Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

karmapuruṣayoraikyapratipādanaṃ nāma sargaḥ |
ṣaṇṇavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
mano hi bhāvanāmātraṃ bhāvanā spandarūpiṇī |
kriyā tadbhāvitaṃ rūpaṃ phalaṃ sarvo'nudhāvati || 1 ||
[Analyze grammar]

rāmaḥ |
vistareṇa mama brahmañjaḍasyāpyajaḍākṛteḥ |
rūpamārūḍhasaṅkalpaṃ manaso vaktumarhasi || 2 ||
[Analyze grammar]

vasiṣṭhaḥ |
anantasyātmatattvasya sarvaśaktermahātmanaḥ |
saṅkalpaśaktisahitaṃ yad rūpaṃ tanmano viduḥ || 3 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye dolāyitavapuḥ sthitam |
yattattvaṃ dviparāmṛṣṭaṃ tad rūpaṃ manaso viduḥ || 4 ||
[Analyze grammar]

nāhaṃ cidavabhāsātmā kṛpaṇo'smīti niścayaḥ |
yaḥ sadākrāntakalanastad rūpaṃ manaso viduḥ || 5 ||
[Analyze grammar]

bhāvaḥ sadasatormadhye nṝṇāṃ sphurati niścalaḥ |
kalanonmukhatāṃ yātastad rūpaṃ manaso viduḥ || 6 ||
[Analyze grammar]

kalanātmikayā karmaśaktyā virahitaṃ manaḥ |
na sambhavati loke'smin guṇahīno guṇī yathā || 7 ||
[Analyze grammar]

yathānalauṣṇyayoḥ sattā na sambhavati bhinnayoḥ |
tathaiva karmamanasostathātmamanasorapi || 8 ||
[Analyze grammar]

svenaiva cittarūpeṇa karmaṇā phaladharmaṇā |
saṅkalpaikaśarīreṇa nānāvistaraśālinā || 9 ||
[Analyze grammar]

yā yena vāsanā yatra latevāropitā yathā |
sā tena phalabhūstatra tadeva prāpyate tathā || 10 ||
[Analyze grammar]

karmabījaṃ manaḥ spandaḥ kathyate'thānubhūyate |
kriyāstu vividhāstasya śākhāścitraphalāstaroḥ || 11 ||
[Analyze grammar]

mano yadanusandhatte tatkarmendriyavṛttayaḥ |
sarvāḥ sampādayantyetāstasmātkarma manaḥ smṛtam || 12 ||
[Analyze grammar]

mano buddhirahaṅkāraścetaḥ karmātha kalpanā |
saṃsṛtirvāsanāvidyā prayatnaḥ smṛtireva ca || 13 ||
[Analyze grammar]

indriyaṃ prakṛtirmāyā kriyā cetītarā api |
citrāśśabdaśriyo bahvyaḥ saṃsārabhramahetavaḥ || 14 ||
[Analyze grammar]

kākatālīyayogena tyaktasphāracamatkṛteḥ |
citeścetyānupātinyaḥ kṛtāḥ paryāyavṛttayaḥ || 15 ||
[Analyze grammar]

rāmaḥ |
parāyāḥ saṃvido brahmannetāḥ paryāyavṛttayaḥ |
kalpyamānavicitrārthāḥ kathaṃ rūḍhimupāgatāḥ || 16 ||
[Analyze grammar]

vasiṣṭhaḥ |
gateva sakalaṅkatvaṃ yadā citkalanātmakam |
unmeṣarūpiṇī jātā tadaiva hi manassthitiḥ || 17 ||
[Analyze grammar]

bhāvānāmanusandhānaṃ yadā niścitya saṃsthitā |
tadaiṣā procyate buddhirniyatā grahaṇakṣamā || 18 ||
[Analyze grammar]

yadā mithyābhimānena sattāṃ kalayati svayam |
ahaṅkārābhidhā tena procyate bhavabandhanī || 19 ||
[Analyze grammar]

idaṃ tyaktvedamāyāti bālavatpelavā yadā |
vicāraṃ samparityajya tadā sā cittamucyate || 20 ||
[Analyze grammar]

yadā spandaikadharmatvātkarmapaiśunyaśaṃsinī |
ādhāvati spandaphalaṃ tadā karmetyudāhṛtā || 21 ||
[Analyze grammar]

kākatālīyayogena tyaktvaikadravyaniścayam |
yadehitaṃ kalpayati bhāvaṃ teneha kalpanā || 22 ||
[Analyze grammar]

pūrvaṃ dṛṣṭamadṛṣṭaṃ vā prāg sṛṣṭamiti niścayam |
yadaiṣehāṃ vidhatte'ntastadā smṛtirudāhṛtā || 23 ||
[Analyze grammar]

yadā padārthaśaktīnāṃ sambhuktānāmivāntare |
vasatyastamitānyehaṃ vāsaneti tadocyate || 24 ||
[Analyze grammar]

astyātmatattvaṃ vimalaṃ dvitīyā dṛṣṭiraṅkitā |
'jātā hyavidyamānaiva tadāvidyeti kathyate || 25 ||
[Analyze grammar]

sphuratyātmavināśāya vismārayati tatpadam |
mithyāvikalpajālena tanmalaṃ parikalpyate || 26 ||
[Analyze grammar]

śrutvā sṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā vimṛśya ca |
indramāmodayatyeṣā tenendriyamiti smṛtā || 27 ||
[Analyze grammar]

sarvasya dṛśyajālasya paramātmanyalakṣite |
prakṛtatvena bhāvānāṃ loke prakṛtirucyate || 28 ||
[Analyze grammar]

sadasattāṃ nayatyāśu sattāṃ vāsattvamañjasā |
sadvāsadvā vikalpaughaṃ tena māyeti kathyate || 29 ||
[Analyze grammar]

darśanaśravaṇasparśarasanaghrāṇakarmabhiḥ |
kriyeti kathyate loke kāryakāraṇatāṃ gatā || 30 ||
[Analyze grammar]

citaścetyānupātinyā gatāyāḥ sakalaṅkatām |
prasphuradrūpadharmiṇyā etāḥ paryāyavṛttayaḥ || 31 ||
[Analyze grammar]

cittatāmupayātāyā gatāyāḥ prākṛtaṃ padam |
svaireva saṅkalpaśatairbhṛśaṃ rūḍhimupāgatāḥ || 32 ||
[Analyze grammar]

cetanīyakalaṅkāṅkā jāḍyajālānupātinī |
saṅkhyāvibhāgakalitā svavikalpākulaiva cit || 33 ||
[Analyze grammar]

jīva ityucyate loke mana ityapi kathyate |
cittamityucyate caiva buddhirityucyate tathā || 34 ||
[Analyze grammar]

nānāsaṅkalpakalilaṃ paryāyanicayaṃ budhāḥ |
vadantyasyāḥ kalaṅkinyāścyutāyāḥ paramārthataḥ || 35 ||
[Analyze grammar]

rāmaḥ |
manaḥ kiṃ syājjaḍaṃ brahmannatha vāpi ca cetanam |
ityeko mama tattvajña niścayo'ntarna jāyate || 36 ||
[Analyze grammar]

vasiṣṭhaḥ |
mano hi na jaḍaṃ rāma nāpi cetanatāṃ gatam |
mlānā jaḍājaḍā dṛṣṭirmana ityeva kathyate || 37 ||
[Analyze grammar]

madhye sadasato rūpaṃ pratibhātaṃ yadābilam |
jagataḥ kāraṇaṃ rāma tadetaccittamucyate || 38 ||
[Analyze grammar]

śāśvatenaikarūpeṇa niścayena vinā sthitiḥ |
yeha sā cittamityuktā tasmājjātamidaṃ jagat || 39 ||
[Analyze grammar]

jaḍājaḍadṛśormadhye dolārūḍhaṃ svakalpanam |
yaccito mlānarūpiṇyastadetanmana ucyate || 40 ||
[Analyze grammar]

cinniṣyando hi malinaḥ kalaṅkavikalāntaraḥ |
mana ityucyate rāma na jaḍaṃ na ca cinmayam || 41 ||
[Analyze grammar]

tasyemāni vicitrāṇi nāmāni kalitānyalam |
ahaṅkāramanobuddhijīvādyānītarāṇyapi || 42 ||
[Analyze grammar]

yathā gacchati śailūṣo rūpāṇyatvaṃ tathaiva hi |
mano nāmānyatāmeti rāma karmāntaraṃ vrajan || 43 ||
[Analyze grammar]

citrādhikāravaśato vicitrādhikṛtābhidhām |
yathā yāti naraḥ karmavaśād yāti tathā manaḥ || 44 ||
[Analyze grammar]

yā etāḥ kathitāḥ sañjñā mayā rāghava cetasaḥ |
etā evānyathā proktā vādibhiḥ kalpanāśataiḥ || 45 ||
[Analyze grammar]

svabhāvābhimatāṃ yuktimāropya manasā kṛtāḥ |
manobuddhīndriyādīnāṃ vicitrā nāmagītayaḥ || 46 ||
[Analyze grammar]

mano hi jaḍamanyasya bhinnamanyasya jīvataḥ |
tathāhaṅkṛtiranyasya buddhiranyasya vādinaḥ || 47 ||
[Analyze grammar]

ahaṅkāramanobuddhidṛṣṭayaḥ sṛṣṭakalpanāḥ |
ekarūpatayā proktā yā mayā raghunandana || 48 ||
[Analyze grammar]

naiyāyikairitarathā tādṛśāḥ parikalpitāḥ |
anyathā kalpitāḥ sāṅkhyaiścārvākairapi cānyathā || 49 ||
[Analyze grammar]

jaiminīyairārhataiśca bauddhairvaiśeṣikaistathā |
anyairapi vicitrehaiḥ pāñcarātrādibhistathā || 50 ||
[Analyze grammar]

sarvaireva hi gantavyaṃ tatpadaṃ pāramātmikam |
vicitradeśakālotthaiḥ puramekamivādhvagaiḥ || 51 ||
[Analyze grammar]

ajñānātparamārthasya viparītāvabodhataḥ |
kevalaṃ vivadante te vikalpairārurukṣavaḥ || 52 ||
[Analyze grammar]

svaṃ mārgamabhiśaṃsanti vādinaścitrayā dṛśā |
vicitradeśakālotthā mārgaṃ svaṃ pathikā iva || 53 ||
[Analyze grammar]

tairmithyā rāghava proktāḥ karmamānasacetasām |
svavikalpārpitairarthaiḥ svāḥ svā vaicitryayuktayaḥ || 54 ||
[Analyze grammar]

yathaikaḥ puruṣaḥ snānadānādānāśanakriyāḥ |
kurvāṇaḥ kartṛvaicitryameti tadvadidaṃ manaḥ || 55 ||
[Analyze grammar]

vicitrakāryavaśato nāmabhedena kartṛtā |
manasaḥ procyate jīvavāsanākarmanāmabhiḥ || 56 ||
[Analyze grammar]

cittamevedamakhilaṃ sarveṇaivānubhūyate |
acitto hi naro loke paśyannapi na paśyati || 57 ||
[Analyze grammar]

śrutvā spṛṣṭvā ca dṛṣṭvā ca ghrātvā bhuktvā śubhāśubham |
antarharṣaṃ viṣādaṃ ca samanasko hi vindate || 58 ||
[Analyze grammar]

āloka iva rūpāṇāmarthānāṃ kāraṇaṃ manaḥ |
badhyate baddhacitto hi muktacitto hi mucyate || 59 ||
[Analyze grammar]

taṃ jaḍānāṃ varaṃ viddhi jaḍaṃ yenocyate manaḥ |
taṃ cāvagacchata jaḍaṃ mano yasya hi cetanam || 60 ||
[Analyze grammar]

na cetanaṃ na ca jaḍaṃ yadidaṃ protthitaṃ manaḥ |
vicitrasukhaduḥkhehaṃ jagadabhyutthitaṃ tataḥ || 61 ||
[Analyze grammar]

ekarūpe hi manasi saṃsāraḥ pravilīyate |
ābilaṃ kāraṇaṃ bhrānterbhrāntyā jagadupasthitam || 62 ||
[Analyze grammar]

ajaḍaṃ hi mano nāma saṃsārasya na kāraṇam |
jaḍaṃ copaladharmāpi saṃsārasya na kāraṇam || 63 ||
[Analyze grammar]

manaḥ kāraṇamarthānāṃ rūpāṇāmiva bhāsanam |
cittādṛte'nyad yadasti tadacittasya kiṃ jagat || 64 ||
[Analyze grammar]

na cetanaṃ na ca jaḍaṃ tasmājjagati rāghava |
sarvasya bhūtajātasya samagraṃ pravilīyate || 65 ||
[Analyze grammar]

nānākarmadaśāveśānmano nānābhidheyatām |
ekaṃ vicitratāmetya yāti kālo yathārtubhiḥ || 66 ||
[Analyze grammar]

yadi nāmāmanaskānāmahaṅkārendriyakriyāḥ |
kṣobhayanti śarīraṃ tatsantu jīvādayaḥ pare || 67 ||
[Analyze grammar]

darśaneṣu tu ye proktā bhedā manasi tarkataḥ |
kvacitkvacidvādakarairapavādakaraiḥ kila || 68 ||
[Analyze grammar]

te rāma na virudhyante viśiṣyante na ca kvacit |
sarvā hi śaktayo deve vidyante sarvage yataḥ || 69 ||
[Analyze grammar]

yadaivaṃ khalu śuddhāyā manāgapi hi saṃvidaḥ |
jaḍeva śaktiruditā tadā vaicitryamāgatam || 70 ||
[Analyze grammar]

ūrṇanābhād yathā tanturjāyate cetanājjaḍaḥ |
nityaṃ prabuddhātparamādbrahmaṇaḥ prakṛtistathā || 71 ||
[Analyze grammar]

avidyāvaśataścitrā bhāvanāḥ sthitimāgatāḥ |
cittaparyāyaśabdārthā bhinnāsteneha vādinām || 72 ||
[Analyze grammar]

jīvo manaśca nanu buddhirahaṅkṛtiścetyevaṃ prathāmupagateyamanirmalā cit |
saivocyate jagati cetanacittajīvasañjñāgaṇena kila nāsti vivāda eṣaḥ || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 96

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: