Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indrajālopakhyāne'kāṇḍavarṇanaṃ nāma sargaḥ |
navottaraśatatamaḥ sargaḥ |
rājā |
tasmiṃstadā vartamāne kaṣṭe vidhiviparyaye |
akālolbaṇakalpānte nitāntātapadāyini || 1 ||
[Analyze grammar]

janāḥ kecana niṣkramya sakalatrasuhṛjjanāḥ |
gatā deśāntaraṃ vyomnaśśaradīva payodharāḥ || 2 ||
[Analyze grammar]

dehāvayavasaṃlīnaputradārāgryabāndhavāḥ |
śīrṇāḥ kecana tatraiva cchinnā iva vane drumāḥ || 3 ||
[Analyze grammar]

bhuktāḥ kecana digvyāghrairnirgacchantaḥ svamandirāt |
ajātapakṣakāśśyenaiḥ khagā nīḍodgatā iva || 4 ||
[Analyze grammar]

praviṣṭāḥ kecidanalaṃ jvalitaṃ śalabhā iva |
kecicchvabhreṣu patitāśśilāśśailacyutā iva || 5 ||
[Analyze grammar]

ahaṃ tu tānparityajya śvaśurādīn svakāñjanān |
kalatramātramādāya kṛcchrāddeśādvinirgataḥ || 6 ||
[Analyze grammar]

analānanilāṃścaiva rakṣakānbhakṣakānapi |
vañcayitvā bhayānmṛtyoḥ sadāro'haṃ vinirgataḥ || 7 ||
[Analyze grammar]

prāpya taddeśaparyantaṃ tatra tālatarostale |
avaropya sutān skandhāttānanarthānivolbaṇān || 8 ||
[Analyze grammar]

viśrānto'smi ciraśrānto rauravādiva nirgataḥ |
grīṣmadāvanidāghārto grīṣme padma ivājalaḥ || 9 ||
[Analyze grammar]

atha caṇḍālakanyāyāṃ viśrāntāyāṃ tarostale |
suptāyāṃ śītalacchāye dvau samāliṅgya dārakau || 10 ||
[Analyze grammar]

thutthako nāma tanayo mamaikaḥ purataḥ sthitaḥ |
atyantavallabho'smākaṃ kanīyān kāntimāniti || 11 ||
[Analyze grammar]

sa māmuvāca dīnātmā bāṣpapūrṇavilocanaḥ |
āpta dehyāśu me māṃsaṃ pānaṃ ca rudhiraṃ kṣaṇāt || 12 ||
[Analyze grammar]

punaḥ punarvadannevaṃ sa bālastanayo mama |
prāṇāntikīṃ daśāṃ prāptaḥ sākrando hi punaḥ kṣudhā || 13 ||
[Analyze grammar]

tasyoktaṃ hi mayā putra māṃsaṃ nāstīti bhūriśaḥ |
tathāpi māṃsaṃ dehīti vadatyeva sudurmatiḥ || 14 ||
[Analyze grammar]

atha vātsalyamūḍhena mayā duḥkhātibhāriṇā |
tasyoktaṃ putra manmāṃsaṃ pakvaṃ sambhujyatāmiti || 15 ||
[Analyze grammar]

tadapyaṅgīkṛtaṃ tena dehīti vadatā punaḥ |
manmāṃsabhakṣaṇaṃ kṣīṇavṛttinā ślathakṛttinā || 16 ||
[Analyze grammar]

sarvaduḥkhāpanodāya snehakāruṇyamohitaḥ |
maraṇāyāttamitrāya tato'haṃ sahasotthitaḥ || 17 ||
[Analyze grammar]

grīṣmatāpopataptāni kāṣṭhānyāhṛtya jaṅgalāt |
maraṇāyātmanastatra citā viracitā mayā || 18 ||
[Analyze grammar]

lelihānānalajvālā citā prajvālitātha sā |
kṣaṇāccaṭacaṭāsphoṭaiḥ sthitā madabhikāṅkṣiṇī || 19 ||
[Analyze grammar]

mayoktaṃ tanayāsyāṃ tu citāyāṃ patitātpunaḥ |
utkṛtyotkṛtya bhoktavyaṃ matto māṃsaṃ kṣaṇāttvayā || 20 ||
[Analyze grammar]

ityuktvā yāvadātmānaṃ svaṃ citāyāṃ kṣipāmyaham |
luṭhito'smi javāttāvadasmātsiṃhāsanānnṛpaḥ || 21 ||
[Analyze grammar]

tatastūryaninādena jayaśabdena cābhitaḥ |
bhṛśameva prabuddho'haṃ smṛtyā ca valitaḥ sthitaḥ || 22 ||
[Analyze grammar]

iti śāmbarikeṇeha moha utpādito mama |
ajñāneneva jīvasya daśāśatasamanvitaḥ || 23 ||
[Analyze grammar]

ātmodantaṃ bhavatsvitthamenaṃ kathitavānaham |
mārkāṇḍeya ivānantaṃ kalpaduḥkhaṃ surājasu || 24 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktavati rājendre lavaṇe bhūritejasi |
antardhānaṃ jagāmāsau tatra śāmbarikaḥ kṣaṇāt || 25 ||
[Analyze grammar]

athedamūcuste sabhyā vismayākulacetasaḥ |
anyo'nyālokanavyagrapadmapattranibhekṣaṇāḥ || 26 ||
[Analyze grammar]

aho nu khalu citreyaṃ māyā nanu vilakṣaṇā |
ko nu śāmbariko nāma kva cāsāvagrato gataḥ || 27 ||
[Analyze grammar]

sarvaśaktervicitrā hi śaktayaśśataśo vidheḥ |
yadvivekimano'pyeṣa vimohayati māyayā || 28 ||
[Analyze grammar]

vijñātalokavṛttāntaḥ kva nāmāyaṃ mahīpatiḥ |
kva sāmānyamanovṛttiyogyā vipulasambhramāḥ || 29 ||
[Analyze grammar]

na ca śāmbarikottheyaṃ māyā manasi mohanī |
arthasya gṛdhnavo hyete nityaṃ śāmbarikāḥ kila || 30 ||
[Analyze grammar]

yatnena prārthayante'rthaṃ nāntardhānaṃ vrajanti te |
iti sandehadolāyāṃ saṃsthitau luṭhitā vayam || 31 ||
[Analyze grammar]

sabhāyāmavasaṃ tasyāmahaṃ rāma tadā kila |
tena pratyakṣato dṛṣṭaṃ mayaitannāptataśśrūtam || 32 ||
[Analyze grammar]

atibahukalanāvivardhitāṅgaṃ naya nijacittamidaṃ śamaṃ mahātman |
śamamupagamite paraṃ svabhāve paramamupaiṣyasi pāvanaṃ padaṃ tat || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 109

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: