Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indrajālopākhyāna āpadvarṇanaṃ nāma sargaḥ |
aṣṭottaraśatatamaḥ sargaḥ |
rājā |
atha gacchati kāle'tra jarājarjaritāyuṣi |
tuṣārapūrṇaśaṣpaughasamaśmaśrudhṛte mayi || 1 ||
[Analyze grammar]

karmavātāvanunneṣu saraseṣvaraseṣvapi |
patatsu vāsaraugheṣu śīrṇaparṇagaṇeṣviva || 2 ||
[Analyze grammar]

ājāviva śaraugheṣu sukhaduḥkheṣvanāratam |
kalaheṣvatha kāryeṣu āgacchatsu vrajatsu ca || 3 ||
[Analyze grammar]

vikalpakalanāvartavartinīva jagadbhrame |
samudra iva kallolabhare bhramati cetasi || 4 ||
[Analyze grammar]

calaṃ cintācitaṃ cakramārūḍhe bhrānta ātmani |
prohyamāne tṛṇa iva sāvarte kālasāgare || 5 ||
[Analyze grammar]

vindhyorvīvraṇakīṭasya grāmaikaśaraṇasya ca |
dvibāhorgardabhasyātra kṣīṇa itthaṃ samāgaṇe || 6 ||
[Analyze grammar]

vismṛte mama bhūpatve śavasyeva mahājvare |
caṇḍālatve sthirībhūte chinnapakṣa ivācale || 7 ||
[Analyze grammar]

saṃsāramiva kalpānto dāvāgniriva kānanam |
sāgarormistaṭamiva śuṣkavṛkṣamivāśaniḥ || 8 ||
[Analyze grammar]

akāṇḍamaraṇoḍḍīnacaṇḍacaṇḍālamaṇḍalam |
nirannatṛṇapattrāmbu vindhyakacchaṃ tadā yayau || 9 ||
[Analyze grammar]

na varṣati ghanavrāte dṛṣṭanaṣṭe kvacitsthite |
pūtāṅgārakaṇonmiśragatau vahati mārute || 10 ||
[Analyze grammar]

śīrṇamarmaraparṇāsu dāvāgnivalitāsu ca |
vanasthalīṣu śūnyāsu cirapravrajitāsviva || 11 ||
[Analyze grammar]

akāṇḍamabhavadbhīmamuddāmadavapāvakam |
śoṣitāśeṣagahanaṃ bhasmaśeṣatṛṇolapam || 12 ||
[Analyze grammar]

pāṃsudhūsarasarvāṅgaṃ kṣudhitāśeṣamānavam |
nirannatṛṇapānīyadeśodyaddāvamaṇḍalam || 13 ||
[Analyze grammar]

kacanmarumarīcyambumajjanmahiṣamaṇḍalam |
vātotthasaikatavyūhavārivāhāvṛtāmbaram || 14 ||
[Analyze grammar]

pānīyaśabdamātraikaśravaṇotkanaravrajam |
ātapādatisaṃśoṣasīdatsakalamānavam || 15 ||
[Analyze grammar]

putragrasanasaṃrabdhakṣudhitojjhitajīvitam |
svāṅgacarvaṇasaṃrambhaluṭhaddaśanamaṇḍalam || 16 ||
[Analyze grammar]

māṃsaśaṅkānigīrṇograkhadirāgnikaṇotkaram |
maṇḍūkāśāvaśagrastavanapāṣāṇakhaṇḍakam || 17 ||
[Analyze grammar]

anyo'nyadrutasaṃsaktamātṛputrapitṛvrajam |
gṛdhrodararaṭatsāgranigīrṇavanaśārikam || 18 ||
[Analyze grammar]

parasparāṅgavicchedaraktasiktadharātalam |
harigrasanasaṃrabdhamattakṣubhitavāraṇam || 19 ||
[Analyze grammar]

darīnigiraṇaikotkasiṃhabhramaṇabhīṣaṇam |
anyo'nyagrasanodyuktalokamallakṛtāhavam || 20 ||
[Analyze grammar]

niṣpattrapādapoḍḍīnapūtāṅgāramayānilam |
raktapānotkamārjāralīḍhadhātutalāvani || 21 ||
[Analyze grammar]

jvālāghanaghanāṭopasāvataṃsavanānilam |
sarvaskhalajjvaladvahnipuñjapiñjarajaṅgalam || 22 ||
[Analyze grammar]

dagdhājagarakuñjotthadhūmamāṃsalagulmakam |
mārutāvalitajvālāsandhyābhravalitāmbaram || 23 ||
[Analyze grammar]

uḍḍāmaramarudbhrāntabhāsmanastambhamaṇḍalam |
sākrandanaradantāgraśīrṇārbhakakṛtāravam || 24 ||
[Analyze grammar]

sambhrāntapuruṣavyūhadantakṛttamahāśavam |
māṃsabhogajavagrastaraktaraktanijāṅguli || 25 ||
[Analyze grammar]

nīlapattralatāśabdapītadhūmaghanacchavi |
bhramadgṛdhranigīrṇogranabhobhrāntolmukāmiṣam || 26 ||
[Analyze grammar]

itaretarabhinnāṅgalokavidravaṇākulam |
jvalitāgniṭanatkāravidīrṇahṛdayodaram || 27 ||
[Analyze grammar]

gatamārutabhāṅkārabhīmadāvāgnivalganam |
bhītājagaraphūtkārapatadaṅgārapādapam || 28 ||
[Analyze grammar]

tadakāṇḍaṃ sphuṭaṃ prāpya sa deśaśśuṣkakoṭaraḥ |
dvādaśārkāgnidagdhasya jagato'nukṛtiṃ yayau || 29 ||
[Analyze grammar]

jvaladanalajaṭālavṛkṣaṣaṇḍaḥ prasṛtamarutprasarāpanunnalokaḥ |
jvalanatapanabhāskarātmajānāṃ ramaṇagṛhānukṛtiṃ jagāma deśaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 108

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: