Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sāttvikajanmāvatāro nāma sargaḥ |
saptadaśottaraśatatamaḥ sargaḥ |
rāmaḥ |
kīdṛśyo bhagavanyogabhūmikāḥ sapta siddhidāḥ |
samāseneti me brūhi sarvatattvavidāṃ vara || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
ajñānabhūḥ saptapadā jñabhūḥ saptapadaiva ca |
padāntarāṇyasaṅkhyāni bhavantyanyānyathaitayoḥ || 2 ||
[Analyze grammar]

svayatnamādhavarasānmahāsattātarau late |
ete pratipadaṃ baddhamūle svaṃ phalataḥ phalam || 3 ||
[Analyze grammar]

tatra saptaprakāratvaṃ tvamajñānabhuvaśśṛṇu |
tataḥ saptaprakāratvaṃ śroṣyasi jñānabhūmijam || 4 ||
[Analyze grammar]

svarūpāvasthitirmuktistadbhraṃśo'hantvavedanam |
etatsaṅkṣepataḥ proktaṃ tajjñatvājñatvalakṣaṇam || 5 ||
[Analyze grammar]

śuddhacinmātrasaṃvitteḥ svarūpānna calanti ye |
rāgadveṣodayābhāvātteṣāṃ nājñatvasambhavaḥ || 6 ||
[Analyze grammar]

yatsvarūpaparibhraṃśaścetyārthaparimajjanam |
etasmādaparo moho na bhūto na bhaviṣyati || 7 ||
[Analyze grammar]

arthādarthāntaraṃ citte yāte madhye hi yā sthitiḥ |
nirastamananāṅkāsau svarūpasthitirucyate || 8 ||
[Analyze grammar]

saṃśāntasarvasaṅkalpaṃ yā śilāntaravatsthitiḥ |
jāḍyanidrādinirmuktā sā svarūpasthitiḥ smṛtā || 9 ||
[Analyze grammar]

ahantādāvalaṃ śānte bhede nisspandacittatā |
ajaḍā yatpratapati tatsvarūpamiti smṛtam || 10 ||
[Analyze grammar]

bījajāgrattathā jāgranmahājāgrattathaiva ca |
jāgratsvapnastathā svapnaḥ svapnajāgratsuṣuptakam || 11 ||
[Analyze grammar]

iti saptavidho mohaḥ punareṣa parasparam |
śliṣṭo bhavatyanekākhyaṃ śṛṇu lakṣaṇamasya ca || 12 ||
[Analyze grammar]

prathamaṃ cetanaṃ yatsyādanākhyaṃ nirmalaṃ citaḥ |
bhaviṣyaccitijīvādināmaśabdārthabhājanam || 13 ||
[Analyze grammar]

bījarūpaṃ sthitaṃ jāgradbījajāgrattaducyate |
eṣā jñapternavāvasthā tvaṃ jāgratsaṃsthitiṃ śṛṇu || 14 ||
[Analyze grammar]

evaṃ prasūtasya parādayaṃ cāhamidaṃ mama |
iti yaḥ pratyayaḥ svacchastajjāgratprāgabhāvanā || 15 ||
[Analyze grammar]

ayaṃ so'hamidaṃ tanme iti janmāntaroditaḥ |
pīvaraḥ pratyayaḥ proktaṃ mahājāgraditi sphurat || 16 ||
[Analyze grammar]

arūḍhamatha vārūḍhamanidramabahirmayam |
yajjāgrato manorājyaṃ jāgratsvapnaḥ sa ucyate || 17 ||
[Analyze grammar]

dvicandraśuktikārūpyamṛgatṛṣṇādibhedataḥ |
abhyāsaṃ prāpya jāgrattvaṃ tadanekavidhaṃ bhavet || 18 ||
[Analyze grammar]

alpakālaṃ mayā dṛṣṭametanno satyamityapi |
nidrākālānubhūte'rthe nidrānte pratyayo hi yaḥ || 19 ||
[Analyze grammar]

sa svapnaḥ kathitastasya mahājāgratsthitaṃ hṛdi |
cirasandarśanābhāvādapraphultabṛhadvapuḥ || 20 ||
[Analyze grammar]

svapno jāgrattayārūḍho mahājāgratpadaṃ gataḥ |
yatkṣate vākṣate dehe svapnajāgranmataṃ hi tat || 21 ||
[Analyze grammar]

ṣaḍavasthāparityāge jaḍajīvasya yā sthitiḥ |
bhaviṣyadduḥkhabodhāḍhyā sauṣuptī socyate gatiḥ || 22 ||
[Analyze grammar]

ete tasyāmavasthāyāṃ tṛṇaloṣṭaśilādayaḥ |
padārthāḥ saṃsthitāḥ sarve purāpāścātyanūtanāḥ || 23 ||
[Analyze grammar]

saptāvasthā iti proktā mayājñānasya rāghava |
ekaikā śataśākhātra nānāvibhavarūpiṇī || 24 ||
[Analyze grammar]

jāgratsvapnaściraṃ rūḍho jāgrattāmeva gacchati |
nānāpadārthabhedena sa vikāsaṃ vijṛmbhate || 25 ||
[Analyze grammar]

asyāścāpyudare santi mahājāgraddaśādṛśaḥ |
tāsāmapyantaranyāśca santyevaṃ saṃsṛtirghanā || 26 ||
[Analyze grammar]

suṣuptasvapnakalane āsvantaradaśāsvapi |
sthite tenāyamakhilaḥ sthito mohaśśilāghanaḥ || 27 ||
[Analyze grammar]

svapnātsvapnāntaraṃ loko mohānmohāntaraṃ vrajet |
adhaḥpātijalāvarta iva yāti jalāntaram || 28 ||
[Analyze grammar]

kāścitsaṃsṛtayo dīrghasvapnajāgrattayā sthitāḥ |
kāścitpunaḥpunaḥ svapnā jāgratsvapnāstathetarāḥ || 29 ||
[Analyze grammar]

ajñānabhūmiriti saptapadā mayoktā nānāvikāradapadāntarabhedabhinnā |
asyāḥ samuttarasi cāruvicāraṇābhirdṛṣṭe prabodhavimale svayamātmanīti || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 117

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: