Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

cittopākhyānaṃ nāma sargaḥ |
ekonaśatatamaḥ sargaḥ |
rāmaḥ |
kāsau mahāṭavī brahman kadā dṛṣṭā kathaṃ mayā |
ke ca te puruṣāstatra kiṃ tatkartuṃ kṛtodyamāḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
raghunātha mahābāho śṛṇu vakṣyāmi te'khilam |
na sā mahāṭavī nāma dūre naiva ca te narāḥ || 2 ||
[Analyze grammar]

yeyaṃ saṃsārapadavī gambhīrāsārakoṭarā |
tāṃ tvaṃ śūnyāṃ vikārāḍhyāṃ viddhi rāma mahāṭavīm || 3 ||
[Analyze grammar]

vicārālokalabhyena yadaikenaiva vastunā |
pūrṇā nānyena saṃyuktā kevalaiva tadaiva sā || 4 ||
[Analyze grammar]

tatra ye te mahākārāḥ puruṣāḥ prasaranti hi |
manāṃsi tāni viddhi tvaṃ duḥkhe nipatitānyalam || 5 ||
[Analyze grammar]

draṣṭā yo'yamahaṃ teṣāṃ saviveko mahāmate |
vivekena mayā tāni dṛṣṭānyanyāni rāghava || 6 ||
[Analyze grammar]

mayā tānyeva budhyante vivekena manāṃsi hi |
satataṃ svaprakāśena kamalānīva bhānunā || 7 ||
[Analyze grammar]

matprabodhaṃ samāsādya matprasādānmahāmate |
manāṃsi kānicittāni gatānyupaśamātparam || 8 ||
[Analyze grammar]

kānicinnābhinandanti māṃ vivekaṃ vimohataḥ |
mattiraskāravaśataḥ kūpeṣveva patantyuta || 9 ||
[Analyze grammar]

ye te'ndhakūpā gahanā narakāste raghūdvaha |
manāṃsi tāni teṣvantarnipatantyutpatanti ca || 10 ||
[Analyze grammar]

yattatkarañjagahanaṃ tatkalatrarasaṃ viduḥ |
duḥkhakaṇṭakasambādhaṃ mānuṣyaṃ trividhaiṣaṇam || 11 ||
[Analyze grammar]

karañjagahanaṃ yāni praviṣṭāni manāṃsi tu |
mānuṣye tāni jātāni tatraikarasikāni ca || 12 ||
[Analyze grammar]

kadalīkānanaṃ yattacchaśāṅkakaraśītalam |
tanmanohlādanakaraṃ svargaṃ viddhi raghūdvaha || 13 ||
[Analyze grammar]

kadalīkānanaṃ yāni sampraviṣṭāni tāni tu |
svargaikarasikāni tvaṃ manāṃsi jñātumarhasi || 14 ||
[Analyze grammar]

praviṣṭānyandhakūpāntarnirgatāni na yāni tu |
mahāpātakayuktāni tāni cittāni rāghava || 15 ||
[Analyze grammar]

karañjavanayātāni nirgatāni na yāni tu |
tāni mānuṣyajātāni cittāni raghunandana || 16 ||
[Analyze grammar]

kānicitsamprabuddhāni tatra muktāni bandhanāt |
kānicidbahurūpāṇi yoneryoniṃ viśanti hi || 17 ||
[Analyze grammar]

kānicitpuṇyapūtena tapasā dāruṇātmanā |
dhārayanti śarīrāṇi saṃsthitānyucitāny ca || 18 ||
[Analyze grammar]

yairahaṃ pumbhirabudhairdurdvijeti tiraskṛtaḥ |
tairmanobhiranātmajñaiḥ svavivekatiraskṛtaḥ || 19 ||
[Analyze grammar]

tvayā dṛṣṭo vinaṣṭo'smi śatrurme tvamiti drutam |
yaduktaṃ taddhi cittena galatā paridevitam || 20 ||
[Analyze grammar]

ruditaṃ yanmahākrandaṃ puṃsā bahvasru rāghava |
tadbhogajālaṃ tyajatā manasā rodanaṃ kṛtam || 21 ||
[Analyze grammar]

ardhaprāptavivekasya na prāptasyāmalaṃ padam |
cetasastyajato bhogānparitāpo bhṛśaṃ bhavet || 22 ||
[Analyze grammar]

rudatāṅgāni dṛṣṭāni kāruṇyenāvabodhinā |
kaṣṭametāni santyajya kiṃ prayāmīti cetasā || 23 ||
[Analyze grammar]

ardhaprāptavivekasya na prāptasyāmalaṃ padam |
cetasastyajato'ṅgāni paritāpo hi vardhate || 24 ||
[Analyze grammar]

hasitaṃ yattadānandi puṃsā madavabodhataḥ |
pariprāptavivekena tattuṣṭaṃ rāma cetasā || 25 ||
[Analyze grammar]

pariprāptavivekasya tyaktasaṃsārasaṃsṛteḥ |
cetasastyajato rūpamānando hi vivardhate || 26 ||
[Analyze grammar]

hasatāṅgāni dṛṣṭāni puṃsā yānyupahāsataḥ |
tāni dṛṣṭāni manasā vipralambhapradāni hi || 27 ||
[Analyze grammar]

mithyāvikalparacitairvipralabdhamahaṃ ciram |
ityaṅgānyupahāsena dṛṣṭāni svāni cetasā || 28 ||
[Analyze grammar]

manaḥ prāptavivekaṃ hi viśrāntaṃ vitate pade |
prāktanīṃ dīnatāṃ dhīraṃ hasatpaśyati dūrataḥ || 29 ||
[Analyze grammar]

yadāsau samavaṣṭabhya mayā pṛṣṭaḥ prayatnataḥ |
tadviveko balāccittamādatta iti darśitam || 30 ||
[Analyze grammar]

yadaṅgāni viśīrṇāni gatānyantardhimagrataḥ |
taccittena vinārthecchāśśāmyantīti pradarśitam || 31 ||
[Analyze grammar]

sahasranetrahastatvaṃ yatpuṃsaḥ parivarṇitam |
tadanantākṛtitvaṃ hi cetasaḥ paridarśitam || 32 ||
[Analyze grammar]

yadātmani prahāraughaiḥ pumānpraharati svayam |
tattatkukalpanāghātaiḥ praharatyātmano manaḥ || 33 ||
[Analyze grammar]

palāyate yatpuruṣaḥ svātmanaḥ praharan svayam |
svavāsanāprahārebhyastanmanaḥ prapalāyate || 34 ||
[Analyze grammar]

svayaṃ praharati svāntaṃ svayameva svayecchayā |
palāyate svayaṃ caiva paśyājñānavijṛmbhitam || 35 ||
[Analyze grammar]

svavāsanopataptāni sarvāṇyeva manāṃsi hi |
svayameva palāyante gantumutkāni tatpadam || 36 ||
[Analyze grammar]

yadidaṃ vitataṃ duḥkhaṃ tattanoti svayaṃ manaḥ |
svayamevātikhinnātma punastasmātpalāyate || 37 ||
[Analyze grammar]

saṅkalpavāsanājāle svayamāyāti bandhanam |
mano lālāmayairvālaiḥ kośakārakrimiryathā || 38 ||
[Analyze grammar]

yathānarthamavāpnoti tathā krīḍati cañcalam |
bhāvi duḥkhamapaśyan svaṃ durlīlābhirivārbhakaḥ || 39 ||
[Analyze grammar]

apaśyan kāṣṭharandhrasthavṛṣaṇākramaṇaṃ yathā |
kīlotpāṭī kapirduḥkhametīdaṃ hi manastathā || 40 ||
[Analyze grammar]

cirapālanayā cetaścirabhāvanayā tathā |
abhyāsātsvasthatāmetya na bhūyaḥ pariśocati || 41 ||
[Analyze grammar]

manaḥpramādādvardhante duḥkhāni girikūṭavat |
tadvaśādeva naśyanti sūryasyāgre himaṃ yathā || 42 ||
[Analyze grammar]

yāvajjīvamanindyayā varamate śāstrārthasañjātayā pālyaṃ vāsanayā mano hi munivanmaunena rāgādiṣu |
paścātpāvanapāvanaṃ padamajaṃ tatprāpyate śītalam yatsaṃsthena na śocyate punaralaṃ puṃsā mahāpatsvapi || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 99

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: