Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittamāhātmyaṃ nāma sargaḥ |
caturuttaraśatatamaḥ sargaḥ |
vasiṣṭhaḥ |
atra te śṛṇu vakṣyāmi vṛttāntamimamadbhutam |
jāgatīhendrajālaśrīścittāyattā sthitā yathā || 1 ||
[Analyze grammar]

astyasminvasudhāpīṭhe nānānagavanākulaḥ |
uttarāḥ pāṇḍavā nāma sphīto janapado mahān || 2 ||
[Analyze grammar]

nīrandhranavajambīravanaviśrāntatāpasaḥ |
vidyādharīkṛtalatādolopavanapattanaḥ || 3 ||
[Analyze grammar]

vātoddhūtābjakiñjalkapuñjapiñjaraparvataḥ |
lasatkusumasambhāravanamālāvataṃsakaḥ || 4 ||
[Analyze grammar]

karañjamañjarīkuñjaguptaparyantajaṅgalaḥ |
kharjūrāntaritagrāmaghuṅghumadhvanitāmbaraḥ || 5 ||
[Analyze grammar]

pākapiṅgamilacchreṇiśālikedārapiṅgalaḥ |
nīlakaṇṭharavoddāmavanamaṇḍalamaṇḍitaḥ || 6 ||
[Analyze grammar]

sārasāravasaṃrambharaṇatkamalakānanaḥ |
tamālapaṭalānīlagirigrāmakakuṇḍalaḥ || 7 ||
[Analyze grammar]

vicitravihagavyūhavirāvāhitakākaliḥ |
nadīparisaronnidrapāribhadradrumāruṇaḥ || 8 ||
[Analyze grammar]

gāyatkalamakedāradārikāhūtamanmathaḥ |
puṣpasthalavaladvātavyādhūtakusumāmbudaḥ || 9 ||
[Analyze grammar]

darīgṛhaviniṣkrāntasiddhacāraṇavanditaḥ |
svargādiva samāhūya lāvaṇyamabhinirmitaḥ || 10 ||
[Analyze grammar]

gāyatkinnaraparyantakadalīṣaṇḍamaṇḍitaḥ |
mandānilabaloddhūtapuṣpopavanapāṇḍuraḥ || 11 ||
[Analyze grammar]

tatrāsti lavaṇo nāma rājā paramadhārmikaḥ |
hariścandrakulodbhūto bhūmāviva divākaraḥ || 12 ||
[Analyze grammar]

yadyaśaḥkusumottaṃsapāṇḍuraskandhamaṇḍalāḥ |
tatra śailā virājante harāḥ proddhūlitā iva || 13 ||
[Analyze grammar]

kṛpāṇaśakalotkṛttaniśśeṣārātimaṇḍalāt |
arātilokaḥ prāpnoti yadanusmaraṇājjvaram || 14 ||
[Analyze grammar]

yasyodārasamārambhamāryalokānupālanam |
caritaṃ saṃsmariṣyanti hareriva ciraṃ janāḥ || 15 ||
[Analyze grammar]

yasyāpsarobhiradrīndramūrdhasvamarasadmasu |
vikāsipulakollāsaṃ gīyante guṇagītayaḥ || 16 ||
[Analyze grammar]

yasya svassundarīgītā lokapālaciraśrutāḥ |
viriñcahaṃsairdhvanyante svābhyāsādguṇagītayaḥ || 17 ||
[Analyze grammar]

svapneṣvapi na sāmānyā yasyodāracamatkṛteḥ |
rāma dṛṣṭāśśrutā vāpi dainyadoṣamarīcayaḥ || 18 ||
[Analyze grammar]

jihmatāṃ yo na jānāti na dṛṣṭā yena gṛdhnutā |
udāratā yena dhṛtā brahmaṇevākṣamālikā || 19 ||
[Analyze grammar]

dināṣṭabhāga ākāśa āgate divasādhipe |
kadācitsa sabhāsthāne siṃhāsanagato'bhavat || 20 ||
[Analyze grammar]

sukhopaviṣṭe tatrāsmin rājanīndāvivāmbare |
praviśantīṣu sāmantasenāsu ca sasambhramam || 21 ||
[Analyze grammar]

gāyantīṣvatha kāntāsu sūpaviṣṭeṣu rājasu |
manoharati sāhlāde vīṇāvaṃśakalārave || 22 ||
[Analyze grammar]

cārucāmarahastāsu savilāsāsu rājani |
devāsuraguruprakhye viśrānte mantrimaṇḍale || 23 ||
[Analyze grammar]

prastuteṣu prakṛṣṭeṣu rājakāryeṣu mantribhiḥ |
proktāsu deśavārtāsu nipuṇaiścāratantribhiḥ || 24 ||
[Analyze grammar]

itihāsamaye puṇye vācyamāne ca pustake |
paṭhatsu ca stutīḥ puṇyāḥ puraḥprahveṣu vandiṣu || 25 ||
[Analyze grammar]

sabhāṃ viveśa sāṭopaḥ kaścittāmaindrajālikaḥ |
varṣaṇāhitasaṃrambho vasudhāmiva vāridaḥ || 26 ||
[Analyze grammar]

sa nanāma mahīpālaṃ śikharodārakandharam |
pādopāntagataḥ kāntaṃ śailaṃ phalataruryathā || 27 ||
[Analyze grammar]

sacchāyasyonnatāṃsasya phalinaḥ puṣpadhāriṇaḥ |
saṃviveśa puro rājñastaroragre kapiryathā || 28 ||
[Analyze grammar]

capalo lampaṭo'rthānāṃ sāmodasukhamārutam |
uvācotkandharaṃ bhūpaṃ sa padmamiva ṣaṭpadaḥ || 29 ||
[Analyze grammar]

vilokaya vibho tāvadekāmiha kharolikām |
pīṭhastha eva sāścaryāṃ vyomnaścandra ivāvanim || 30 ||
[Analyze grammar]

ityuktvā bhramitā tena piñchikā bhramadāyinī |
nānāviracanābījaṃ māyeva paramātmanā || 31 ||
[Analyze grammar]

tāṃ dadarśa mahīpālastejorekhāvirājitām |
śakraḥ suravimānasthaḥ svakārmukalatāmiva || 32 ||
[Analyze grammar]

sabhāṃ saindhavasāmanto viveśāsmin kṣaṇe tadā |
tārāpatikarākīrṇāṃ vyomavīthīmivāmbudaḥ || 33 ||
[Analyze grammar]

taṃ caivānujagāmāśvaśśasyaḥ paramavegavān |
devalokonmukhastvabdheśśakramuccaiśśravā iva || 34 ||
[Analyze grammar]

sa tamaśvamupādāya pārthivaṃ samuvāca ha |
soccaiśśravā iva kṣīrasāgaro marutāṃ patim || 35 ||
[Analyze grammar]

idamuccaiśśravaḥprakhyaṃ hayaratnaṃ mahīpate |
jave jayanaśīle tu mūrtimāniva mārutaḥ || 36 ||
[Analyze grammar]

aśvo'yamasmatprabhuṇā prabho samprahitastvayi |
rājate hi padārthaśrīrmahatāmarpaṇācchubhā || 37 ||
[Analyze grammar]

ityuktavati tasmiṃstu pratyuvācaindrajālikaḥ |
jaladastanite śānte cātako bhūdharaṃ yathā || 38 ||
[Analyze grammar]

sadaśvamenamāruhya bhuvanaṃ vihara prabho |
svapratāpāhitānalpaśobhāmurvīṃ raviryathā || 39 ||
[Analyze grammar]

aśvamālokayāmāsa tenokta iti pārthivaḥ |
nirhrādasūcitaṃ meghaṃ sa mayūra ivotsukaḥ || 40 ||
[Analyze grammar]

athānimeṣayā dṛṣṭyā rājā citropamākṛtiḥ |
babhūvālokayannaśvaṃ lipikarmārpitopamam || 41 ||
[Analyze grammar]

kṣaṇamālokya piñchāśvau tasthau sa sthagitekṣaṇaḥ |
dṛṣṭakṣubdhasamudrādrirbhīrurekataro yathā || 42 ||
[Analyze grammar]

tasthau muhūrtayugmaṃ tu dhyānāsakta ivātmani |
vītarāgo munirbuddhaḥ parānanda iva sthitaḥ || 43 ||
[Analyze grammar]

bodhitaḥ kenacinnāsau svapratāpajitorjitaḥ |
bhayātkāmapyayaṃ bhūpaścintāṃ cintayatīti ha || 44 ||
[Analyze grammar]

babhūvuḥ kevalaṃ tatra nisspandasitacāmarāḥ |
cāmariṇyo hi śarvaryaḥ stambhitendukarā iva || 45 ||
[Analyze grammar]

virejurvismayāpūrṇā nisspandāste sabhāsadaḥ |
nisspandakiñjalkadalāḥ padmāḥ paṅkakṛtā iva || 46 ||
[Analyze grammar]

praśaśāma sabhāsthāne janakolāhalaśśanaiḥ |
praśāntaprāvṛṣo vyomnaḥ sāmbhodamiva garjitam || 47 ||
[Analyze grammar]

sandehasāgaronmagnā jagmuścintāṃ sumantriṇaḥ |
viṣīdati gadāpāṇāvasurājāvivāmarāḥ || 48 ||
[Analyze grammar]

vitatavismayajihmatayā tayā janatayā bhavamohaniṣaṇṇayā |
stimitacakṣuṣi bhūmipatau sthite mukulitābjavanasya dhṛtā dyutiḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 104

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: