Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

indrajālopākhyāne nṛpavyāmoho nāma sargaḥ |
pañcottaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
muhūrtadvitayenātha bodhamāpa mahīpatiḥ |
prāvṛṣeṇyāmbunirmuktamambhoruhamivottamam || 1 ||
[Analyze grammar]

āsanātsāṅgadottaṃsaḥ prabuddho'sāvakampata |
savanābhogaśṛṅgāgro bhūkampa iva parvataḥ || 2 ||
[Analyze grammar]

babhāvardhaprabuddho'sāvāsane parikampitaḥ |
vikṣubdha iva pātālāvaraṇe mandarācalaḥ || 3 ||
[Analyze grammar]

patantaṃ dhārayāmāsustaṃ purogā nṛpaṃ bhujaiḥ |
meruṃ pralayavikṣubdhaṃ kulaśailāstaṭairiva || 4 ||
[Analyze grammar]

purogairdhāryamāṇo'sau paryākulamatirnṛpaḥ |
vīcivikṣobhitasyendorbabhāra vadane śriyam || 5 ||
[Analyze grammar]

ko'yaṃ pradeśaḥ kasyeyaṃ sabheti sa nṛpaśśanaiḥ |
dadhvāna majjadambhojakośastha iva ṣaṭpadaḥ || 6 ||
[Analyze grammar]

athovāca sabhā deva kimetaditi sādaram |
raṇanmadhukarī bhānuṃ dṛṣṭarāhumivābjinī || 7 ||
[Analyze grammar]

athainaṃ paripapracchuḥ purogā mantriṇastathā |
pralayollāsasantrastaṃ mārkāṇḍeyamivāmarāḥ || 8 ||
[Analyze grammar]

tvayītthaṃ saṃsthite deva vayamatyantamākulāḥ |
abhedyamapi bhindanti nirnimittabhramā manaḥ || 9 ||
[Analyze grammar]

āpātaramaṇīyeṣu paryantaviraseṣu ca |
bhogeṣviva vikalpeṣu keṣu te luṭhitaṃ manaḥ || 10 ||
[Analyze grammar]

satatodāravṛttāsu kathāsu pariśīlitam |
manaste nirmalaṃ kasmātsambhrameṣu nimajjati || 11 ||
[Analyze grammar]

tucchālambanamālūnaviśīrṇaṃ lokavṛttiṣu |
mano mohamupādatte na mahattvavijṛmbhitam || 12 ||
[Analyze grammar]

sātatyena hi yaivāsya manaso vṛttirutthitā |
śarīramadamattāsu tāmevānuvidhāvati || 13 ||
[Analyze grammar]

atucchālambanaṃ śuddhaṃ prabuddhaṃ guṇahāri ca |
tavāpi hi manaścitramālūnamiva lakṣyate || 14 ||
[Analyze grammar]

anabhyastavivekaṃ hi deśakālavaśānugam |
mantrauṣadhavaśaṃ yāti mano nodāravṛttimat || 15 ||
[Analyze grammar]

nityamāttavivekasya kathamālūnaśīrṇatā |
dunoti vitataṃ ceto vātyeva vibudhācalam || 16 ||
[Analyze grammar]

iti jātāsu gīrṣvasya bhūpateḥ kāntirānanam |
bhūṣayāmāsa śītāṃśuṃ māsānta iva pūrṇatā || 17 ||
[Analyze grammar]

rarāja rājā sāścaryamunmīlitavilocanaḥ |
gate himartau prollāsipuṣpaugha iva mādhavaḥ || 18 ||
[Analyze grammar]

athātisambhramāścaryakhinnasmitamukho babhau |
āsannamṛtyumālokya rāhumindurivāmbare || 19 ||
[Analyze grammar]

aindrajālikamālokya provācātha hasanniva |
babhruṃ hiṃsātmakaṃ dṛṣṭvā sarparūpīva takṣakaḥ || 20 ||
[Analyze grammar]

jālma jālaṃ jaṭālena kimetadbhavatā kṛtam |
mīnaspandāprasanno'bdhiḥ kṣaṇādeti prasannatām || 21 ||
[Analyze grammar]

citraṃ citrā hi devasya padārthaśataśaktayaḥ |
suśaktamapi me cittamābhirmohe niveśitam || 22 ||
[Analyze grammar]

kva vayaṃ lokaparyāyavṛttāntaparidevinaḥ |
kva manomohadāyinyo vitatāḥ prākṛtāpadaḥ || 23 ||
[Analyze grammar]

apyabhyastamahājñānaṃ manastiṣṭhati dehake |
kadācinmohamādatte kṣaṇaṃ matimatāmapi || 24 ||
[Analyze grammar]

idamāścaryamākhyānaṃ śṛṇutātha sabhāsadaḥ |
mama śāmbarikeṇeha yanmuhūrtaṃ pradarśitam || 25 ||
[Analyze grammar]

dṛṣṭavānahametasminbahvīḥ kāryadaśāścalāḥ |
muhūrte protthitadhvastaśakrāḥ sṛṣṭīrivābjajaḥ || 26 ||
[Analyze grammar]

ityuktvonmukhanetreṣu sabhyeṣu sa hasanniva |
rājā varṇayituṃ citraṃ vṛttāntamupacakrame || 27 ||
[Analyze grammar]

rājā |
iha vividhapadārthasaṅkulāyāṃ hradanadaparvatapattanākulāyām |
kulaśikharisamudrasaṅkaṭāyāṃ bhuvi vibhavāvalito'styayaṃ pradeśaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 105

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: