Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rājaprabodho nāma sargaḥ |
ṣaḍuttaraśatatamaḥ sargaḥ |
rājā |
asti tāvadayaṃ deśo nānāvananadīyutaḥ |
vasudhāmaṇḍalasyāsya sahodara ivānujaḥ || 1 ||
[Analyze grammar]

asmiṃścāyamaham rājā paurābhimatavṛttimān |
indraḥ svarga ivāsyāṃ tu sabhāyāmadya saṃsthitaḥ || 2 ||
[Analyze grammar]

yāvadabhyāgato dūrātkaścicchāmbarikastvayam |
rasātalādabhyutthito māyī maya iva svayam || 3 ||
[Analyze grammar]

anena bhrāmitaiṣeha piñchikā rājirājitā |
kalpāntapavanābhreṇa śakracāpalatā yathā || 4 ||
[Analyze grammar]

ālokyaitāmahaṃ lolāmasyāśvasya purassthiteḥ |
pṛṣṭhamārūḍhavāneka ātmanā bhrāntamānasaḥ || 5 ||
[Analyze grammar]

tato'driṃ pralayakṣubdhaṃ puṣkarāvartako yathā |
tathā calantaṃ calitaḥ svaśvamārūḍhavānaham || 6 ||
[Analyze grammar]

gantuṃ pravṛtto mṛgayāmeko'hamatha raṃhasā |
urvarāmiva nirbhettuṃ kallolaḥ pralayāmbudheḥ || 7 ||
[Analyze grammar]

tenānilavilolena dūraṃ nīto'smi vājinā |
bhogābhyāsajaḍenājño mugdhaḥ svamanasā yathā || 8 ||
[Analyze grammar]

akiñcanamanaśśūnyaṃ strīcittamiva durbhagam |
tataḥ pralayanirdagdhajagadāspadabhīṣaṇam || 9 ||
[Analyze grammar]

niṣpakṣi kṣāranīhāraṃ nirvṛkṣamajalaṃ mahat |
samprāpto'hamaparyantamaraṇyaṃ tāntavāhanaḥ || 10 ||
[Analyze grammar]

taddvitīyamivākāśaṃ tathāṣṭamamivāmbudhim |
pañcamaṃ sāgaramiva saṃśuṣkaṃ śūnyakoṭaram || 11 ||
[Analyze grammar]

jñasyeva vitataṃ ceto mūrkhasyeva ruṣo'javam |
adṛṣṭajanasaṃsargamajātatṛṇapallavam || 12 ||
[Analyze grammar]

araṇyaṃ mahadāsādya matirme khedamāgatā |
lalanevaitya dāridryaṃ nirannaphalabāndhavam || 13 ||
[Analyze grammar]

kacanmarumarīcyambupūraplutakakubmukhe |
āsūryāntaṃ dinaṃ tatra prakrāntaṃ sīdatā mayā || 14 ||
[Analyze grammar]

tadaraṇyaṃ mayātītamatikṛcchreṇa khedinā |
vivekineva saṃsāro madhyaśūnyātatākṛtiḥ || 15 ||
[Analyze grammar]

taddinenātivāhyāhaṃ prāptavāñjaṅgalaṃ mahat |
astādrisānuṃ khinnaḥ khaṃ śūnyaṃ bhrāntveva bhāskaraḥ || 16 ||
[Analyze grammar]

jambūkadambaprāyeṣu kalālāpāḥ patatriṇaḥ |
yatra sphuranti ṣaṇḍeṣu pānthānāmiva bandhavaḥ || 17 ||
[Analyze grammar]

yatra śaṣpaśikhāśreṇyo dṛśyante'viralāḥ sthale |
kadarthalakṣmyā jihmasya hṛdīvānandavṛttayaḥ || 18 ||
[Analyze grammar]

pūrvādaraṇyādarasāttaddhi kiñcitsukhāvaham |
atyantaduḥkhānmaraṇādvaraṃ vyādhirhi jantuṣu || 19 ||
[Analyze grammar]

tatra jambīraṣaṇḍasya talaṃ samprāptavānaham |
mārkāṇḍeya ivāgendramekārṇavavihārataḥ || 20 ||
[Analyze grammar]

ālambitā mayā tatra skandhasaṃsaṅginī latā |
nīlā jaladamāleva tāpataptena bhūbhṛtā || 21 ||
[Analyze grammar]

mayi pralambamāne'syāṃ prayātaḥ sa turaṅgamaḥ |
gaṅgāvalambini jane yathā duṣkṛtasañcayaḥ || 22 ||
[Analyze grammar]

ciradīrghādhvagaḥ khinnastatra viśrāntavānaham |
bhānurastācalotsaṅge tale kalpataroriva || 23 ||
[Analyze grammar]

yāvatsamastasaṃsāravyavahārabharaiḥ samam |
ravirviśramaṇāyeva niviṣṭo'stācalāṅgane || 24 ||
[Analyze grammar]

śanaiśśyāmikayā graste samaste bhuvanodare |
rātrisaṃvyavahāreṣu sampravṛtteṣu jaṅgale || 25 ||
[Analyze grammar]

ahaṃ tanutṛṇe tasminpelave ṣaṇḍakodare |
nilīno'viralālasyaḥ svanīḍe vihago yathā || 26 ||
[Analyze grammar]

vipadbhraṣṭavivekasya cchinnāśasya galatsmṛteḥ |
vikrītasyeva dīnasya magnasyevāndhakūpake || 27 ||
[Analyze grammar]

tatra kalpasamā rātrirmohamagnasya me gatā |
ekārṇavohyamānasya mārkāṇḍeyamuneriva || 28 ||
[Analyze grammar]

na snātavānna sthitavānna tadā bhuktavānaham |
kevalaṃ me gatā rātriḥ sāpadāṃ dhuri tiṣṭhataḥ || 29 ||
[Analyze grammar]

vinidrasya vidhairyasya sphurataḥ saha pallavaiḥ |
mama duḥkhātidairghyeṇa sā vyatīyāya śarvarī || 30 ||
[Analyze grammar]

tatastimiralekhāsu saha tārendukairavaiḥ |
mayīvāpadyamānāsu mlānatāmalasānanaiḥ || 31 ||
[Analyze grammar]

śāmyantīṣu ca vetālakṣveḍāsvajanajaṅgale |
saha śītārtimaddantapaṅktiṭāṅkārasītkṛtaiḥ || 32 ||
[Analyze grammar]

māmabantaranirmagnaṃ hasantīmiva dṛṣṭavān |
ahaṃ pūrvāṃ diśaṃ prātarmadhupānāruṇāmiva || 33 ||
[Analyze grammar]

kṣaṇādajña iva jñānaṃ daridra iva kāñcanam |
dṛṣṭavānahamarkaṃ khavāraṇārohaṇonmukham || 34 ||
[Analyze grammar]

utthāya vāravāṇaṃ ca tata āsphoṭitaṃ mayā |
hasticarma hareṇeva sandhyānṛttānurāgiṇā || 35 ||
[Analyze grammar]

pravṛttastāmahaṃ sphārāṃ vihartuṃ jaṅgalasthalīm |
kālo jagatkuṭīṃ kalpadagdhabhūtagaṇāmiva || 36 ||
[Analyze grammar]

na kiñciddṛśyate tatra bhūtaṃ jaraḍhajaṅgale |
abhijāto guṇalavo yathā mūrkhaśarīrake || 37 ||
[Analyze grammar]

kevalaṃ vigatāśaṅkaṃ ṣaṇḍabhramaṇacañcalāḥ |
cīcīkūcīcīvacanā viharanti vihaṅgamāḥ || 38 ||
[Analyze grammar]

athāṣṭabhāgamāpanne vyomno divasanāyake |
śuṣkāvaśyāyaleśāsu snātāsviva latāsu ca || 39 ||
[Analyze grammar]

bhramatātra mayā dṛṣṭā dārikaudanadhāriṇī |
gṛhītāmṛtasatkumbhā dānaveneva mādhavī || 40 ||
[Analyze grammar]

tarattārakanetrāṃ tāṃ śyāmāmadhavalāmbarām |
ahamabhyāgatastatra śarvarīmiva candramāḥ || 41 ||
[Analyze grammar]

mahyamodanamāśvetadbāle balavadāpade |
dehi dīnārtiharaṇātsphāratāṃ yānti sampadaḥ || 42 ||
[Analyze grammar]

kṣudantardahatīyaṃ māṃ bāle vṛddhimupeyuṣī |
kṛṣṇasarpī prasūteva koṭarasthā jaraddrumam || 43 ||
[Analyze grammar]

yācñayāpi tayā mahyamitthaṃ dattaṃ na kiñcana |
yatnaprārthitayā lakṣmyā yathā duṣkṛtine dhanam || 44 ||
[Analyze grammar]

kevalaṃ cirakālena mayyatyantānugāmini |
ṣaṇḍāt ṣaṇḍaṃ nipatati cchāyābhūte purassthite || 45 ||
[Analyze grammar]

tayokto hārakeyūriṃścaṇḍālīṃ viddhi māmiti |
rākṣasīmiva sukrūrāṃ puruṣāśvagajānanām || 46 ||
[Analyze grammar]

rājanyācanamātreṇa matto nāpnoṣi bhojanam |
grāmyādanabhijātehātsaujanyamiva sundara || 47 ||
[Analyze grammar]

ityuktavatyā gacchantyā skhalantyeva pade pade |
kuñjakeṣu nimajjantyā līlāvanatayoditam || 48 ||
[Analyze grammar]

dadāni bhojanamidaṃ bhartā bhavasi cenmama |
loko nopakarotyarthaṃ sāmānyaḥ snigdhatāṃ vinā || 49 ||
[Analyze grammar]

vāhayatyatra me dāntānuḍḍāre pukkasaḥ pitā |
śmaśāna iva vetālaḥ kṣudhito dhūlidhūsaraḥ || 50 ||
[Analyze grammar]

tasyedamannaṃ bhavati bhartṛtve dīyate sthite |
prāṇairapi hi sampūjyā vallabhāḥ puruṣā yataḥ || 51 ||
[Analyze grammar]

athoktā sā mayā bhartā bhavāmi tava suvrate |
kenāpadi vicāryante varṇadharmakulakramāḥ || 52 ||
[Analyze grammar]

tatastayaudanādardhaṃ mahyamekaṃ samarpitam |
mādhavīvāmṛtādardhamindrāyāgnimate purā || 53 ||
[Analyze grammar]

jambūphalarasaḥ pītaḥ sa bhuktaḥ pukkasaudanaḥ |
viśrāntaṃ ca mayā tatra mohāpahṛtacetasā || 54 ||
[Analyze grammar]

māṃ taḍākamivāpūrya sā prāvṛṭśyāmalā gatā |
hastena samupādāya prāṇaṃ bahiriva sthitam || 55 ||
[Analyze grammar]

durākṛtiṃ durārambhamāsasāda bhayapradam |
pitaraṃ pīvarākāramavīcimiva śāsanā || 56 ||
[Analyze grammar]

tayā madanuṣaṅgiṇyā svārthastasmai niveditaḥ |
mātaṅgāya bhramaryeva nissvanenālilagnayā || 57 ||
[Analyze grammar]

sa tasyā bāḍhamityuktvā dinānte samupasthite |
mumoca dāntāvābaddhau kṛtāntaḥ kiṅkarāviva || 58 ||
[Analyze grammar]

nīhārābhrakaḍārāsu dikṣu proddhūlitāsviva |
vetālavadvanāttasmāddinānte calitā vayam || 59 ||
[Analyze grammar]

kṣaṇena pakkaṇaṃ prāptāḥ sandhyāyāṃ dīrghajaṅgalāt |
śmaśānādiva vetālāśśmaśānamitaranmahat || 60 ||
[Analyze grammar]

vikartitavarāhāśvakapikukkuṭavāyasam |
raktasiktorvarābhāgaprabhramanmakṣikāgaṇam || 61 ||
[Analyze grammar]

śoṣārthaprasṛtārdrāntratandrījālapatatkhagam |
niṣkuṭāsthitajambīraṣaṇḍalagnaśvajāghani || 62 ||
[Analyze grammar]

śuṣyadguruvasāpiṇḍapūrṇālindalasatkhagam |
dṛtiprasaktaraktāktacarmasravadasṛglavam || 63 ||
[Analyze grammar]

bālahastasthitakravyapiṇḍāraṇitamakṣikam |
jarjarajyeṣṭhacaṇḍālatarjitāraṭitārbhakam || 64 ||
[Analyze grammar]

tatpraviṣṭā vayaṃ kīrṇaśiro'ntraṃ bhīmapakkaṇam |
mṛtabhūtaṃ jagatkalpe kṛtāntānucarā iva || 65 ||
[Analyze grammar]

sambhramopahitānalpakadalīdalapīṭhake |
ahamāsthitavāṃstatra nave śvaśuramandire || 66 ||
[Analyze grammar]

śvaśrvā me kekarākṣyāstu tenāsrulavacakṣuṣā |
jāmātāyamiti proktaṃ tayā tadabhinanditam || 67 ||
[Analyze grammar]

atha viśramya caṇḍālabhojanānyajināsane |
sañcitānyupabhuktāni duṣkṛtānīva bhūriśaḥ || 68 ||
[Analyze grammar]

anantaduḥkhabījāni namanojñatarāṇyapi |
tāni praṇayavākyāni śrutānyasubhagānyalam || 69 ||
[Analyze grammar]

nirabhrāmbaranakṣatre kasmiṃścindivase tataḥ |
taistairārambhasaṃrambhaistairvastravibhavārpaṇaiḥ || 70 ||
[Analyze grammar]

dattātha tena sā mahyaṃ kumārī bhayadāyinī |
sukṛṣṇā kṛṣṇavarṇena duṣkṛteneva śāsanā || 71 ||
[Analyze grammar]

sarabhasamabhito vineduratra prasṛtamahāmadirāsavāśśvapākāḥ |
hatapaṭupaṭahā vilāsavantaḥ svayamiva duṣkṛtarāśayo mahāntaḥ || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 106

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: