Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne nirvāṇaṃ nāma sargaḥ |
ṣaṣṭitamaḥ sargaḥ |
vasiṣṭhaḥ |
etatte kathitaṃ rāma dṛśyadoṣanivṛttaye |
līlopākhyānamanagha ghanatāṃ jagatastyaja || 1 ||
[Analyze grammar]

śāntaiva dṛśyasattāsyāśśamanaṃ nopayujyate |
sato hi mārjanaṃ kleśo nāsatastu kadācana || 2 ||
[Analyze grammar]

jñānenākāśarūpeṇa dṛśyaṃ jñeyaṃ kharūpakam |
ityekībhūtamālokya jñastiṣṭhatyambaropamaḥ || 3 ||
[Analyze grammar]

pṛthvyādirahitenedaṃ cidbhāsaiva svayambhuvā |
sādhitaṃ yadasiddhena tanna dvyātma na sādhitam || 4 ||
[Analyze grammar]

saṃvid yathā yā yatate sā tathā bāhyalekhikā |
visṛtā sṛṣṭicinnadyāṃ yāvad yatnānna bodhitā || 5 ||
[Analyze grammar]

cidākāśāvabhāso'yaṃ jagadityeva budhyate |
cidvyomnaivātmani svacche paramāṇukaṇaṃ prati || 6 ||
[Analyze grammar]

evamasyā mudhābhrānteḥ kā sattā keva vāsanā |
kāsthā kā niyatiḥ kehā kāvaśyambhāvitocyatām || 7 ||
[Analyze grammar]

sarvaṃ caitad yathādṛṣṭaṃ sthitamitthamakhaṇḍitam |
māyaivaivamananteyaṃ na ca māyāsti kācana || 8 ||
[Analyze grammar]

rāmaḥ |
aho nu paramā dṛṣṭirdarśitā bhagavaṃstvayā |
dāvārcirdṛśyakakṣyāṇāṃ dāhaśāntau kalaindavī || 9 ||
[Analyze grammar]

aho nu sucireṇaitajjñātaṃ jñātavyamakṣatam |
mayā yathedaṃ yaccedaṃ yādṛkcedaṃ yato yadā || 10 ||
[Analyze grammar]

śāmyāmīva dvijaśreṣṭha nirvāmīvāvikalpanaḥ |
etadāścaryamākhyānaṃ vyākhyānaṃ śāstradṛṣṭiṣu || 11 ||
[Analyze grammar]

idaṃ me bhagavanbrūhi saṃśayaṃ sarvakovida |
tava pātuṃ na tṛpto'smi śrotrapātrairvaco'mṛtam || 12 ||
[Analyze grammar]

sa sargatritaye kālo līlābharturhi yogataḥ |
sa kvacitkimahorātraḥ kvacitkiṃ māsamātrakaḥ || 13 ||
[Analyze grammar]

kvacitkiṃ bahuvarṣāṇi kasyacitkiṃ supelavaḥ |
kasyacitkiṃ mahādīrghaḥ kasyacitkiṃ kṣaṇasthitaḥ || 14 ||
[Analyze grammar]

iti me bhagavanbrūhi tvaṃ yathāvadanugrahāt |
sakṛcchrutaṃ na viśrāntimeti loṣṭe yathā jalam || 15 ||
[Analyze grammar]

vasiṣṭhaḥ |
yena yena yadā yad yad yathā saṃvedyate'nagha |
tena tena tadā tattattathā samanubhūyate || 16 ||
[Analyze grammar]

amṛtatvaṃ viṣaṃ yāti sadaivāmṛtavedanāt |
śatrurmitratvamāyāti mitrasaṃvittivedanāt || 17 ||
[Analyze grammar]

yathābhāvitameteṣāṃ padārthānāṃ nijaṃ vapuḥ |
tadeva hi cirābhyāsānniyatervaśamāgatam || 18 ||
[Analyze grammar]

kacanaikātmikaiṣā cid yathā kacati yādṛśam |
tathā tatrāśu bhavati tatsvabhāvaikakāraṇāt || 19 ||
[Analyze grammar]

nimeṣe yadi kalpaughaṃ pravidanparivindate |
nimeṣa eva tatkalpībhavatyatra na saṃśayaḥ || 20 ||
[Analyze grammar]

kalpe yadi nimeṣatvaṃ vetti kalpo'pyasau tataḥ |
nimeṣībhavati kṣipraṃ tādṛgrūpātmikā hi cit || 21 ||
[Analyze grammar]

duḥkhitasya niśā kalpaḥ sukhinaḥ saiva ca kṣaṇaḥ |
kṣaṇaḥ svapne bhavetkalpaḥ kalpaśca bhavati kṣaṇaḥ || 22 ||
[Analyze grammar]

tathā ca mṛtvā jāto'haṃ taruṇo'hamavasthitaḥ |
yāto'smi yojanaśataṃ svapna ityanubhūyate || 23 ||
[Analyze grammar]

rātriṃ dvādaśavarṣāṇi hariścandro'nubhūtavān |
lavaṇo bhuktavānāyurekarātryāṃ samāśśatam || 24 ||
[Analyze grammar]

yo nimeṣaḥ prajeśasya sa manorjīvitaṃ muneḥ |
jīvitaṃ yadviriñcasya taddinaṃ kila cakriṇaḥ || 25 ||
[Analyze grammar]

dhyāne prakṣīṇacittasya na dināni na rātrayaḥ |
na padārthā na ca jagatsatyaṃ nātmāpi yoginaḥ || 26 ||
[Analyze grammar]

madhuraṃ kaṭutāmeti kaṭubhāvena cintitam |
kaṭvapyāyāti mādhuryaṃ madhuratvena cetitam || 27 ||
[Analyze grammar]

mitrabuddhyā dviṣanmitraṃ ripubuddhyā ripuḥ suhṛt |
bhavatīti mahābāho yathāsaṃvedanaṃ jagat || 28 ||
[Analyze grammar]

anabhyastāḥ padārthā ye śāstrapāṭhajapādayaḥ |
eṣāṃ saṃvedanābhyāsānnūnamabhyeti sātmatā || 29 ||
[Analyze grammar]

nauryāyināṃ bhramārtānāṃ vedanāttu vivartate |
avedanādbhramārtānāmapi naiṣā vivartate || 30 ||
[Analyze grammar]

śūnyamākīrṇatāmeti vedanātsvapnadṛkṣviva |
vedanātpītamānīlaṃ śuklaṃ vāpyanubhūyate || 31 ||
[Analyze grammar]

āpadvadutsavaḥ khedaṃ karoti parimohinaḥ |
kuḍye'pi kha ivācāro dṛṣṭo dhātuvikāriṇaḥ || 32 ||
[Analyze grammar]

asadyakṣo vimūḍhānāṃ prāṇānapyapakarṣati |
vedanātsvapnavanitā jāgratīva ratipradā || 33 ||
[Analyze grammar]

yad yathābhyāsamāyātaṃ tattathā sthiratāṃ gatam |
asadeva nabhasyeva nabha eva cidātmani || 34 ||
[Analyze grammar]

śatahastakhuracchāyānaṭavṛttamivātatam |
gagane mānasaṃ spandaṃ jagadviddhi na vastu tat || 35 ||
[Analyze grammar]

mithyājñānapiśācasya sandarśanamanākṛti |
kāyāmātrakamevedamarodhakamabhittimat || 36 ||
[Analyze grammar]

idaṃ bhāsvaramābhāsaṃ svapnasandarśanaṃ citaḥ |
apūrvameva suptāyā narasyevoditaṃ viduḥ || 37 ||
[Analyze grammar]

akhātāścetati stambho yādṛśaṃ sālabhañjikāḥ |
paramārthamahāstambhaḥ sṛṣṭīścetati tādṛśam || 38 ||
[Analyze grammar]

yādṛśo mānavaḥ pārśve svapne kṣubdho mahābhaṭaiḥ |
tādṛśo brahmaṇaḥ sargo buddha eva suṣuptavat || 39 ||
[Analyze grammar]

tṛṇagulmalatāyuktaśśiśirānte yathā rasaḥ |
vāsantaḥ saṃsthito bhūmau tathā sargaḥ pare pade || 40 ||
[Analyze grammar]

yathā dravatvaṃ kanake sthitamantaranunmiṣat |
tathā sthitaḥ pare sargaḥ khātmā valgannaṇāvaṇau || 41 ||
[Analyze grammar]

sanniveśo yathāṅgānāmaṅgino'nanyadātmanaḥ |
jagadevamanaṅgasya khātmanaḥ khātma brahmaṇaḥ || 42 ||
[Analyze grammar]

yādṛgekanarasvapnayuddhamanyanaraṃ prati |
tādṛśaṃ sadasadrūpaṃ khātmedaṃ vyomagaṃ jagat || 43 ||
[Analyze grammar]

mahākalpāntasargādau citsvabhāva idaṃ vapuḥ |
kāraṇatvaṃ mithaḥ paścādasadvetti na vāstavam || 44 ||
[Analyze grammar]

mukte'sminbrahmaṇi yadi brahmānyaḥ smṛtijo bhavet |
tatsmṛtirjñaptije sarge sthiteva jñaptimātrataḥ || 45 ||
[Analyze grammar]

rāmaḥ |
paurāṇāṃ mantrimukhyānāṃ vidūrathakulakramaḥ |
samameva kathaṃ tatra sarveṣāṃ pratibhāsitaḥ || 46 ||
[Analyze grammar]

vasiṣṭhaḥ |
citaḥ samanuvartante mukhyāyāḥ sarvasaṃvidaḥ |
yathā vipulavātyāyāḥ sāmānyā vātalekhikāḥ || 47 ||
[Analyze grammar]

parasparānubhāvena tathārūpeṇa saṃvidaḥ |
kacitāstāḥ prajāpālaprajāvāstavyamantriṇām || 48 ||
[Analyze grammar]

evaṃrūpātkulājjāto rājāsmākamayaṃ tvasau |
kacitā iti vāstavyavido vaidūrathe pure || 49 ||
[Analyze grammar]

kacane citsvabhāvasya na ca kāraṇamārgaṇam |
yuktaṃ mahāmaṇerbhāsāmivānyatsvasvabhāvataḥ || 50 ||
[Analyze grammar]

ahameva kulācāro rājāsyā bhuva ityapi |
vidūrathavido ratnāduditā pratibhāprabhā || 51 ||
[Analyze grammar]

yāvanto jantavo yasminye ye sarge yadā yadā |
te sarvagatvācciddhātoranyo'nyādarśatāṃ gatāḥ || 52 ||
[Analyze grammar]

tīvravegavatī yā syāttatra saṃvidakalpitā |
saivāyāti paraṃ sthairyaṃ sāmokṣatvaikarūpiṇī || 53 ||
[Analyze grammar]

balavadvidvilāsānāmanuvṛttyā parasparam |
svabhāvāḥ pratibimbanti cidādarśasvabhāvataḥ || 54 ||
[Analyze grammar]

tatrātiyatnā jayati sānyāḥ saṃvida ātmasāt |
kurvatī saridambhodhigāminīḥ sarito yathā || 55 ||
[Analyze grammar]

ye samāstvatra te tāvad yatante citsvabhāvataḥ |
yāvadeko jayettatra dvitīyaḥ sannimajjati || 56 ||
[Analyze grammar]

jāyamāneṣu naśyatsu vartamāneṣu bhūriśaḥ |
evaṃ sargasahasreṣu paramāṇukaṇaṃ prati || 57 ||
[Analyze grammar]

na kiñcitkenacidvyāptaṃ na ca kiñcitkvacitsthitam |
cidākāśamajaṃ śāntametatsarvamabhittimat || 58 ||
[Analyze grammar]

ayamābhāsate svapno nirnidro draṣṭṛvarjitaḥ |
avaśyambhāvabodhaśca so'nubhūto'pyasanmayaḥ || 59 ||
[Analyze grammar]

puṣpapattraphalāṃśātmā yathaikaḥ svāsthito drumaḥ |
anantasarvaśaktyātmā caika eva tathā vibhuḥ || 60 ||
[Analyze grammar]

mātṛmeyapramāṇādimayātmakamajaṃ padam |
buddhaṃ vismṛtimāyāti na kadācana kasyacit || 61 ||
[Analyze grammar]

śūnyodayāstamayavastu tamaḥprakāśadikkālarūpyapi sadekamanādiśuddham |
ādyantamadhyarahitaṃ sthitamacchamambusomyatvavīcivalanāḍhyamivaikameva || 62 ||
[Analyze grammar]

ahaṃ tvamityādi jagatsvarūpā viśuddhabodhaikavibhā vibhāti |
ākāśakośe nijaśūnyataiva dvaitaikyasaṅkalpavikalpanāḥ kva || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 60

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: