Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittopākhyānaṃ samāptaṃ nāma sargaḥ |
śatatamaḥ sargaḥ |
vasiṣṭhaḥ |
cittametadupāyātaṃ brahmaṇaḥ paramātpadāt |
atanmayaṃ tanmayaṃ ca taraṅgaḥ sāgarādiva || 1 ||
[Analyze grammar]

prabuddhānāṃ mano rāma brahmaiveha na cetarat |
jalasāmānyabuddhīnāmabdhernānyastaraṅgakaḥ || 2 ||
[Analyze grammar]

mano rāmāprabuddhānāṃ saṃsārabhramakāraṇam |
apaśyato'mbusāmānyamanyatāmbutaraṅgayoḥ || 3 ||
[Analyze grammar]

aprabuddhadhiyāṃ pakṣe tatprabodhāya kevalam |
vācyavācakasambandhakṛto bhedaḥ prakalpyate || 4 ||
[Analyze grammar]

sarvaśakti paraṃ brahma nityamāpūrṇamavyayam |
na tadasti na tasminyadvidyate vitatātmani || 5 ||
[Analyze grammar]

sarvaśaktirhi bhagavānyaiva tasmai hi rocate |
śaktistāmeva vitatāṃ prakāśayati sarvagaḥ || 6 ||
[Analyze grammar]

cicchaktirbrahmaṇo rāma śarīreṣvabhidṛśyate |
spandaśaktiśca vāteṣu jaḍaśaktistathopale || 7 ||
[Analyze grammar]

dravaśaktirathāmbhassu tejaśśaktistathānale |
śūnyaśaktirathākāśe bhāvaśaktirbhavasthitau || 8 ||
[Analyze grammar]

brahmaṇaḥ sarvaśakterhi dṛśyate daśadiggatā |
nāśaśaktirvināśyeṣu śokaśaktiśca śokiṣu || 9 ||
[Analyze grammar]

ānandaśaktirmudite vīryaśaktirmahābhaṭe |
sargeṣu sargaśaktiśca kalpānte sarvahāritā || 10 ||
[Analyze grammar]

phalapuṣpalatāpattraśākhāviṭapaparvavān |
vṛkṣabīje yathā vṛkṣastathedaṃ brahmaṇi sthitam || 11 ||
[Analyze grammar]

pratibhāsavaśādeva madhyasthaṃ cittvajāḍyayoḥ |
jīvetarābhidhaṃ cittamantarbrahmaṇi dṛśyate || 12 ||
[Analyze grammar]

nānātarulatāgulmajālapallavaśālayaḥ |
yathartau śaktayastadvajjīvehā brahmaṇi sthitāḥ || 13 ||
[Analyze grammar]

vyuptasarvartukusumā kṣmā deśavidhibhedataḥ |
yathā dadāti puṣpāṇi tathā cittāni lokakṛt || 14 ||
[Analyze grammar]

kvacitkāścitkadācicca tasmādāyānti śaktayaḥ |
deśakālāttu vaicitryātkṣmātalādiva śālayaḥ || 15 ||
[Analyze grammar]

nirvikalpakacinmātranāmāvijñātakalpanam |
brahmaivedamahaṃ tvaṃ ca jagadāśāśca rāghava || 16 ||
[Analyze grammar]

sa ātmā sarvago rāma nityoditamahāvapuḥ |
yanmanāṅmananāṃ śaktiṃ dhatte tanmana ucyate || 17 ||
[Analyze grammar]

piñchabhrāntiryathā vyomni payasyāvartadhīryathā |
pratibhāsakalāmātraṃ mano jīvastathātmani || 18 ||
[Analyze grammar]

yadetanmanaso rūpamuditaṃ mananātmakam |
brāhmī śaktirasau tasmādbrahmaiva tadarindama || 19 ||
[Analyze grammar]

idaṃ tadahamityeva vibhāgaḥ pratibhāsajaḥ |
manaso brahmaṇo'nyatve mohaḥ paramakāraṇam || 20 ||
[Analyze grammar]

yad yaccaitanmananatā kiñcitsadasadātmakam |
śabditaṃ sarvaśakteḥ sā śaktirbrahmaiva tāṃ viduḥ || 21 ||
[Analyze grammar]

manassattātmakaṃ nāma yadetanmanasi sthitam |
tajjātaṃ pratibhāsena tenaivānyena naśyati || 22 ||
[Analyze grammar]

pratiyogivyavacchedasaṅkhyārūpādayaśca ye |
manaśśabdaiḥ prakalpyante brahmajānbrahma viddhi tān || 23 ||
[Analyze grammar]

yathā yathāsya manasaḥ pratibhāsaḥ pravartate |
tathā tathaiva bhavati dṛṣṭānto'tra kilaindavāḥ || 24 ||
[Analyze grammar]

svayamakṣubdhavimale yathā spando mahāmbhasi |
saṃsārakāraṇaṃ jīvastathāyaṃ paramātmani || 25 ||
[Analyze grammar]

jñasya sarvacitā rāma brahmaivāvartate sadā |
kallolormitaraṅgoghairabdherjalamivātmani || 26 ||
[Analyze grammar]

dvitīyā nāsti sattaiva nāmarūpakriyātmikā |
pare nānātaraṅge'bdhau kalpaneva jaletarā || 27 ||
[Analyze grammar]

jāyate naśyati tathā yadidaṃ yāti tiṣṭhati |
tadidaṃ brahmaṇi brahma brahmaṇaiva vivartate || 28 ||
[Analyze grammar]

svātmanyevātapastīvro mṛgatṛṣṇikayā yathā |
vaicitryeṇāvicitro'pi sphuratyātmātmanā tathā || 29 ||
[Analyze grammar]

kāraṇaṃ karma kartā ca jananaṃ maraṇaṃ sthitiḥ |
sarvaṃ brahmaiva nānyo'sti tadvinā kalanārthataḥ || 30 ||
[Analyze grammar]

na lobho'sti na moho'sti na tṛṣṇāsti nirañjanāḥ |
ka ātmanyātmano lobhastṛṣṇā moho'thavā kutaḥ || 31 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamātmaiva kalanākramaḥ |
hemāṅgadatayevāyamātmodeti manastayā || 32 ||
[Analyze grammar]

abuddhaṃ brahma yad rāma taccittaṃ jīva ucyate |
aparijñāta evāśu bandhurāyātyabandhutām || 33 ||
[Analyze grammar]

cinmayenātmanājñena svasaṅkalpanayā svayam |
śūnyatā gaganeneva jīvatā prakaṭīkṛtā || 34 ||
[Analyze grammar]

ātmaivānātmavadiha jīvo jagati rājate |
dvīndutvamiva durdṛṣṭeḥ saccāsacca samutthitam || 35 ||
[Analyze grammar]

mohādiśabdārthadṛśoretayoratyasambhavāt |
sarvatvādātmanaścaiva kvātmā baddhaḥ kva mucyate || 36 ||
[Analyze grammar]

nityāsambhavabandhasya bandho'stīti kukalpanā |
yasya kālpanikastasya mokṣo mithyā na satyataḥ || 37 ||
[Analyze grammar]

rāmaḥ |
mano yanniścayaṃ yāti tattadbhavati nānyathā |
tena kālpaniko nāsti bandhaḥ kathamiva prabho || 38 ||
[Analyze grammar]

vasiṣṭhaḥ |
mithyākālpanikaiveyaṃ mūrkhāṇāṃ bandhakalpanā |
mithyaivābhyuditā teṣāmitarā mokṣakalpanā || 39 ||
[Analyze grammar]

evamajñānakalane bandhamokṣadṛśau smṛte |
vastutastu na bandho'sti na mokṣo'sti mahāmate || 40 ||
[Analyze grammar]

kalpanāyā avastutvaṃ samprabuddhamatiṃ prati |
rajjvaheriva he prājña na tvabuddhamatiṃ prati || 41 ||
[Analyze grammar]

bandhamokṣādisammoho na prājñasyāsti kaścana |
sammoho bandhamokṣādirajñasyaivāsti rāghava || 42 ||
[Analyze grammar]

ādau manastadanu bandhavimokṣadṛṣṭī paścātprapañcaracanā bhuvanābhidhānā |
ityādikā sthitiriyaṃ hi gatā pratiṣṭhāmākhyāyikā bhavati bālajanociteva || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 100

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: