Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

saṃsṛtyupaśamayogo nāma sargaḥ |
saptaṣaṣṭitamaḥ sargaḥ |
rāmaḥ |
manastvayogyo jīvo'yaṃ ko bhavetparamātmanaḥ |
kathaṃ vāsmin samutpannaḥ ko vāyaṃ vada me punaḥ || 1 ||
[Analyze grammar]

vasiṣṭhaḥ |
samastaśaktikacitaṃ brahma sarveśvaraṃ sadā |
yayaiva śaktyā sphurati prāptāṃ tāmeva paśyati || 2 ||
[Analyze grammar]

svayaṃ yāṃ vetti sarvātmā citiṃ cetanarūpiṇīm |
sā proktā jīvaśabdena saiva saṅkalpakāriṇī || 3 ||
[Analyze grammar]

svabhāvakāraṇaṃ dvitve pūrvaṃ saṅkalpya citsvayam |
nānākāraṇatāṃ paścād yāti janmamṛtisthitau || 4 ||
[Analyze grammar]

rāmaḥ |
evaṃ sthite muniśreṣṭha daivaṃ nāma kimucyate |
kimucyate tathā karma kāraṇaṃ ca kimucyate || 5 ||
[Analyze grammar]

vasiṣṭhaḥ |
spandāspandasvabhāvaṃ hi cinmātramiha vidyate |
khe vāta iva tatspandātsollāsaṃ śāntamanyathā || 6 ||
[Analyze grammar]

citaścittvaṃ bhāvitaṃ satspanda ityucyate budhaiḥ |
dṛśyatvābhāvitaṃ caitadaspandanamiti smṛtam || 7 ||
[Analyze grammar]

spandātsphurantī citsargo nisspandā brahma śāśvatam |
jīvakāraṇakarmādyāścitspandasyābhidhāḥ smṛtāḥ || 8 ||
[Analyze grammar]

ya evānubhavātmāyaṃ citspando'sti sa eva hi |
jīvakāraṇakarmākhyo bījametaddhi saṃsṛteḥ || 9 ||
[Analyze grammar]

kṛtadvitvacidābhāsavaśāddeha upasthite |
saṅkalpavividhārthatvaṃ citspando'nubhavaṃścirāt || 10 ||
[Analyze grammar]

nānākāraṇatāṃ yātaścitspando mucyate cirāt |
kaścijjanmasahasreṇa kaścidekena janmanā || 11 ||
[Analyze grammar]

svabhāvakāraṇāddvitvaṃ citsametyātha gacchati |
svargāpavarganarakabandhakāraṇatāṃ śanaiḥ || 12 ||
[Analyze grammar]

hemnīva kaṭakāditvaṃ kāṣṭhaloṣṭasamasthitau |
dehe tiṣṭhati nānātvaṃ jaḍe bhāvavikārajam || 13 ||
[Analyze grammar]

ajātamapyasadrūpaṃ paśyatīmaṃ bhramaṃ manaḥ |
jātaḥ sthito mṛto'smīti bhramāntaḥpatanaṃ yathā || 14 ||
[Analyze grammar]

ahaṃ mametyasadrūpameva cetaḥ prapaśyati |
adṛṣṭaparamārthatvādāśāvivaśasaṃsthiti || 15 ||
[Analyze grammar]

mathurādhipate rājño yathā śvapacasambhramaḥ |
āsīdevaṃ hi cittasya sphuratīyaṃ jagatsthitiḥ || 16 ||
[Analyze grammar]

sarvameva manomātrabhrāntyullāsavijṛmbhaṇam |
idaṃ jīvatayā nāma prasphuratyambubhaṅgavat || 17 ||
[Analyze grammar]

śivātprākkāraṇātpūrvaṃ ciccetyakalanonmukhī |
udeti saumyājjaladheḥ payasspando manāgiva || 18 ||
[Analyze grammar]

sphuraṇājjīvacakratvametya cittormitāṃ gatam |
cidvāri brahmajaladhau kurute sargabudbudam || 19 ||
[Analyze grammar]

svacchasaumyasamasyeṣad yatsiṃhasyeva jṛmbhaṇam |
brahmaṇaḥ sa cidābhāsastatsacetyamiva svayam || 20 ||
[Analyze grammar]

citsacetyocyate jīvaḥ sa saṅkalpānmano bhavet |
buddhiścetyamahaṅkāro māyetyādyabhidhaṃ tataḥ || 21 ||
[Analyze grammar]

tanmātrakalpanā pūrvaṃ tanotīdaṃ jaganmanaḥ |
asatyaṃ satyasaṅkāśaṃ gandharvanagaraṃ yathā || 22 ||
[Analyze grammar]

yathā śūnyadṛśastārāmuktāvalyādidarśanam |
yathā svapne bhramaścaiva tathā cittasya saṃsṛtiḥ || 23 ||
[Analyze grammar]

śuddha ātmā nityatṛpta iva śāntaḥ samasthitiḥ |
apaśyanpaśyatīvemaṃ cittākhyaṃ svapnavibhramam || 24 ||
[Analyze grammar]

saṃsṛtirjāgradityuktaṃ svapnaṃ vidurahaṅkṛtim |
cittaṃ suṣuptabhāvaḥ syāccinmātraṃ turyamucyate || 25 ||
[Analyze grammar]

atyantaśuddhacinmātre pariṇāmaścirāya yaḥ |
turyātītaṃ padaṃ yatsyāttatstho bhūyo na śocati || 26 ||
[Analyze grammar]

tasmin sarvamudetīdaṃ tasminneva pralīyate |
tatraiva tanute cedaṃ dṛṣṭau muktāvalī yathā || 27 ||
[Analyze grammar]

arodhakatvātkhaṃ heturyathā vṛkṣasamunnateḥ |
akartryapi tathā kartrī cetanāccijjagatsthiteḥ || 28 ||
[Analyze grammar]

sannidhānād yathā lohaḥ pratibimbasya hetutām |
yātyādarśastathaivāyaṃ cinmayo'pyarthavedane || 29 ||
[Analyze grammar]

bījamaṅkurapattrādiyuktyā yadvatphalaṃ bhavet |
cinmātraṃ cetyajīvādiyuktyā tadvanmano bhavet || 30 ||
[Analyze grammar]

svato bījaṃ phalādyujjhad yathā bījaṃ punarbhavet |
tathā ciccetyacittādi tyaktvā svāsthyena tiṣṭhati || 31 ||
[Analyze grammar]

yadyapyabodhe bodhe ca bījāntastarubījayoḥ |
iva bhedo'sti na jagadbrahmaṇorapi cittayoḥ || 32 ||
[Analyze grammar]

tathāpi vyajyate bodhe satyātmatvamakhaṇḍitam |
rūpaśrīriva dīpena cinmātrālokameti yat || 33 ||
[Analyze grammar]

yad yannikhanyate bhūmeryathā tattannabho bhavet |
yā yā vicāryate'vidyā tathā sā sā paraṃ bhavet || 34 ||
[Analyze grammar]

sphaṭikāntaḥ sanniveśaḥ svāṇūnāṃ vedanād yathā |
śuddho'pi bhāti nāneva tathā brahmodaraṃ jagat || 35 ||
[Analyze grammar]

brahma sarvaṃ jagadvastu piṇḍa ekamakhaṇḍitam |
phalapattralatāgulmapīṭhaṃ bījamiva sthitam || 36 ||
[Analyze grammar]

rāmaḥ |
aho citraṃ jagadidamasatsadiva bhāsate |
aho bṛhadaho svacchamaho sphuṭamaho tanu || 37 ||
[Analyze grammar]

brahmaṇi pratibhāsātmā tanmātragaṇagolakaḥ |
avaśyāyakaṇābho'sau yathā sphurati tacchrutam || 38 ||
[Analyze grammar]

yathāsau yāti vaimukhyaṃ yathā bhavati cātmabhūḥ |
yathā svabhāvasiddhirvā tathā kathaya me prabho || 39 ||
[Analyze grammar]

vasiṣṭhaḥ |
atyantāsambhavad rūpamananyatsvasvabhāvataḥ |
atyantānanubhūtaṃ satsvanubhūtamivāgrataḥ || 40 ||
[Analyze grammar]

hullaḥ sabhullo ghullāṅgha iti bālahṛdi sphuṭam |
yathodeti tathodeti pare brahmaṇi jīvatā || 41 ||
[Analyze grammar]

mānameyātmikāśuddhāsatyaiva satyavatsthitā |
bhinneva ca na bhinnāsmādbrahmaṇo bṛṃhaṇātmikā || 42 ||
[Analyze grammar]

yathā brahma bhavatyāśu jīvaḥ kalanajīvitaḥ |
tathā jīvo bhavatyāśu mano mananavedanam || 43 ||
[Analyze grammar]

cittaṃ tanmātramananaṃ paśyatyāśu svarūpavat |
eṣa saṅgho'nilalavaprakhyaḥ sphurati khāntare || 44 ||
[Analyze grammar]

aucchūnyameṣo'nubhavatyavaśyāyakaṇopamam |
saṃvedanātmakaṃ kālakalitaikāntamātmani || 45 ||
[Analyze grammar]

ahaṃ kimiti śabdārthavedanāṃ so'ṅgasaṃvidam |
saṃvidanvastuśabdārthaṃ jīvaḥ paśyati sārthakam || 46 ||
[Analyze grammar]

tādṛksaṃvedanaḥ so'tha rasaśabdārthavedanam |
bhāvijihvārthanāmnaikadeśe'nubhavati kṣaṇāt || 47 ||
[Analyze grammar]

tādṛksaṃvedanājjīvaśśabdārthonmukhatāṃ gataḥ |
bhaviṣyannetranāmnaikadeśe bhavati bhāsanam || 48 ||
[Analyze grammar]

tādṛksaṃvedanaḥ so'tha ghrāṇaṃ tadvṛttivedanāt |
sthito yasminbhaviṣyantī tāvaddṛṣṭyāditatsthitiḥ || 49 ||
[Analyze grammar]

evamprāyaḥ sa jīvātmā kākatālīyavacchanaiḥ |
viśiṣṭasanniveśatvaṃ bhāvitaṃ paśyati svataḥ || 50 ||
[Analyze grammar]

sa tasya sanniveśasya tvasato'pi sataḥ sataḥ |
śabdabhāvaikadeśatvaṃ śravaṇārthena vindati || 51 ||
[Analyze grammar]

sparśabhāvaikadeśatvaṃ tvakchabdārthena vindati |
rasabhāvaikadeśatvaṃ jihvārthākṛti paśyati || 52 ||
[Analyze grammar]

rūpabhāvaikadeśatvaṃ netrārthākṛti paśyati |
gandhabhāvaikadeśatvaṃ nāsikātvena paśyati || 53 ||
[Analyze grammar]

evambhāvamayaitattā prakaṭīkaraṇakṣamam |
bhaviṣyadindriyākhyaṃ sā randhraṃ paśyati dehake || 54 ||
[Analyze grammar]

ityevamādijīvasya rāghavādyatanasya ca |
udeti pratibhāsātmā deha evātivāhikaḥ || 55 ||
[Analyze grammar]

anākhyaiva parā sattā svātivāhikatāmiva |
sā gacchatyapyagacchantī tādṛkśaktyātmabhāvanāt || 56 ||
[Analyze grammar]

mātṛmeyapramāṇādi yadā brahmaiva vedanāt |
tadātivāhikoktīnāṃ kaḥ prasaṅgastadeva tat || 57 ||
[Analyze grammar]

rāmaḥ |
anyatvavedanādanyaḥ parasmādātivāhikaḥ |
brahmatvavedanādbrahma nāsaṃvittirhi sānyathā || 58 ||
[Analyze grammar]

asambhavādasaṃvitterbrahmātmakatayāthavā |
ko mokṣaḥ ko vicāraḥ syād |
vasiṣṭhaḥ: alaṃ bhedavikalpanaiḥ || 59 ||
[Analyze grammar]

siddhāntakāla evaiṣa praśnaste rāma rājate |
akālapuṣpamālā hi śobhanāpi na śobhate || 60 ||
[Analyze grammar]

sārthaivānarthikākālamālā vivalitā yathā |
tathaivākālagīrjantoḥ sarvaṃ kāle hi śobhate || 61 ||
[Analyze grammar]

pratibandhābhyanujñānāṃ kālo dāteti dṛśyate |
nanu sarvapadārthānāṃ kālena phalayogitā || 62 ||
[Analyze grammar]

evameṣa sa jīvātmā suptātmā samupasthitaḥ |
pitāmahatvamucchūnaḥ paśyannātmani kālataḥ || 63 ||
[Analyze grammar]

omuccāraṇasaṃvittipūrvaṃ vedānprapaśyati |
yaḥ karoti manorājyaṃ bhavatyāśu sa tanmatiḥ || 64 ||
[Analyze grammar]

idamevamasatsadvadvidanvyomni sutātmani |
parvataughākṛti vyomajagadvyomni vijṛmbhate || 65 ||
[Analyze grammar]

neha prajāyate kiñcinneha kiñcana naśyati |
jagadgandharvanagararūpeṇa brahmabṛṃhitam || 66 ||
[Analyze grammar]

yathaiva brahmajādīnāṃ jīvānāṃ sadasanmayī |
sattā tathaiva sarveṣāmāsarīsṛpamāsuram || 67 ||
[Analyze grammar]

saṃvidvibhrama evāyamevamabhyutthito'pyasat |
ābrahma kīṭasaṃvitteḥ samyaksaṃvedanakṣayaḥ || 68 ||
[Analyze grammar]

yathā sampadyate brahmā kīṭaḥ sampadyate tathā |
kīṭastu rūḍhabhūtaughavalanāttucchakarmataḥ || 69 ||
[Analyze grammar]

yadeva jīvanaṃ jīve cetyonmukhamayātmakam |
tadeva pauruṣaṃ tasmin sāraṃ karma tadeva ca || 70 ||
[Analyze grammar]

brahmaṇaḥ sargatāhante kīṭasyāpyasadutthite |
cittamātrātmake bhrānte prekṣāmātrabhavatkṣaye || 71 ||
[Analyze grammar]

mātṛmānaprameyārtho na cinmātretaro yadā |
tadā dvaitaikyavādārthaśśaśaśṛṅgābjinīsamaḥ || 72 ||
[Analyze grammar]

bhāvadārḍhyātmakaṃ mithyā brahmaṇo'ṇḍaṃ vibhāvyate |
ātmaiva kośakāreṇa lālārūpātmakaṃ yathā || 73 ||
[Analyze grammar]

sattayā brahmaṇā yad yad yathā dṛṣṭaṃ vibhāti tat |
tattathā dṛśyate tajjñaiḥ svabhāvasyaiṣa niścayaḥ || 74 ||
[Analyze grammar]

yathā yaduditaṃ vastu tanna tattāṃ vinā bhavet |
nimeṣamapi kalpo vā svabhāvasyaiṣa niścayaḥ || 75 ||
[Analyze grammar]

alīkamidamutpannamalīkaṃ ca vivardhate |
alīkameva svadate tathālīkaṃ vilīyate || 76 ||
[Analyze grammar]

śuddhaṃ sarvagataṃ brahmānantamadvitīyaṃ duravabodhavaśādaśuddhamivāsadivānekamivāsarvagamivāvabudhyate | jalamanyattaraṅgo'nyaditi bālakalpanayā bhedaḥ parikalpyata eva na vāstavaḥ | tasmād yo'yamābhāti bhedaḥ sa kevalamatattvavidbhiḥ parikalpito rajjvāmahitvamiva || 77 ||
[Analyze grammar]

evaṃ bhedābhedaśaktyorabhinnayoreva brahmaṇyeva sambhavāttenātmanādvitīyenaiva dvitvamivānītaṃ yathā salilena taraṅgakalpanayā suvarṇena kaṭakaparikalpanayaivamiti atastena svayamevātmanātmānya iva cetyate | ataḥ kalanā jātā | saiva sphāratāṃ prāpya manaḥ sampannā | tenāhambhāvaḥ kalpitaḥ nirvikalpapratyakṣarūpaṃ yatprathamaṃ tanmanaḥ | tadahaṃ bhavati kṣipramahaṃśabdārthabhāvanāt | tato mano'haṅkārābhyāṃ smṛtiranusaṃhitā | taistribhistadanubhūtatanmātrāṇi kalpitāni | satsu tanmātreṣu jīvena cittātmanā svayaṃ kākatālīyavaddhastapādādimān sanniveśaḥ kalpito dṛśyata eva yadeva manaḥ kalpayati tadeva paśyati sadvā bhavatvasadvā | cittaṃ yatkalpayatyabhiniviṣṭaṃ tattatpaśyati sadiva pratibhāsamupāgataṃ yathā svapne || 78 ||
[Analyze grammar]

cinmātrasyāntare sargaścinmātraṃ sakalāntare |
tattvātsamastasattānāṃ cinmātraṃ sarvameva vā || 79 ||
[Analyze grammar]

cinmātrameva bahirantaruparyadhastānmānaprameyamiti mātṛpadaṃ ca dhatte |
nityopaśāntamiti tena samastasattā nityaṃ sthitaṃ susamamekamapetaturyam || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 67

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: