Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvāvatāraṇakramopadeśo nāma sargaḥ |
dvinavatitamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktavān sa bhagavānmayā kamalasambhavaḥ |
raghūdvaha punaḥ pṛṣṭo vākyamākṣipya bhūtapaḥ || 1 ||
[Analyze grammar]

tvayaiva bhagavanproktāśśāpamantrādiśaktayaḥ |
amoghā iti tā eva kathaṃ moghīkṛtāḥ punaḥ || 2 ||
[Analyze grammar]

śāpena mantravīryeṇa manobuddhīndriyāṇyapi |
sarvāṇyeva vimūḍhāni dṛṣṭāni kila jantuṣu || 3 ||
[Analyze grammar]

yathaitau pavanaspandau yathā snehaghṛte tathā |
abhinnau tadvadevaitau manodehau sadaiva hi || 4 ||
[Analyze grammar]

atha nāstyeva vā dehaḥ kevalaṃ cetasohitaḥ |
mudhānubhūyate svapnamṛgatṛṣṇādvicandravat || 5 ||
[Analyze grammar]

ekanāśe dvayoreva nāśo'trābhyupapadyate |
avaśyabhāvī tu manonāśe dehaparikṣayaḥ || 6 ||
[Analyze grammar]

manaśśāpādibhirdoṣaiḥ kathaṃ nākramyate prabho |
kathamākramyate vāpi brūhi me parameśvara || 7 ||
[Analyze grammar]

brahmā |
na tadasti jagatkośe śubhakarmānupātinā |
yatpauruṣeṇa śuddhena na samāsādyate janaiḥ || 8 ||
[Analyze grammar]

ābrahmasthāvarāntaṃ ca sarvadā sarvajātayaḥ |
sarvā eva jagatyasmindviśarīrāśśarīriṇām || 9 ||
[Analyze grammar]

ekaṃ manaśśarīraṃ tu kṣiprakāri sthitaṃ calam |
akiñcitkaramanyattu śarīraṃ māṃsanirmitam || 10 ||
[Analyze grammar]

yatra māṃsamayaḥ kāyaḥ sarvasyaiva vaśaṅgataḥ |
sarvairāyāsyate śāpaistathādhivyādhisañcayaiḥ || 11 ||
[Analyze grammar]

mūkaprāyo hyaśakto'sau dīnaḥ kṣaṇavinaśvaraḥ |
padmapattrāmbucapalo devādivivaśasthitiḥ || 12 ||
[Analyze grammar]

mano nāma dvitīyo yaḥ kāyaḥ kāyavatāmiha |
sa āyatto'pi nāyatto bhūtānāṃ bhuvanatraye || 13 ||
[Analyze grammar]

pauruṣaṃ svamavaṣṭabhya dhairyamālambya śāśvatam |
yadi tiṣṭhatyagamyo'sau duḥkhānāṃ tadaninditaḥ || 14 ||
[Analyze grammar]

yathā yathāsau yatate manodeho hi dehinām |
tathā tathāsau bhavati svaniścayaphalaikabhāk || 15 ||
[Analyze grammar]

saphalo māṃsadehasya na kaścitpauruṣakramaḥ |
manodehasya saphalaṃ sarvameva svaceṣṭitam || 16 ||
[Analyze grammar]

pavitramanusandhānaṃ cetasā yaḥ smaran sthitaḥ |
niṣphalāstatra śāpādyāśśilāyāmiva sāyakāḥ || 17 ||
[Analyze grammar]

patatvambhasi vahnau vā kardame vā kalevaram |
mano yadanusandhatte tadevāpnoti niścitam || 18 ||
[Analyze grammar]

pauruṣātiśayaḥ sarvaḥ sarvabhāvopamardajaḥ |
dadātyavighnena phalaṃ mano hi manaso mune || 19 ||
[Analyze grammar]

pauruṣeṇa balenāntaścittaṃ kṛtvā priyāmayam |
kṛtrimendreṇa duḥkhārtirna dṛṣṭā śāsanāsvapi || 20 ||
[Analyze grammar]

pauruṣeṇa manaḥ kṛtvā nīrāgaṃ vigatajvaram |
māṇḍavyena jitāḥ kleśāśśūlaprānte'pi tiṣṭhatā || 21 ||
[Analyze grammar]

andhakūpe sthitenāpi mānasairyajñasañcayaiḥ |
ṛṣiṇā dīrghatapasā samprāptaṃ vaibudhaṃ puram || 22 ||
[Analyze grammar]

indoḥ putrairnaraireva puruṣādhyavasāyataḥ |
dhyānena brahmatā prāptā yā mayāpi na khaṇḍyate || 23 ||
[Analyze grammar]

anye'py sāvadhānā ye dhīrāḥ suramaharṣayaḥ |
cittātsvamanusandhānaṃ na tyajanti manāgapi || 24 ||
[Analyze grammar]

ādhayo vyādhayaścaiva śāpāḥ pāpadṛśastathā |
na khaṇḍayanti tānpadmapattrāghātāśśilāmiva || 25 ||
[Analyze grammar]

ye vāpi khaṇḍitāḥ kecicchāpādyairādhisāyakaiḥ |
svavivekākṣamaṃ teṣāṃ mano manye'pyapauruṣam || 26 ||
[Analyze grammar]

na kadācana saṃsāre sāvadhānamanā manāk |
svapne'pi kaścidastyeva doṣajālaiḥ khalīkṛtaḥ || 27 ||
[Analyze grammar]

manasaiva manastasmātpauruṣeṇa pumāniha |
svakameva svakenaiva yojayetpāvane pathi || 28 ||
[Analyze grammar]

pratibhātaṃ yadevāsya tathārūpaṃ bhavatyalam |
kṣaṇādeva manaḥ pīnaṃ bālavetālavanmune || 29 ||
[Analyze grammar]

pratibhāsasyānupadaṃ prāktanīṃ sthitimujjhati |
kulālakarmānupadaṃ ghaṭo mṛtpiṇḍatāmiva || 30 ||
[Analyze grammar]

pratibhātārthatāmeti kṣaṇādeva mano mune |
spandamātrātmakaṃ vāri yathā tuṅgataraṅgatām || 31 ||
[Analyze grammar]

anusandhānamātreṇa sūryabimbe'pi yāminīm |
manaḥ paśyatyaśuddhākṣaścandrabimbe dvitāmiva || 32 ||
[Analyze grammar]

yatpaśyati tadevāśu phalībhūtamidaṃ manaḥ |
saha harṣaviṣādābhyāṃ bhuṅkte tasmāttadeva sat || 33 ||
[Analyze grammar]

pratibhānupadaṃ caitaccandre'pyagniśikhāśatam |
dṛṣṭvā dāhamavāpnoti dagdhaṃ ca paritapyate || 34 ||
[Analyze grammar]

pratibhānupadaṃ cetaḥ kṣāre'pi hi rasāyanam |
dṛṣṭvā pītvā parāṃ tṛptiṃ yāti valgati dṛpyati || 35 ||
[Analyze grammar]

pratibhānupadaṃ ceto vyomanyapi mahāvanam |
dṛṣṭvā lunāti lūtvā ca punarāropayatyalam || 36 ||
[Analyze grammar]

itthaṃ yadeva parikalpayatīndrajālaṃ kṣipraṃ tadeva paripaśyati tāta cetaḥ |
nāsajjaganna ca sadityavagamya nūnamenāṃ dṛśaṃ vividhabhedavatīṃ jahīhi || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 92

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: