Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rākṣasīvicāro nāma sargaḥ |
ekonāśītitamaḥ sargaḥ |
vasiṣṭhaḥ |
ityuktvā rākṣasī praśnān sā vaktumupacakrame |
ucyatāmiti rājñokte tānimāñchṛṇu rāghava || 1 ||
[Analyze grammar]

rākṣasī |
ekasyānekasaṅkhyasya kasyāṇorambudheriva |
antarbrahmāṇḍalakṣāṇi līyante budbudā iva || 2 ||
[Analyze grammar]

kimākāśamanākāśaṃ nakiñcitkiñcideva kim |
ko'hamevāpi sampannaḥ ko bhavānapyahaṃ sthitaḥ || 3 ||
[Analyze grammar]

gacchanna gacchati ca kaḥ ko'tiṣṭhanneva tiṣṭhati |
kaścetano'pi pāṣāṇaḥ kaścidvyomani citrakṛt || 4 ||
[Analyze grammar]

vahnitāmajahaccaiva kaśca vahnirna dāhakaḥ |
avahnerjāyate vahniḥ kasmād rājannirantaram || 5 ||
[Analyze grammar]

acandrārkāgnitāro'pi ko'vināśaḥ prakāśakaḥ |
anetralabhyātkasmācca prakāśaśca pravartate || 6 ||
[Analyze grammar]

latāgulmāṅkurādīnāṃ jātyandhānāṃ tathaiva ca |
anyeṣāmapyanakṣāṇāmālokaḥ ka ivottamaḥ || 7 ||
[Analyze grammar]

janakaḥ ko'mbarādīnāṃ sattāyāḥ kaḥ svabhāvadaḥ |
ko jagadratnakośaḥ syātkasya kośe maṇerjagat || 8 ||
[Analyze grammar]

ko'ṇustamaḥ prakāśaśca ko'ṇurasti ca nāsti ca |
ko'ṇurdūre'pyadūre ca ko'ṇureva mahāgiriḥ || 9 ||
[Analyze grammar]

nimeṣa eva kaḥ kalpaḥ kaḥ kalpo'pi nimeṣakaḥ |
kiṃ pratyakṣamasadrūpaṃ kiṃ cetanamacetanam || 10 ||
[Analyze grammar]

kaścāvāyuśca vāyuśca kaśśabdo'śabda eva ca |
kaḥ sarvaṃ ca nakiñcid ca ko'haṃ nāhaṃ ca kiṃ bhavet || 11 ||
[Analyze grammar]

kiṃ prayatnaśataprāptaṃ labdhvāpi bahujanmabhiḥ |
labdhaṃ nakiñcidbhavati nanu sarvaṃ ca labhyate || 12 ||
[Analyze grammar]

svasthena jīvataivoccaiḥ kena svātmāpahāritaḥ |
kenāṇunāntarvriyate merustribhuvanaṃ tṛṇam || 13 ||
[Analyze grammar]

kenāṇukaṇamātreṇa pūritā śatayojanī |
ko'ṇureva bhavanmāti na yojanaśateṣvapi || 14 ||
[Analyze grammar]

kenālokanamātreṇa jagadbālaḥ pranāṭyate |
kasyāṇorantare santi kulāvanibhṛtāṃ ghaṭāḥ || 15 ||
[Analyze grammar]

aṇutvamajahatko'ṇurmeroḥ sthūlatarākṛtiḥ |
vālāgraśatabhāgātmā ko'ṇuruccaiśśiloccayaḥ || 16 ||
[Analyze grammar]

ko'ṇuḥ prakāśatamasordīpaḥ prakaṭanapradaḥ |
kasyāṇorantare santi samagrānubhavāṇavaḥ || 17 ||
[Analyze grammar]

ko'ṇuratyantanissvādurapi saṃsvadate bhṛśam |
kena santyajatā sarvamaṇunā sarvamāśritam || 18 ||
[Analyze grammar]

kenātmācchādanāśakteraṇunācchāditaṃ jagat |
jagannayena kasyāṇoḥ sadbhūtamabhijīvati || 19 ||
[Analyze grammar]

ajātāvayavaḥ ko'ṇuḥ sahasrakaralocanaḥ |
ko nimeṣo mahākalpo mahākalpaśatāni vā || 20 ||
[Analyze grammar]

aṇau jaganti tiṣṭhanti kasminbīja iva drumāḥ |
bījādyāni phalāntāni sphuṭānyanuditānyapi || 21 ||
[Analyze grammar]

kalpaḥ kasya nimeṣasya jīvasyevāntare sthitaḥ |
kaḥ prayojakakartṛtvamapyanāśritya kārakaḥ || 22 ||
[Analyze grammar]

dṛśyasampattaye draṣṭāpyātmānaṃ dṛśyatāṃ nayet |
dṛśyaṃ paśyan svamātmānaṃ ko na paśyati netravat || 23 ||
[Analyze grammar]

antargalitadṛśyaṃ ca ka ātmānamakhaṇḍitam |
dṛśyāsampattaye paśyanpuro dṛśyaṃ na paśyati || 24 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ ko bhāsayati dṛśyavat |
kaṭakādīni hemneva nigīrṇaṃ kena ca trayam || 25 ||
[Analyze grammar]

kasmānna kiñcicca pṛthagūrmyādīva mahāmbhasaḥ |
kasyecchayā pṛthakcāsti vīciteva mahāmbhasaḥ || 26 ||
[Analyze grammar]

dikkālādyanavacchinnādekasmādasataḥ sataḥ |
dvaitamapyapṛthakkasmāddravateva mahāmbhasaḥ || 27 ||
[Analyze grammar]

ātmānaṃ darśanaṃ dṛśyaṃ sadasacca gatakramam |
ko'ntarbījamivāṅgasthaṃ sthitaḥ kṛtvā trikālagam || 28 ||
[Analyze grammar]

bhūtabhavyabhaviṣyasthaṃ jagadvṛndaṃ bṛhadbhramam |
nityaṃ samasya kasyāntarbījasyāntariva drumaḥ || 29 ||
[Analyze grammar]

bījaṃ drumatayaivāśu drumo bījatayaiva ca |
svayamekamasadrūpamudetyanudito'pi kaḥ || 30 ||
[Analyze grammar]

bisatanturmahāmerurbho rājanyadapekṣayā |
tasya kasyodare santi merumandarakoṭayaḥ || 31 ||
[Analyze grammar]

kenedamātatamanekacideva viśvaṃ kiṃsāra evamabhivalgasi haṃsi pāsi |
kiṃdarśanena na bhavasyatha vā sadeva nūnaṃ bhavasyasamadṛgvada tatpraśāntyai || 32 ||
[Analyze grammar]

eṣo'sau pragalatu saṃśayo mamoccaiścittaśrīmukhamihikāmalānulepaḥ |
yasyāgre na galati saṃśayaḥ samūlo naivāsau kvacidapi paṇḍitoktimeti || 33 ||
[Analyze grammar]

enaṃ me yadi na nayiṣyathaḥ kramoktyā saṃśāntiṃ laghutarasaṃśayaṃ subuddhī |
tad rakṣojaṭharahutāśanendhanatvaṃ nirvighnaṃ jhagiti gamiṣyathaḥ kṣaṇena || 34 ||
[Analyze grammar]

paścāttāṃ janapadamaṇḍalīṃ samantādbhāvatkīmurujaṭharā kṣaṇādgrase'ham |
evaṃ te bhavati surājateva manye mūrkhānāmatirasa eva saṅkṣayāya || 35 ||
[Analyze grammar]

ityuktvā vipulagabhīrameghanāda prollāsaprakaṭagirā niśācarī sā |
tūṣṇīmapyativikaṭākṛtistadāsīcchuddhāntaśśaradamalābhramaṇḍalīva || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 79

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: