīti śocasi |
amṛtyuvaśini svacche vināśaḥ ka ivātmani || 9 ||
[Analyze grammar]

ghaṭe kapālatāṃ yāte ghaṭākāśo na naśyati |
yathā tathā śarīre'sminnaṣṭe tvaṃ na vinaśyasi || 10 ||
[Analyze grammar]

mṛgatṛṣṇātaraṅgiṇyāṃ kṣīṇāyāṃ nātapo yathā |
vinaśyati tathā dehe naṣṭe nātmā vinaśyati || 11 ||
[Analyze grammar]

vāñchaivodeti te kasmādbhrāntirantarnirarthikā |
advitīyo dvitīyaṃ tatkiṃ vastvātmābhivāñchatu || 12 ||
[Analyze grammar]

śravyaṃ spṛśyaṃ tathā dṛśyaṃ ramyaṃ ghreyaṃ ca rāghava |
na kiñcidasti jagati vyatiriktaṃ yadātmanaḥ || 13 ||
[Analyze grammar]

sarvaśaktāvimāstasminnātmanyevākhilāḥ sthitāḥ |
śaktayo vitate vyakte ākāśa iva śūnyatāḥ || 14 ||
[Analyze grammar]

cittād rāghava rūḍheyaṃ trilokīlalanodare |
trividhena krameṇeha janatā janitabhramā || 15 ||
[Analyze grammar]

manaḥpraśamane siddhe vāsanākṣayanāmani |
karmakṣayābhidhāne ca māyeyaṃ pravinaśyati || 16 ||
[Analyze grammar]

saṃsārogrāraghaṭṭe'sminyā dṛḍhā yantravāhinī |
rajjustāṃ vāsanāmetāṃ chinddhi rāghava yatnataḥ || 17 ||
[Analyze grammar]

aparijñāyamānaiṣā mahāmohapradāyinī |
parijñātā tvanantākhyasukhadā brahmagāminī || 18 ||
[Analyze grammar]

āgatā brahmaṇo bhuktvā saṃsāramiha līlayā |
punarbrahmaiva saṃsmṛtya brahmaṇyeva vilīyate || 19 ||
[Analyze grammar]

śivād rāghava nīrūpādaprameyānnirāmayāt |
sarvabhūtāni jātāni prākāśyānīva tejasaḥ || 20 ||
[Analyze grammar]

rekhāvṛndaṃ yathā parṇe vīcijālaṃ yathā jale |
kaṭakādi yathā hemni tathauṣṇyādi yathānale || 21 ||
[Analyze grammar]

tadatadbhāvabhūtaṃ hi tathedaṃ bhuvanatrayam |
tasminneva sthitaṃ tajjaṃ tasmādeva tadeva ca || 22 ||
[Analyze grammar]

sa eṣa sarvabhūtānāmātmā brahmeti kathyate |
tasmiñjñāte jagajjñātamajñāte'jñātameva tat || 23 ||
[Analyze grammar]

śāstrasaṃvyavahārārthaṃ tasyāsya vitatākṛteḥ |
cidbrahmātmeti nāmāni kalpitāni kṛtātmabhiḥ || 24 ||
[Analyze grammar]

viṣayendriyasaṃyoge harṣāmarṣavivarjitā |
yaiṣā śuddhānubhūtirhi so'yamātmā cidavyayaḥ || 25 ||
[Analyze grammar]

ākāśātitarācchācchamidaṃ tasmiṃścidātmani |
svābhoga eva hi jagatpṛthagvatpratibimbati || 26 ||
[Analyze grammar]

buddhāstadvyatirekeṇa lobhamohādayo'ritām |
yāntyathāvyatirekeṇa buddhāstasmiṃstadaiva te || 27 ||
[Analyze grammar]

adehasyaiva te nāma nirvikalpacidākṛteḥ |
lajjābhayaviṣādākhyaḥ kuto mohaḥ samutthitaḥ || 28 ||
[Analyze grammar]

adeho dehajairdoṣairlajjādibhirasanmayaiḥ |
kiṃ mūrkha iva durbuddhe vikalpairabhibhūyase || 29 ||
[Analyze grammar]

akhaṇḍacitirūpasya dehe khaṇḍanamāgate |
asamyagdarśino'pyasti na nāśaḥ kimu sanmateḥ || 30 ||
[Analyze grammar]

yadetadarkamārge'pi na viruddhagamāgamam |
cittvaṃ rāma sa vijñeyaḥ puruṣo na śarīrakam || 31 ||
[Analyze grammar]

śarīre satyasati vā pumāneṣa jagattraye |
jño'pyajño'pi sthito rāma naṣṭe dehe na naśyati || 32 ||
[Analyze grammar]

yānīmāni vicitrāṇi duḥkhāni paripaśyasi |
tāni sarvāṇi dehasya nāgrāhyasya cidātmanaḥ || 33 ||
[Analyze grammar]

manomargādatītatvād yāsau śūnyamiva sthitā |
citkathaṃ nāma sā duḥkhaiḥ sukhairvā parigṛhyate || 34 ||
[Analyze grammar]

saṃvidātmā tadasmāttu viśiṣṭāddehapañjarāt |
abhyastāṃ vāsanāṃ yāti ṣaṭpadaḥ khamivāmbujāt || 35 ||
[Analyze grammar]

asaccedātmatattvaṃ tadasmiṃste dehapañjare |
naṣṭe kiṃ nāma naṣṭaṃ syād rāma yenānuśocasi || 36 ||
[Analyze grammar]

satyaṃ bhāvaya tena tvaṃ mā mohamanubhāvaya |
niricchasyātmano necchāḥ kāścidapyanaghākṛteḥ || 37 ||
[Analyze grammar]

sākṣibhūte same svacche nirvikalpe cidātmani |
svayaṃ jaganti dṛśyante sanmaṇāviva raśmayaḥ || 38 ||
[Analyze grammar]

niricchamabhisambandho yathā darpaṇabimbayoḥ |
svabhāvavaśasampannastathā cijjagatorayam || 39 ||
[Analyze grammar]

dvitvaikatve sthite yadvarmakurapratibimbayoḥ |
tathaivehātmajagatorbhedābhedau vyavasthitau || 40 ||
[Analyze grammar]

sūryasannidhimātre tu yathodeti bhuvi kriyā |
citsattāmātrakenedaṃ jaganniṣpadyate tathā || 41 ||
[Analyze grammar]

piṇḍagrahe nivṛtte'syā evaṃ rāma jagatsthiteḥ |
ākāśameṣā sampannā bhavatāmapi cetasi || 42 ||
[Analyze grammar]

sattāmātreṇa dīpasya yathā dīptiḥ svabhāvataḥ |
cittattvasya svabhāvāttu tatheyaṃ jāgatī kriyā || 43 ||
[Analyze grammar]

pūrvaṃ manaḥ samuditaṃ paramātmatattvāttenātataṃ jagadidaṃ svavikalpajālam |
śūnyena śūnyamamalena yathāmbareṇa nīlatvamullasati cārulatābhirāmam || 44 ||
[Analyze grammar]

saṅkalpasaṅkṣayavaśādgalite tu citte saṃsāramohamihikā galitā bhavanti |
svacchaṃ vibhāti śaradīva khamāśritāyāṃ cinmātramekamajamādyamanantamantaḥ || 45 ||
[Analyze grammar]

karmātmakaṃ prathamameva mano'bhyudeti saṅkalpataḥ kamalajaprakṛtiṃ tadetya |
nānāvidhaṃ jagadanantamidaṃ tanoti vetāladehakalanāmiva mugdhabālaḥ || 46 ||
[Analyze grammar]

asanmayaṃ sadiva puropalakṣyate punarbhavatyatha parilīyate punaḥ |
svayaṃ manaściti vitataṃ sphuradvapurmahārṇave jalavalayāvalī yathā || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 122

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: