Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

aindavasamādhānaṃ nāma sargaḥ |
saptāśītitamaḥ sargaḥ |
bhānuḥ |
pitāmahakrame tasmiṃstataste baddhabhāvanāḥ |
karmabhistaiḥ samākrāntamanaskāstasthurādṛtāḥ || 1 ||
[Analyze grammar]

yāvatte dehakāsteṣāṃ tāpena pavanaistathā |
yayuśśoṣaṃ yathā grīṣme chinnāḥ kamalapallavāḥ || 2 ||
[Analyze grammar]

jakṣustāndehakāṃstatra kravyādā vanavāsinaḥ |
itaścetaśca luṭhitāḥ satphalānīva markaṭāḥ || 3 ||
[Analyze grammar]

atha te śāntabāhyārthā brahmatve kṛtabhāvanāḥ |
tasthuścaturyugasyānte yāvatkalpaḥ kṣayaṃ gataḥ || 4 ||
[Analyze grammar]

kṣīyamāṇe tataḥ kalpe tapatyādityasañcaye |
puṣkarāvartakeṣūccairvarṣatsu kaṭhināravam || 5 ||
[Analyze grammar]

vahatsu kalpavāteṣu sthita eva mahārṇave |
kṣīṇeṣu bhūtavṛndeṣu te tathaiva vyavasthitāḥ || 6 ||
[Analyze grammar]

adya prabuddhe bhavati draṣṭumicchati saṃsṛtim |
svakenaiva krameṇoccaiste tathaiva vyavasthitāḥ || 7 ||
[Analyze grammar]

ta ete bhagavanbrahmanbrahmaṇo brāhmaṇā daśa |
ta ete daśa saṃsārā manovyomani saṃsthitāḥ || 8 ||
[Analyze grammar]

teṣāmekatamasyāyamahamākāśamandiraḥ |
bhānurbhuvi vibho kālakalākarmaṇi yojitaḥ || 9 ||
[Analyze grammar]

eṣa te kathitaḥ sargo daśānāmabjasambhava |
brahmaṇāṃ sambhavo vyomni yathecchasi tathā kuru || 10 ||
[Analyze grammar]

vividhakalpanamāvalitāmbaraṃ yadidamuttamajāgatamutthitam |
kiraṇajālakamohitamohanaṃ tadakhilaṃ nijacetasi vibhramaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 87

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: