Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

sūcitapaḥparipākavarṇanaṃ nāma sargaḥ |
pañcasaptatitamaḥ sargaḥ |
vasiṣṭhaḥ |
atha varṣasahasreṇa tāṃ pitāmaha āyayau |
varaṃ putri gṛhāṇeti vyājahāra nabhastalāt || 1 ||
[Analyze grammar]

sūcī karmendriyābhāvājjīvamātrakalāvatī |
na kiñcidvyājahārāsmai cintayāmāsa kevalam || 2 ||
[Analyze grammar]

pūrṇāsmi gatasandehā kiṃ vareṇa karomyaham |
śāmyāmi parinirvāmi sukhamāse ca kevalam || 3 ||
[Analyze grammar]

jñātaṃ jñātavyamakhilaṃ śāntāḥ sandehajālikāḥ |
svaviveko vikasitaḥ kimanyena prayojanam || 4 ||
[Analyze grammar]

yathā sthiteyamasmīha santiṣṭheyaṃ tathaiva hi |
satyāsatyakalāmeva tyaktvā kimitareṇa me || 5 ||
[Analyze grammar]

etāvantamahaṃ kālamavivekena bādhitā |
svasaṅkalpasamutthena vetāleneva bālikā || 6 ||
[Analyze grammar]

idānīmupaśānto'sau svavicāraṇayā svayam |
īpsitānīpsitairarthaḥ ko bhavetkalpitairmama || 7 ||
[Analyze grammar]

iti niścayayuktāṃ tāṃ sūcīṃ karmendriyojjhitām |
tūṣṇīṃ sthitāṃ sa niyateḥ sampaśyanbhagavān sthitim || 8 ||
[Analyze grammar]

brahmā punaruvācemāṃ vītarāgāṃ prasannadhīḥ |
varaṃ putri gṛhāṇa tvaṃ kañcitkālaṃ ca bhūtale || 9 ||
[Analyze grammar]

bhogānbhuktvā tataḥ paścādgamiṣyasi paraṃ padam |
avyāvṛttisvarūpāyā niyatereṣa niścayaḥ || 10 ||
[Analyze grammar]

tapasānena saṅkalpaḥ saphalo'stu tavottame |
pīnā bhava punaḥ saiva himakānanarākṣasī || 11 ||
[Analyze grammar]

yayā pūrvaṃ viyuktāsi tanvā jaladarūpayā |
bījāntarvṛkṣatā putri bṛhadvṛkṣatayā yathā || 12 ||
[Analyze grammar]

yogameṣyasi bhūyastvaṃ tanvā tadbījarūpiṇī |
tayaiva ramase putri latayevāṅkurasthitiḥ || 13 ||
[Analyze grammar]

bādhāṃ viditavedyatvānna ca loke kariṣyasi |
antaśśuddhā śāntavātā śaradīvābhramaṇḍalī || 14 ||
[Analyze grammar]

antaradhyānaviratā kadācil līlayā yadi |
bhaviṣyasi bahīrūḍhā sarvātmadhyānarūpiṇī || 15 ||
[Analyze grammar]

vyavahārātmakadhyānadhāraṇādhārarūpiṇī |
vātasvabhāvavaddehaparispandavilāsinī || 16 ||
[Analyze grammar]

tadā virodhinī putri svakarmaspandarodhinī |
nyāyena kṣunnivṛttyarthaṃ bhūtabādhāṃ kariṣyasi || 17 ||
[Analyze grammar]

bhaviṣyasi nyāyavṛttirloke tvaṃ nyāyabādhikā |
jīvanmuktatayā dehe svavivekaikapālikā || 18 ||
[Analyze grammar]

ityuktvā gaganatalājjagāma devaḥ sūcī sā bhavatu mameti kiṃ virāgaḥ |
rāgo vābjajavacanārthadhāraṇe'sminnityantarmananamayī manāgbabhūva || 19 ||
[Analyze grammar]

prādeśaḥ prathamamabhūttato'pi hasto vyāsaṃ cāpyatha viṭapastato'bhramālā |
sodyatsāvayavalatā babhau nimeṣātsaṅkalpadrumakaṇikāṅkurakrameṇa || 20 ||
[Analyze grammar]

tanmātrāṇyavikalaśaktimanti dehādudbhūtānyatha karaṇendriyāṇi samyak |
saṅkalpadrumanavapuṣpavatsamantādbīje yānyalamabhavaṃstirohitāni || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 75

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: