Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

satyopadeśo nāma sargaḥ |
aṣṭaṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
atraivodāharantīmamitihāsaṃ purātanam |
rākṣasyoktaṃ mahāpraśnajālamāvalitākhilam || 1 ||
[Analyze grammar]

asti kajjalapaṅkādrerivogrā sālabhañjikā |
himādreruttare pārśve karkaṭī nāma rākṣasī || 2 ||
[Analyze grammar]

viṣūcikābhidhānā yā kanyā sā nyāyabādhikā |
vindhyāṭavīva dehena yuktyā kārśyamupāgatā || 3 ||
[Analyze grammar]

mahābalāgninayanā rodorandhrāvapūriṇī |
nīlāmbarāmbarā kṛṣṇā dehabaddheva yāminī || 4 ||
[Analyze grammar]

nīhāravasanācchannā medurābhraśiraḥpaṭā |
lambābhrabimborasijā nityordhvatimirordhvajā || 5 ||
[Analyze grammar]

sthiravidyullatānetrā tamālatarutārakā |
vaiḍūryaśūrpāgranakhī bhasmanīhārahāsinī || 6 ||
[Analyze grammar]

nirmāṃsanaradehaughapuṣpasragdāmabhūṣitā |
sarvāṅgogrāntrasamprotaśavamālāvirājitā || 7 ||
[Analyze grammar]

vetālāveśavivalatkālakaṅkālakuṇḍalā |
arkādānotkadīptābhrabhīmograbhujamaṇḍalā || 8 ||
[Analyze grammar]

tasyā vipulakāyatvāddurlabhatvānnijāndhasaḥ |
atṛpto'rṇavalekhāyā ivābhūjjāṭharo'nalaḥ || 9 ||
[Analyze grammar]

na kadācana sā tṛptimupāyāti mahodarī |
vaḍavānalajihveva cintayāmāsa caikadā || 10 ||
[Analyze grammar]

jambudvīpagatān sarvānnigirāmi janānyadi |
anāratamanucchvāsaṃ jalarāśīnivārṇavaḥ || 11 ||
[Analyze grammar]

meghena mṛgatṛṣṇeva tanme kṣudupaśāmyati |
aviruddhaiva sā yuktiryayāpadi hi jīvyate || 12 ||
[Analyze grammar]

mantrauṣadhatapodānadevapūjādirakṣitam |
samameva janaṃ sarvaṃ nirbādhaṃ kaḥ prabādhate || 13 ||
[Analyze grammar]

tapaḥ karomi paramamakhinnenaiva cetasā |
tapasaiva mahogreṇa yaddurāpaṃ tadāpyate || 14 ||
[Analyze grammar]

iti sañcintya sā sarvajantujātajighatsayā |
tapo'rthamatha sasmāra pradeśaṃ bhūtadurgamam || 15 ||
[Analyze grammar]

āruroha ca tacchṛṅgaṃ sthiravidyudvilocanā |
hastapādādimaddehā śyāmalevābhramaṇḍalī || 16 ||
[Analyze grammar]

tatrāmbarāmbarā snātuṃ tapaḥ kartuṃ kṛtasthitiḥ |
atiṣṭhadekapādena candrārkāspandalocanā || 17 ||
[Analyze grammar]

krameṇa divasāḥ pakṣāstasyā māsartavo yayuḥ |
śītātapeṣvalolāyāḥ kṛttāyā iva śailataḥ || 18 ||
[Analyze grammar]

sā babhūvābhramālāyāḥ samā saṃstambhitākṛtiḥ |
kṛṣṇotthitordhvakeśī khamāhartumiva codbhujā || 19 ||
[Analyze grammar]

ālokya tāṃ pavanajarjaritāṅgakatvakklīvāṃ sajhāṅkṛtiraṇatpavanāvadhūtaiḥ |
ūrdhvasthamūrdhajatamaḥpaṭalairdadhānāṃ tāraughamauktikamajaḥ samupājagāma || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 68

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: