Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

jīvavicāro nāma sargaḥ |
ṣaṭṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
evamekaṃ paraṃ vastu rāmānānātvamapyalam |
nānātvamiva saṃyātaṃ dīpāddīpaśataṃ yathā || 1 ||
[Analyze grammar]

yathābhūtamasadrūpamātmānaṃ yadi paśyati |
vicārya cetastadahambhāvahīnaṃ na śocati || 2 ||
[Analyze grammar]

cittamātraṃ narastasmin śānte śāntamidaṃ jagat |
upānadrūḍhapādasya nanu carmāvṛtaiva bhūḥ || 3 ||
[Analyze grammar]

pattramātrādṛte nānyatkadalyā vidyate yathā |
bhramamātrādṛte nānyajjagatāṃ vidyate tathā || 4 ||
[Analyze grammar]

jāyate bālatāmeti yauvanaṃ vārdhakaṃ tathā |
mṛtiṃ svargaṃ ca narakaṃ bhramācceto hi nṛtyati || 5 ||
[Analyze grammar]

vicitrabudbudollāse svātmano'vyatirekiṇi |
yathā surāyāḥ sāmarthyaṃ tathā cittasya saṃsṛtau || 6 ||
[Analyze grammar]

yathā dvitvaṃ śaśāṅkādau paśyatyakṣi malābilam |
ciccetanakalākrāntā tathaiva paramātmani || 7 ||
[Analyze grammar]

yathā madavaśādbhrāntān kṣīvaḥ paśyati pādapān |
tathā cetanavikṣubdhā saṃsārāṃścitprapaśyati || 8 ||
[Analyze grammar]

yathā līlābhramādbālaḥ kumbhakṛccakravajjagat |
bhrāntaṃ paśyati cittvāttu cidvai dṛśyaṃ tathaiva hi || 9 ||
[Analyze grammar]

yadā ciccetati dvitvaṃ tadā dvaitaikyavibhramaḥ |
yadā na cetati dvitvaṃ tadā dvaitaikyayoḥ kṣayaḥ || 10 ||
[Analyze grammar]

yaccetyate taditaradvyatiriktaṃ cito'sti no |
kiñcinnāstīti saṃśāntyā citaśśāmyati cetanam || 11 ||
[Analyze grammar]

cidghanenaikatāmetya yadā tiṣṭhasi niścalaḥ |
śāmyanvyavaharanvāpi tadā saṃśānta ucyase || 12 ||
[Analyze grammar]

tanvī cetayate cetyaṃ ghanā cinnāṅga cetati |
alpakṣīvaḥ kṣobhameti ghanakṣīvo hi śāmyati || 13 ||
[Analyze grammar]

cidghanaikyaṃ prayātasya rūḍhasya parame pade |
nairātmyaśūnyavādādyaiḥ paryāyaiḥ kathanaṃ bhavet || 14 ||
[Analyze grammar]

ciccetanena cetyatvamityevaṃ paśyati bhramam |
jāye jīvāmi naśyāmi saṃsarāmītyasanmayam || 15 ||
[Analyze grammar]

svabhāvādvyatiriktaṃ tu na citaścāsti cetanam |
spandādṛte yathā vāyāvataḥ kiṃ kena cetyate || 16 ||
[Analyze grammar]

cetye tvasambhavatyeva kiñcid yaccetyate citā |
rajjoḥ sarpabhramābhāsaṃ tadavidyābhramaṃ viduḥ || 17 ||
[Analyze grammar]

saṃvinmātracikitsye'sminvyādhau saṃsāranāmani |
cittamātraparispande saṃrambho'nagha kiṃ tava || 18 ||
[Analyze grammar]

yadi sarvaṃ parityajya tiṣṭhasyutkrāntavāsanam |
amunaiva nimeṣeṇa tanmukto'si na saṃśayaḥ || 19 ||
[Analyze grammar]

yathā rajjvāṃ bhujaṅgāśā vināṅgacalanaṃ kṣaṇāt |
saṃvinmātravivartena naśyatyevaṃ hi saṃsṛtiḥ || 20 ||
[Analyze grammar]

yatrābhilāṣastannūnaṃ santyajya sthīyate yadi |
prāpta evāṅga tanmokṣaḥ kimetāvati duṣkaram || 21 ||
[Analyze grammar]

api prāṇāṃstṛṇamiva tyajantīha mahāśayāḥ |
yatrābhilāṣastanmātratyāge kṛpaṇatā katham || 22 ||
[Analyze grammar]

yatrābhilāṣastattyaktvā cetasā niravagraham |
prāptaṃ karmendriyairgṛhṇaṃstyajanniṣṭaṃ ca tiṣṭha bhoḥ || 23 ||
[Analyze grammar]

yathā karatale bilvaṃ yathā vā parvataḥ puraḥ |
pratyakṣamevamasyālamajatvaṃ paramātmanaḥ || 24 ||
[Analyze grammar]

ātmaiva bhāti jagadityuditastaraṅgaiḥ kalpānta eka iva vāridhiraprameyaḥ |
jñātaḥ sa eva hi dadāti vimokṣasiddhimajñāta eva manasā cirabandhanāya || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 66

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: