Moksopaya [sanskrit]
192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476
This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.
Chapter 86
brahmādityasamāgamo nāma sargaḥ |
ṣaḍaśītitamaḥ sargaḥ |
bhānuḥ |
kalpanāmni mahādeva hyastane divase tava |
tale kailāsaśailasya jambudvīpaikakoṇake || 1 ||
[Analyze grammar]
suvarṇajaṭanāmnā yattvatputrairjanitaprajaiḥ |
maṇḍalaṃ kalpitaṃ śrīmadanalpasukhasundaram || 2 ||
[Analyze grammar]
tatrābhūdatidharmātmā brāhmaṇo brahmavittamaḥ |
indurnāmātiśāntātmā kaśyapasya kulodbhavaḥ || 3 ||
[Analyze grammar]
tasmiṃstadā nivasato nityaṃ svajanamaṇḍale |
na babhūvātmajastasya marubhūmestṛṇaṃ yathā || 4 ||
[Analyze grammar]
na vyarājata sā bhāryā tasya niṣphalapuṣpitā |
ṛjvī gaurī suśuddhāpi śūnyā śaralatā yathā || 5 ||
[Analyze grammar]
tau tato dampatī khinnau putrārthaṃ tapase gireḥ |
kailāsasyāṃsamārūḍhau rūḍhāviva vanadrumau || 6 ||
[Analyze grammar]
bhūtairanāvṛte śūnye tasmin kailāsakuñjake |
tepāte tau tapo ghoraṃ jalāhārau tarusthitau || 7 ||
[Analyze grammar]
ekaṃ pānīyaculakaṃ pītvā divasaparyaye |
nispandamutthitau vārkṣīṃ vṛttimāśritya saṃsthitau || 8 ||
[Analyze grammar]
tasthatustau tadā tatra tāvadvanataruvratau |
yāvattretā dvāparaśca yuge dve eva te gate || 9 ||
[Analyze grammar]
tatastuṣṭo'bhavaddevastayośśaśikalādharaḥ |
dinatāpottāpitayorinduḥ kumudayoriva || 10 ||
[Analyze grammar]
ājagāma tamuddeśaṃ yatra tau vipradampatī |
salatāpādapaṃ deśaṃ puṣpākara iveśvaraḥ || 11 ||
[Analyze grammar]
dampatī tau vṛṣārūḍhaṃ somaṃ somārdhaśekharam |
phullānanaṃ dadṛśatuḥ kumude śaśinaṃ yathā || 12 ||
[Analyze grammar]
tau taṃ praṇematurdevaṃ tuṣārāmalamīśvaram |
dyāvāpṛthivyāv uditaṃ paripūrṇamivoḍupam || 13 ||
[Analyze grammar]
tarjayanpavanādhūtanavaveṇuvanasvanam |
mṛdūddāmaṃ smitasyandi provācātha vacaśśivaḥ || 14 ||
[Analyze grammar]
īśvaraḥ |
varaṃ vipra gṛhāṇāśu tuṣṭo'smi tava vāñchitam |
madhumāsarasākrāntavṛkṣavanmudito bhava || 15 ||
[Analyze grammar]
vipraḥ |
bhagavandevadeveśa daśa putrā mahādhiyaḥ |
bhavyā bhavantu me bhūyaśśoko yena na bādhate || 16 ||
[Analyze grammar]
bhānuḥ |
athaivamastviti procya jagāmāntardhimīśvaraḥ |
vyomni vārinidhau hrādaṃ kṛtvevormirmahāvapuḥ || 17 ||
[Analyze grammar]
tatastau dampatī tuṣṭau śivātprāpya varaṃ gṛham |
gatau gīrvāṇasadṛśau khamivomāmaheśvarau || 18 ||
[Analyze grammar]
tatra sā brāhmaṇī gehe babhūvodāragarbhiṇī |
babhau pūrṇodarī śyāmā meghalekheva vāriṇā || 19 ||
[Analyze grammar]
kālena suṣuve putrānpratipaccandrakomalān |
daśa bālānmadhau mugdhā vasudheva navāṅkurān || 20 ||
[Analyze grammar]
te kṛtabrahmasaṃskārā vṛddhimīyurmahaujasaḥ |
svalpenaiva hi kālena prāvṛṣīva navāmbudāḥ || 21 ||
[Analyze grammar]
te saptavarṣavayaso babhūvurjñātavāṅmayāḥ |
virejustejasā tatra nabhasīvāmalā grahāḥ || 22 ||
[Analyze grammar]
atha kalena mahatā teṣāṃ tau pitarau tadā |
sañjagmatustanuṃ tyaktvā svāṃ gatiṃ gatikovidau || 23 ||
[Analyze grammar]
mātāpitṛbhyāṃ rahitā daśa te brāhmaṇāstataḥ |
yayuḥ kailāsaśikharaṃ gṛhaṃ santyajya dūrataḥ || 24 ||
[Analyze grammar]
tatra sañcintayāmāsurudvignāste vibāndhavāḥ |
kiṃ syātparamiha śreya ūcuścedaṃ parasparam || 25 ||
[Analyze grammar]
kimiha syātsamucitaṃ bhrātaraḥ kimaduḥkhadam |
kiṃ mahattvaṃ mahaiśvaryaṃ kiṃ mahāvibhavaṃ śubham || 26 ||
[Analyze grammar]
kiyadetadanaiśvaryaṃ sāmantā hi cireśvarāḥ |
sāmantasampatkiṃ nāma rājāno hi maheśvarāḥ || 27 ||
[Analyze grammar]
kiṃ nāma sampadbhūpānāṃ samrāḍiha maheśvaraḥ |
kiṃ nāma sampatsāmrājyamindro hīha maheśvaraḥ || 28 ||
[Analyze grammar]
kiṃ nāma vastvathendratvaṃ yanmuhūrtaṃ prajāpateḥ |
vinaśyati na yatkalpe kiṃ syāttadiha śobhanam || 29 ||
[Analyze grammar]
vadamāneṣvathaiteṣu jyeṣṭho bhrātā mahāmatiḥ |
gambhīravāguvācedaṃ mṛgayūthānmṛgo yathā || 30 ||
[Analyze grammar]
aiśvaryāṇāṃ hi sarveṣāmakalpāntavināśi yat |
rocate bhrātarastanme brahmatvamiha netarat || 31 ||
[Analyze grammar]
etattaduktamakhilā dvijaputrāstadottamāḥ |
vacobhiraindavāstatra sādhu sādhvityapūjayan || 32 ||
[Analyze grammar]
ūcuścedaṃ kathaṃ tāta sarvaduḥkhāpamarjanam |
padmāsanaṃ jagatpūjyaṃ viriñcatvamavāpnumaḥ || 33 ||
[Analyze grammar]
bhrātrā tena punaḥ proktā bhrātaro bhūritejasaḥ |
maduktaṃ sarva evaite bhavantaḥ pālayantvalam || 34 ||
[Analyze grammar]
padmāsanagato bhāsvānbrahmāhamiti cetasā |
sṛjāmi saṃharāmīti dhyānamastu cirāya vaḥ || 35 ||
[Analyze grammar]
agrajeneti kathite bāḍhaṃ kṛtvā ta uttamāḥ |
dhyānādhīnadhiyastasthuḥ sahaiva jyāyasā rasāt || 36 ||
[Analyze grammar]
lipikarmakṛtākārā dhyānāsaktā daśaiva te |
antassthenaiva manasā cintayāmāsurādṛtāḥ || 37 ||
[Analyze grammar]
ayamutphullakamalakośacakronnatāsanaḥ |
brahmāhaṃ jagataḥ sraṣṭā kartā bhoktā maheśvaraḥ || 38 ||
[Analyze grammar]
yajñakriyākramayutāḥ sāṅgopāṅgamaharddhayaḥ |
sarasvatyā sagāyatryā yuktā vedavarā ime || 39 ||
[Analyze grammar]
lokapālapurākrāntasañcaratsiddhamaṇḍalaḥ |
ayamuddāmasaubhāgyaḥ svargaḥ suravibhūṣitaḥ || 40 ||
[Analyze grammar]
parvatadvīpajaladhikānanaiḥ samalaṅkṛtam |
idaṃ bhūmaṇḍalaṃ nīlaṃ trilokīkarṇakuṇḍalam || 41 ||
[Analyze grammar]
etatpātālakuharaṃ daityadānavabhoginām |
amṛtastrīgaṇākīrṇaṃ gṛhaṃ gahanakoṭaram || 42 ||
[Analyze grammar]
ayamindro mahābāhurvajrālaṅkṛtadordrumaḥ |
trailokyanagarīmekaḥ pāti pāvanayajñabhuk || 43 ||
[Analyze grammar]
dīptijālavaratrābhiravaṣṭabhyeva diggaṇam |
krameṇa pratapantyete bhānavo bhūribhānavaḥ || 44 ||
[Analyze grammar]
lokapālā ime lokaṃ rakṣantyakṣubdhavṛttayaḥ |
maryādābhiratucchābhirgopālā gogaṇaṃ yathā || 45 ||
[Analyze grammar]
unmajjanti nimajjanti prasphuranti patanti ca |
taraṅgā iva toyānāmimāḥ pratidiśaṃ prajāḥ || 46 ||
[Analyze grammar]
sṛjāmīmamahaṃ sargaṃ saṃharāmi tathādṛtaḥ |
ayamātmani tiṣṭhāmi śāmyāmi bhuvaneśvaraḥ || 47 ||
[Analyze grammar]
ayaṃ saṃvatsaro yāta idaṃ pariṇataṃ yugam |
sṛṣṭiriyamasau kālastvayaṃ saṃharaṇasya ca || 48 ||
[Analyze grammar]
ayamadya gataḥ kalpo brāhmī rātririyaṃ tataḥ |
ayamātmani tiṣṭhāmi pūrṇātmā parameśvaraḥ || 49 ||
[Analyze grammar]
iti bhāvitayā buddhyā te dvijā aindavā daśa |
abahirvṛttayastasthuḥ samutkīrṇā ivopalāt || 50 ||
[Analyze grammar]
adhigatakamalāsanakramāste parigalitetaratucchavṛttijālāḥ |
satatagajavajarjarāsanasthāściramiti padmajakalpane virejuḥ || 51 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 86
The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)
With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]
Buy now!