Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

rākṣasīvicāro nāma sargaḥ |
aṣṭasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
atha sā rākṣasī rakṣaḥkulakānanamañjarī |
tamasyevābhralekheva gambhīraṃ ninanāda sā || 1 ||
[Analyze grammar]

nādānte samuvācedaṃ prīṅkāraparuṣaṃ vacaḥ |
garjitānantaraṃ jātakarakāśaniśabdavat || 2 ||
[Analyze grammar]

bho bho ghorāṭavīvyomapadavīśaśibhāskarau |
mahāmāyātamaḥpīṭhaśilākoṭarakīṭakau || 3 ||
[Analyze grammar]

kau bhavantau mahābuddhī durbuddhī vā samāgatau |
madgrāsapathamāpannau kṣaṇānmaraṇakovidau || 4 ||
[Analyze grammar]

rājā |
bho bho bhūtaka kiṃ syāstvaṃ kva tiṣṭhasi ca dehakam |
darśayāsyāstava giraḥ ko bibhetyalinīdhvaneḥ || 5 ||
[Analyze grammar]

siṃhavatsarvavegena patantyarthaṃ kilārthinaḥ |
samamākāraśabdābhyāṃ bhāvayāsmānbibheṣi kim |
na kiñciddīrghasūtrāṇāṃ sidhyatyātmakṣayādṛte || 6 ||
[Analyze grammar]

vasiṣṭhaḥ |
rājñetyukte ramyamuktamiti sañcintya sā tayoḥ |
prakāśāyāpyadhairyāya nanāda ca jahāsa ca || 7 ||
[Analyze grammar]

tato dadṛśatustau tāṃ śabdapūritadiggaṇām |
svāṭṭahāsaprabhāpiṇḍapūraprakaṭitākṛtim || 8 ||
[Analyze grammar]

kalpābhrāṃśanikāśena ghṛṣṭāmadritaṭīmiva |
svanetravidyudvalayāvalanājvalitāmbarām || 9 ||
[Analyze grammar]

timiraikārṇavaurvāgnijvālāvivalanāmiva |
garjadghanaghaṭāṭopapīvarāsitakandharām || 10 ||
[Analyze grammar]

raṇadvadanasaṃrambhahāhāhataniśācarām |
rodasīkajjalastambhalīlayollāsitāṃ puraḥ || 11 ||
[Analyze grammar]

ūrdhvakeśīṃ sirālāṅgīṃ kapilākṣīṃ tamomayīm |
yakṣarakṣaḥpiśācānāmapyanalpabhayapradām || 12 ||
[Analyze grammar]

darīrandhralasatsvāsyāṃ vātajhāṅkārabhīṣaṇām |
musulolūkhalālātāṃ halaśūrpakaśekharām || 13 ||
[Analyze grammar]

sphurantīmiva kalpānte vaiḍūryaśikharisthalīm |
hāsaghaṭṭitaviśveśāṃ kālarātrīmivoditām || 14 ||
[Analyze grammar]

ghanavyomāṭavīṃ sābhrāṃ kṛtadehāmivāgatām |
śarīriṇīṃ mahābhrāḍhyāṃ yāminīmiva māṃsalām || 15 ||
[Analyze grammar]

śarīrasanniveśena paṅkapīṭhīmivotthitām |
tanuṃ candrārkayuddhāya tamaseva samāśritām || 16 ||
[Analyze grammar]

indranīlataṭaśvabhralambābhrayugalopamau |
ulūkhalādihālāḍhyau dadhānāmasitau stanau || 17 ||
[Analyze grammar]

nagnāmaṅgārakāśena samālabdhamahātanum |
drumābhāspadasamiralaladbhujalatātanum || 18 ||
[Analyze grammar]

tāmavekṣya mahāvīrau tathaivākṣubhitau sthitau |
na tadasti vimohāya yadviviktasya cetasaḥ || 19 ||
[Analyze grammar]

mantrī |
mahārākṣasi saṃrambho hāsātmā kimayaṃ tava |
laghavo hyatha vā nāryo lāghave'pyatisambhramāḥ || 20 ||
[Analyze grammar]

tyaja saṃrambhamārambho nāyaṃ tava virājate |
viṣaye hi pravartante dhīmantaḥ svārthasādhakāḥ || 21 ||
[Analyze grammar]

tvādṛśīnāṃ sahasrāṇi maṣikānāmivābale |
asmākaṃ vāsanāvātyāvyūḍhāni tṛṇaparṇavat || 22 ||
[Analyze grammar]

saṃrambhajvaramutsṛjya samayā svasthayā dhiyā |
yuktyā ca vyavahāriṇyā so'rthaḥ prājñena sādhyate || 23 ||
[Analyze grammar]

svenaiva vyavahāreṇa kāryaṃ sidhyatu māthavā |
mahāniyatinītyaiva bhramasyāvasaro hi kaḥ || 24 ||
[Analyze grammar]

kathayābhimataṃ kiṃ te kimarthayasi vārthinī |
arthī svapne'pi nāsmākamaprāptārthaḥ purogataḥ || 25 ||
[Analyze grammar]

vasiṣṭhaḥ |
ityuktā sā tadā tena cintayāmāsa rākṣasī |
aho nu vimalācāraṃ sattvaṃ puruṣasiṃhayoḥ || 26 ||
[Analyze grammar]

na sāmānyāvimau manye citraiveyaṃ camatkṛtiḥ |
vacovaktrekṣaṇānyeva vadantyantarviniścayam || 27 ||
[Analyze grammar]

vacovaktrekṣitadvārairdhīmatāmāśayā mithaḥ |
ekībhavanti saritāṃ payāṃsi valanairiva || 28 ||
[Analyze grammar]

ābhyāṃ prāyaḥ parijñāto mama bhāvo'nayormayā |
na vināśyau mayemau vā svayamevāvināśinau || 29 ||
[Analyze grammar]

manye bhavata ātmajñau nātmajñānādṛte matiḥ |
pramṛṣṭasadasadbhāvā bhavatyastabhayā mṛteḥ || 30 ||
[Analyze grammar]

tadetau paripṛcchāmi kañcitsandehamutthitam |
prāpyaṃ prāpya na pṛcchanti ye kiñcitte narādhamāḥ || 31 ||
[Analyze grammar]

iti sañcintya pṛcchāyai tannānāvasaraṃ tatam |
akālakalpābhraravaṃ hāsaṃ saṃyamya sābravīt || 32 ||
[Analyze grammar]

kau bhavantau narau vīrau kathyatāmiti me'naghau |
jāyate darśanādeva maitrī viṣadacetasām || 33 ||
[Analyze grammar]

mantrī |
ayaṃ rājā kirātānāmasyāhaṃ mantritāṃ gataḥ |
udyatau rātricāreṇa tvādṛgjanavinigrahe || 34 ||
[Analyze grammar]

rājño rātrindinaṃ dharmo duṣṭabhūtavinigrahaḥ |
svadharmatyāgino ye tu te vināśānalendhanam || 35 ||
[Analyze grammar]

rākṣasī |
rājñastvamasi durmantrī durmantritvādarāḍayam |
sadbhūpasya bhavenmantrī rājā sanmantriṇā bhavet || 36 ||
[Analyze grammar]

rājaivādau vivekena yojanīyaḥ sumantriṇā |
tenāryatāmupāyāti yathā rājā tathā prajāḥ || 37 ||
[Analyze grammar]

samagraguṇajālānāmadhyātmajñānamuttamam |
tadvad rājā bhaved rājā tadvanmantrī ca mantravit || 38 ||
[Analyze grammar]

prabhutvaṃ samadṛṣṭitvaṃ tacca syād rājavidyayā |
tāmeva yo na jānāti nāsau mantrī na so'dhipaḥ || 39 ||
[Analyze grammar]

bhavantau tadvidau sādhū yadi tacchreya āpsyathaḥ |
no cedanarthadau svasyāḥ prakṛternādmyahaṃ yuvām || 40 ||
[Analyze grammar]

ekopāyena matpārśvādbālakāv uttariṣyathaḥ |
matpraśnapañjaraṃ sāraṃ cedvicārayatho dhiyā || 41 ||
[Analyze grammar]

praśnāni māṃ kathaya pārthiva nātha mantrinnatrārthinī bhṛśamahaṃ paripūrayārtham |
aṅgīkṛtārthamadadatka ivāsti loke doṣeṇa saṅkṣayakareṇa na yujyate yaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 78

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: