Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 107
caṇḍālīvivāho nāma sargaḥ |
saptottaraśatatamaḥ sargaḥ |
rājā |
bahunātra kimuktena svotsavāvarjitāśayaḥ |
tataḥprabhṛti tatrāhaṃ sampannaḥ puṣṭapukkasaḥ || 1 ||
[Analyze grammar]
saptarātrotsavasyānte kramānmāsāṣṭakaṃ gatam |
puṣpitā sātha sampannā sthitā garbhavatī tataḥ || 2 ||
[Analyze grammar]
prāsūta duḥkhadāṃ kanyāṃ vipadduḥkhakriyāmiva |
sā kanyā vavṛdhe śīghraṃ mūrkhacinteva pīvarī || 3 ||
[Analyze grammar]
punaḥ prāsūta sā varṣaistribhiḥ putramaśobhanam |
anarthamiva durbuddhirāśāpāśavidhāyakam || 4 ||
[Analyze grammar]
punaḥ prāsūta kanyāṃ ca punarapyarbhakaṃ tataḥ |
kalatravānahaṃ jāto vane jaraḍhapukkasaḥ || 5 ||
[Analyze grammar]
tayā saha samāstatra mayā bahvyo'tivāhitāḥ |
narake cintayā sārdhaṃ brahmaghneneva naśyatā || 6 ||
[Analyze grammar]
śītavātātapakleśavivaśena vanāntare |
ciraṃ vilulitaṃ vṛddhakacchapeneva palvale || 7 ||
[Analyze grammar]
kalatracintāhatayā dhiyā sandahyamānayā |
dṛṣṭāḥ kaṣṭasamārambhā diśaḥ prajvalitā iva || 8 ||
[Analyze grammar]
kṣaumānekasamākṣīṇapaṭakhaṇḍakadhāriṇā |
kāṣṭhabhāro vane vyūḍho yo mūrtamiva duṣkṛtam || 9 ||
[Analyze grammar]
yaukakīrṇajaraklinnagandhikaupīnavāsasā |
āḍhyāspadavalīkānāṃ tale nītā ghanāgamāḥ || 10 ||
[Analyze grammar]
kalatrāpūraṇotkena jarjareṇa himānilaiḥ |
hemante durdureṇeva nilīnaṃ vanakukṣiṣu || 11 ||
[Analyze grammar]
nānākalahakallolatāpaprasaravidrutāḥ |
bāṣpavyājena nirmuktā netrābhyāṃ raktabindavaḥ || 12 ||
[Analyze grammar]
yāminyo vipine klinnavarāhāmiṣabhojinā |
śilātalakuṭīkoṇe nītā jaladaviplutāḥ || 13 ||
[Analyze grammar]
kāle kṣayaṃ gate snehe kalatre'ghanatāṃ gate |
asauhārdena bandhūnāṃ kalahaiścātisantataiḥ || 14 ||
[Analyze grammar]
sarvatra jātaśaṅkena kulīlāmukharārbhake |
mayā kṛpaṇacittena nītāḥ paragṛhe samāḥ || 15 ||
[Analyze grammar]
caṇḍālīkalahodvignacaṇḍacaṇḍālatarjanaiḥ |
mukhaṃ jarjaratāṃ yātamindū rāhuradairiva || 16 ||
[Analyze grammar]
carvitāḥ kharvitoṣṭhena dvīpīpiśitapeśayaḥ |
narakāhṛtavikrītā nārakyo rasanā iva || 17 ||
[Analyze grammar]
himavatkandarodgīrṇāścaṇḍā hemantavāyavaḥ |
aṅge nirambare soḍhā mṛtyumuktā iveṣavaḥ || 18 ||
[Analyze grammar]
jarajjaraḍhamūḍhena mūlāni kṣīṇabhūruhām |
sukṛtānāmivaikena samutkhātāni bhūriśaḥ || 19 ||
[Analyze grammar]
śarāvakeṣvaṭavyāṃ ca palalaṃ pakvamādarāt |
amṛṣṭena janairbhuktaṃ kukalatravatā mayā || 20 ||
[Analyze grammar]
grahītṛtejaḥkṣataye bahuvaktravikāriṇā |
bhāgadheyamivātmīyaṃ vikrītaṃ paṇyamanyataḥ || 21 ||
[Analyze grammar]
prāṇyaṅgavapuṣaḥ svasya protkṛtyotkṛtya peśayaḥ |
āyuṣaḥ pari vikrītā vindhyapakkaṇabhūmiṣu || 22 ||
[Analyze grammar]
janmāntarasahasrotthaṃ svaṃ pāpamiva vṛddhaye |
avakīrṇaṃ ca saṅkīrṇaṃ maṇḍalārāmabhūmiṣu || 23 ||
[Analyze grammar]
dṛṣṭaṃ kuddālakaṃ dṛṣṭyā ṛjvyā snehasamutkayā |
rauravāpatiteneva tatkākaḥ snigdhatāṃ gataḥ || 24 ||
[Analyze grammar]
vindhyakandaragulmānāṃ bandhutvamiva gacchatā |
pulindavapuṣā pattrapaṅktayo'ṅge samarpitāḥ || 25 ||
[Analyze grammar]
tarpitā laguḍāsphālajitakauleyaraṃhasā |
putradārāḥ kadannena grāmyakād yācitena ca || 26 ||
[Analyze grammar]
dhārāsāraraṇatpattraśuṣkatālatale niśāḥ |
nītā raṇitadantena sārdhaṃ vipinavānaraiḥ || 27 ||
[Analyze grammar]
romabhiḥ koṭiṣu proccaiśśītenoddhṛṣitasya me |
varṣāsu muktākaṇavaddhṛtāḥ salilabindavaḥ || 28 ||
[Analyze grammar]
ajājimūlakhaṇḍārthaṃ kṣutkṣobhakṣīṇakukṣiṇā |
kalatreṇa mahāṭavyāṃ kṛtaḥ kalaha ākulaḥ || 29 ||
[Analyze grammar]
vane raṇitadantena śītakekaracakṣuṣā |
maṣīmalinagātreṇa vetālasvajanāyitam || 30 ||
[Analyze grammar]
sarittīreṣu matsyārthaṃ bhrāntaṃ baḍiśadhāriṇā |
kalpe jagatsu bhūtārthaṃ kṛtānteneva pāśinā || 31 ||
[Analyze grammar]
pītaṃ bahūpavāsena samyakkṛttānmṛgorasaḥ |
tatkālakoṣṇaṃ rudhiraṃ mātuḥ stanapayo yathā || 32 ||
[Analyze grammar]
śmaśānasaṃsthitānmatto raktaraktātpalāśinaḥ |
vidrutā vanavetālāścaṇḍikābhidrutā iva || 33 ||
[Analyze grammar]
vāgurā vipine vyuptā bandhārthaṃ mṛgapakṣiṇām |
āśā iva vivṛddhyarthaṃ putradārakalatrajāḥ || 34 ||
[Analyze grammar]
mayā māyāmayairlokāḥ sūtrajālamayaiḥ khagāḥ |
jālairjarjaratāṃ nītā diśaśca sukṛtāyuṣām || 35 ||
[Analyze grammar]
tatrātidattaprasare manaso duṣkṛtodaye |
āśā prasāritā dūraṃ prāvṛṣīva taraṅgiṇī || 36 ||
[Analyze grammar]
karabhyā iva sarpeṇa vidrutaṃ dūrato hriyā |
dūre tyaktā dayā dehādbhujaṅgeneva kañcukam || 37 ||
[Analyze grammar]
krauryaṃ mukharasaṃrambhi śaravarṣi ninādi ca |
aṅgīkṛtaṃ nidāghānte nabhasevāsitāmbudaḥ || 38 ||
[Analyze grammar]
vikāsinyo'kṣatākārā dūraṃ parihṛtā janaiḥ |
śvabhreṇeva kumañjaryaściramūḍhā mayāpadaḥ || 39 ||
[Analyze grammar]
śvakākākulakoṇāsu narakoḍḍārabhūmiṣu |
uptā duṣkṛtabījānāṃ muṣṭayo mohavṛṣṭayaḥ || 40 ||
[Analyze grammar]
vāgurāsimatā vindhyakandarasthena nirdayam |
bhūteṣviva kṛtāntena mṛgeṣu parivalgitam || 41 ||
[Analyze grammar]
pāmarīkaṇṭhakuḍyeṣu viśrāntaśirasā mayā |
suptamastavivekena śeṣāṅgeṣviva śauriṇā || 42 ||
[Analyze grammar]
vilolaparṇāmbarayā śarāvollāsidhūmayā |
mama tanvā sanīhāravindhyakacchaguhāyitam || 43 ||
[Analyze grammar]
kṛṣṇadehena yaukāḍhyā kanthā skandhe mayā ciram |
grīṣmeṣūḍhā balodbhūtā varāheṇa yathorvarā || 44 ||
[Analyze grammar]
bahuśo'haṃ vanotthāgninirdagdhaprāṇimaṇḍalaḥ |
kalpāgnibhuktajagataḥ kālasyānukṛtiṃ gataḥ || 45 ||
[Analyze grammar]
lohaliṅgā yathā rogānanarthāniva durgrahāḥ |
prasūtāstatra me dārā duḥkhānyapi sutānapi || 46 ||
[Analyze grammar]
tribālaputrikeṇaikatanayena tadā mayā |
nītā nīrandhradoṣeṇa ṣaṣṭiḥ kalpasamāḥ samāḥ || 47 ||
[Analyze grammar]
ākruṣṭamuddhataravaṃ ruditaṃ vipatsu bhuktaṃ kadannamuṣitaṃ hatapakkaṇeṣu |
kālāntaraṃ bahu mayopahatena tatra durvāsanānigaḍabandhagatena sabhyāḥ || 48 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 107
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!