Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

manassañjñāvicāro nāma sargaḥ |
saptanavatitamaḥ sargaḥ |
rāmaḥ |
brahmanmanasa evedamata āḍambaraṃ smṛtam |
yatastadeva karmeti vākyārthādupalabhyate || 1 ||
[Analyze grammar]

dṛḍhabhāvoparaktena manasaivorarīkṛtam |
marucaṇḍātapeneva bhāsurāvaraṇaṃ vapuḥ || 2 ||
[Analyze grammar]

brahmanmanye jagatyasminmana evākṛtiṃ gatam |
kvacinnaratayā rūḍhaṃ kvacitsuratayoditam || 3 ||
[Analyze grammar]

kvaciddaityatayollāsi kvacid yakṣatayotthitam |
kvacidgandharvatāṃ prāptaṃ kvacitkinnararūpi ca || 4 ||
[Analyze grammar]

nānāvananagābhogapurapattanarūpayā |
manye vitatayākṛtyā mana eva vijṛmbhate || 5 ||
[Analyze grammar]

evaṃ sthite śarīraughastṛṇakāṣṭhalavopamaḥ |
tadvicāraṇayā ko'rtho vicāryaṃ mana eva naḥ || 6 ||
[Analyze grammar]

tenedaṃ sarvamābhogi jagadatyākulaṃ tatam |
manye tadvyatirekeṇa paramātmaiva śiṣyate || 7 ||
[Analyze grammar]

ātmā sarvapadātītaḥ sarvagaḥ sarvasaṃśrayaḥ |
tatprasādena saṃsāre mano dhāvati valgati || 8 ||
[Analyze grammar]

ato manye manaḥ karma taccharīreṣu kāraṇam |
jāyate mriyate taddhi nātmanīdṛgvidho guṇaḥ || 9 ||
[Analyze grammar]

mana evaṃ vicāreṇa manye vilayameṣyati |
manovilayamātreṇa tataśśreyo bhaviṣyati || 10 ||
[Analyze grammar]

manonāmni parikṣīṇe karmaṇyahitasambhrame |
mukta ityucyate jantuḥ punarnāma na jāyate || 11 ||
[Analyze grammar]

bhagavānbhavatā proktā jātayastrividhā nṛṇām |
prathamaṃ kāraṇaṃ tāsāṃ manaḥ sadasadātmakam || 12 ||
[Analyze grammar]

tatkathaṃ śuddhacinnāmnastattvācchuddhivivarjitam |
utthitaṃ sphāratāṃ yātaṃ jagaccitrakaraṃ manaḥ || 13 ||
[Analyze grammar]

vasiṣṭhaḥ |
ākāśā hi trayo nāma vidyante vitatāntarāḥ |
cittākāśaścidākāśo bhūtākāśastṛtīyakaḥ || 14 ||
[Analyze grammar]

ete hi sarvasāmānyāḥ sarvatraiva vyavasthitāḥ |
śuddhacittattvaśaktyā tu labdhasattaikatāṃ gatāḥ || 15 ||
[Analyze grammar]

sabāhyābhyantarastho yo vettā sattāvabodhakaḥ |
vyāpī samastabhūtānāṃ cidākāśaḥ sa ucyate || 16 ||
[Analyze grammar]

sarvabhūtahitaḥ sraṣṭā yaḥ kalākalanātmakaḥ |
yenedamātataṃ sarvaṃ cittākāśaḥ sa ucyate || 17 ||
[Analyze grammar]

daśadiṅmaṇḍalābhogairavyucchinnavapurhi yaḥ |
bhūtātmā so'yamākāśaḥ pavanābdādisaṃśrayaḥ || 18 ||
[Analyze grammar]

ākāśacittākāśau dvau cidākāśavaśodbhavau |
citkāraṇaṃ hi sarvasya kāryaughasya dinaṃ yathā || 19 ||
[Analyze grammar]

jaḍo'smi na jaḍo'smīti niścayo malinaścitaḥ |
yastadeva mano viddhi tenākāśādi bhāvyate || 20 ||
[Analyze grammar]

aprabuddhātmaviṣayamākāśatrayakalpanā |
kalpyate hyupadeśārthaṃ prabuddhaviṣayaṃ na tu || 21 ||
[Analyze grammar]

ekameva paraṃ brahma sarvaṃ sarvāvapūrakam |
prabuddhaṃ vimalaṃ nityaṃ kalākalanavarjitam || 22 ||
[Analyze grammar]

dvaitādvaitasamudbhedairvākyasandarbhagarbhitaiḥ |
upadiśyata evājño na prabuddhaḥ kathañcana || 23 ||
[Analyze grammar]

yāvad rāmāprabuddhatvamākāśatrayakalpanā |
tāvadevāvabodhārthaṃ mayā ta upadiśyate || 24 ||
[Analyze grammar]

ākāśacittākāśādyāścidākāśātkalaṅkitāt |
prasūtā dāvadahanād yathā marumarīcayaḥ || 25 ||
[Analyze grammar]

cito hi malinaṃ rūpaṃ cittatāṃ samupāgatam |
trijagantīndrajālāni racayatyākulātmakam || 26 ||
[Analyze grammar]

cittatvamasya malinasya cidātmakasya tattvasya dṛśyata idaṃ nanu bodhahīnaiḥ |
śuktau yathā rajatatā na tu bodhavadbhirmaurkhyeṇa bandha iha bodhabalena mokṣaḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 97

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: