Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

iti me bhagavatā pūrvamuktam | tadetadadya tubhyaṃ kathitam | tasmādasmādanākhyādbrahmaṇaḥ sarvagatātpūrvaṃ manāṅ mananamutpadyate | svayameva tadghanatāṃ prāpya manaḥ sampadyate | tanmanastanmātrakalpanapūrvakaṃ sanniveśaṃ bhāvayati | tatastaijasaḥ puruṣaḥ sampadyate |
so'yaṃ brahmetyātmani nāma kṛtavān | tena nāma yo'yaṃ parameṣṭhī tanmanastattvaṃ viddhi | sa manastattvākāro bhagavānbrahmā saṅkalpamayatvād yadeva saṅkalpayati tadeva paśyati | tatasteneyamavidyā parikalpitānātmanyātmābhimānamayīti | tena brahmaṇā giritṛṇajaladhimayamidaṃ krameṇa jagatparikalpitam | itthaṃ krameṇa brahmatattvādiyamāgatā sṛṣṭiranyata ivāgateyamiti lakṣyate || 1 ||
[Analyze grammar]

tasmātsarvapadārthānāṃ trailokyodaravartinām |
utpattirbrahmaṇo rāma taraṅgānāmivārṇavāt || 2 ||
[Analyze grammar]

evamutpanne jagati yā brahmaṇaścinmananarūpiṇī sāhaṅkāraṃ parikalpya brahmatāmeti | yāstvanyāścicchaktayaḥ sarvaśaktibhirabhinnā eva bhinnāḥ kalpyanta iva jagati sphāratāṃ nīte pitāmaharūpeṇa manasā samullasanti | ta ete sahasraśo viparivartamānā jīvā ucyante | te'bhyutthitā eva cinnabhaso nabhasi tanmātrairāvalitā gaganapavanāntarvartinaścaturdaśavidhāyā bhūtajātermadhyād yasyā abhyāśe tiṣṭhati tasyā eva prāṇaśaktidvāreṇa praviśya śarīraṃ sthāvaraṃ jaṅgamaṃ vā bījatāṃ gacchanti | tadanu yonito jagati jāyante tadanu kākatālīyotpannavāsanāpravāhānurūpakarmaphalabhāgino bhavanti | tataḥ karmaphalarajjubhirvāsanāvalitābhirbaddha śarīrā bhramantaḥ patanti protpatanti ca | itthaṃ caitā bhūtajātayaḥ || 3 ||
[Analyze grammar]

kāścijjanmasahasrāḍhyāḥ patanti vanaparṇavat |
karmavātyā paribhrāntā luṭhanti girikukṣiṣu || 4 ||
[Analyze grammar]

aprameyabhavāḥ kāścitsantatājñānamohitāḥ |
cirajātā bhramantīha bahukalpaśatānyapi || 5 ||
[Analyze grammar]

kāścitkatipayātītamanoramabhavāntarāḥ |
viharanti jagatyasmiñchubhakarmaparāyaṇāḥ || 6 ||
[Analyze grammar]

kāścidvijñātavijñānāḥ parameva padaṃ gatāḥ |
vātoddhūtāḥ payomadhyaṃ sāmudrā iva bindavaḥ || 7 ||
[Analyze grammar]

utpattiḥ sarvabījānāmiti hi brahmaṇaḥ padāt |
āvirbhāvatirobhāvabhaṅgurā bhavarāgiṇī || 8 ||
[Analyze grammar]

vāsanā viṣavaiṣamyavaidhuryajvaradhāriṇī |
anantasaṅkaṭānarthakāryasaṅkarakāriṇī || 9 ||
[Analyze grammar]

nānādigdeśakālāntaśailakandaracāriṇī |
racitottamavaicitryā vihitāvartasambhramā || 10 ||
[Analyze grammar]

eṣā jagajjaṅgalajīrṇavallī samyaksamālokakuṭhārakṛttā |
vilīnavikṣubdhamanaśśarīrā bhūyo na saṃrohati rāmabhadra || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 93

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: