Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

utpattidarśanaṃ nāma sargaḥ |
caturnavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
uttamādhamamadhyānāṃ padārthānāmitastataḥ |
utpattīnāṃ vibhāgo'yaṃ śṛṇu vakṣyāmi rāghava || 1 ||
[Analyze grammar]

itthamprathamatotpanno yo'sminneva hi janmani |
brahmaṇaḥ sāttvikī tasya prathamotpattiriṣyate || 2 ||
[Analyze grammar]

idamprathamatānāmnī śubhābhyāsasamudbhavā |
śubhalokāśrayā sā ca śubhakāryānubandhinī || 3 ||
[Analyze grammar]

sā cedvicitrasaṃsāravāsanāvyavahāriṇī |
bhāvaiḥ katipayairmokṣamīyuṣī guṇapīvarī || 4 ||
[Analyze grammar]

tādṛkphalapradānaikakāryākāryānumānadā |
tena rājasasattveti procyate sā kṛtātmabhiḥ || 5 ||
[Analyze grammar]

atha ceccitrasaṃsāravāsanāvyavahāriṇī |
atyantakaluṣā janmasahasrairjñānabhāginī || 6 ||
[Analyze grammar]

tādṛkphalapradānaikadharmādharmānumānadā |
asāvadhamasattveti procyate sā kṛtātmabhiḥ || 7 ||
[Analyze grammar]

saiva saṅkhyātigānantajanmavṛndādanantaram |
sandigdhamokṣā yadi tatprocyate'tyantatāmasī || 8 ||
[Analyze grammar]

anadyatanajanmāttamatistādṛśakāraṇā |
yotpattirmadhyamā puṃso rāma dvitribhavāntarā || 9 ||
[Analyze grammar]

tadvatkāryānugā loke rājasī rājasattama |
aviprakṛṣṭajanmādhvā socyate kṛtabuddhibhiḥ || 10 ||
[Analyze grammar]

sā hi tajjanmamātreṇa mokṣayogyā mumukṣubhiḥ |
tādṛkkāryānumānena proktā rājasasāttvikī || 11 ||
[Analyze grammar]

saiva ceditarairalpairjanmabhirmokṣabhāginī |
tattādṛśī hi sā tajjñaiḥ proktā rājasarājasī || 12 ||
[Analyze grammar]

saiva janmaśatairmokṣabhāginī cecciraiṣiṇī |
taduktā tādṛgārambhā sadbhī rājasatāmasī || 13 ||
[Analyze grammar]

saiva sandigdhamokṣā cetsahasrairapi janmanām |
taduktā tādṛgārambhā rājasātyantatāmasī || 14 ||
[Analyze grammar]

bhuktajanmasahasrā tu yotpattirbrahmaṇo nṛṇām |
ciramokṣā hi kathitā tāmasī sā maharṣibhiḥ || 15 ||
[Analyze grammar]

tajjanmanaiva mokṣasya bhāginī cettaducyate |
tajjñaistāmasasattveti tādṛgārambhaśaṃsinī || 16 ||
[Analyze grammar]

bhāvaiḥ katipayairmokṣabhāginī cettaducyate |
tamorājasarūpeti tādṛśairguṇavṛttibhiḥ || 17 ||
[Analyze grammar]

pūrvaṃ janmasahasrāḍhyā puro janmaśatairapi |
mokṣayogyā tataḥ proktā tajjñaistāmasatāmasī || 18 ||
[Analyze grammar]

pūrvaṃ tu janmalakṣyāḍhyā janmalakṣyaiḥ puro'pi cet |
sandigdhamokṣā tadasau procyate'tyantatāmasī || 19 ||
[Analyze grammar]

sarvā etāḥ samāyānti brahmaṇo bhūtajātayaḥ |
kiñcitpracalitā bhogātpayorāśerivormayaḥ || 20 ||
[Analyze grammar]

sarvā etā viniṣkrāntā brahmaṇo jīvarāśayaḥ |
svatejasspanditā bhogāddīpādiva marīcayaḥ || 21 ||
[Analyze grammar]

sarvā eva samutpannā brahmaṇo bhūtapaṅktayaḥ |
svamarīcibaloddhūtādalātāṅgātkaṇā iva || 22 ||
[Analyze grammar]

sarvā evotthitāstasmādbrahmaṇo jīvajātayaḥ |
mandāramañjarīrūpāścandrabimbādivāṃśavaḥ || 23 ||
[Analyze grammar]

sarvā eva samutpannā brahmaṇo dṛśyadṛṣṭayaḥ |
yathā viṭapinaścitrāstadrūpā viṭapaśriyaḥ || 24 ||
[Analyze grammar]

sarvā eva samutpannā brahmaṇo jīvaśaktayaḥ |
kaṭakāṅgadakeyūrayuktayaḥ kanakādiva || 25 ||
[Analyze grammar]

sarvā evotthitā rāma brahmaṇo jīvarāśayaḥ |
nirjharādamaloddyotātpayasāmiva bindavaḥ || 26 ||
[Analyze grammar]

ajasyaivākhilā rāma bhūtasantatikalpanā |
ākāśasya ghaṭasthālīrandhrākāśādayo yathā || 27 ||
[Analyze grammar]

sarvā evotthitā lokakalanā brahmaṇaḥ padāt |
śīkarāvartalaharībindavaḥ payaso yathā || 28 ||
[Analyze grammar]

sarvā evotthitā rāma brahmaṇo dṛśyadṛṣṭayaḥ |
mṛgatṛṣṇātaraṅgiṇyo yathā bhāskaratejasaḥ || 29 ||
[Analyze grammar]

sarvā dṛśyadṛśo draṣṭurvyatiriktā na rūpataḥ |
śītaraśmeriva jyotsnā svālokā iva tejasaḥ || 30 ||
[Analyze grammar]

evametā hi lokānāṃ jātayo vividhāśrayāḥ |
tasmādeva samāyānti tasminneva viśanti ca || 31 ||
[Analyze grammar]

kāścijjanmasahasrāntājātayaścirakālikāḥ |
kāścitkatipayātītajanmarūpā vyavasthitāḥ || 32 ||
[Analyze grammar]

itthaṃ jagatsu vividheṣu vicitrarūpāstasyecchayā bhagavato vyavahāravatyaḥ |
āyanti yānti nipatanti tathotpatanti bhūtaśriyaḥ kaṇaghaṭā iva pāvakotthāḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 94

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: