Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

aṣṭapañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminnantare jñaptirjīvaṃ vaidūrathaṃ puraḥ |
saṅkalpena rurodhāśu manasaḥ spandanaṃ yathā || 1 ||
[Analyze grammar]

līlā |
vada devi kiyatkālo gato'yamiha mandire |
samādhau mayi līnāyāṃ mahīpālaśave sthite || 2 ||
[Analyze grammar]

jñaptiḥ |
iha māsastvatikrānta iha dāsyāvime ubhe |
rakṣārthaṃ vāsakagṛhe svapato vahite sthite || 3 ||
[Analyze grammar]

śṛṇu dehasya kiṃ vṛttaṃ taveha varavarṇini |
śarīraṃ kila pakṣeṇa cotklinnasnāyutāṃ gatam || 4 ||
[Analyze grammar]

nirjīvaṃ patitaṃ bhūmau saṃśuṣkamiva pallavam |
kāṣṭhakuḍyopasaṃjātaṃ śavaṃ tuhinaśītalam || 5 ||
[Analyze grammar]

tato mantribhirāgatya mṛtaiveyamiti svayam |
kledalokādvinirṇīya bhītyā niṣkālitaṃ gṛhāt || 6 ||
[Analyze grammar]

bahunātra kimuktena nītvā candanadārubhiḥ |
citau prakṣipya saghṛtaṃ sahasā bhasmasātkṛtam || 7 ||
[Analyze grammar]

tato rājñī mṛte'tyuccaiḥ kṛtvā rodanamākulaḥ |
parivārastavāśeṣaḥ kṛtavānaurdhvadehikam || 8 ||
[Analyze grammar]

idānīṃ tvāmihālokya saśarīrāmihāgatām |
paralokādāgateti mahaccitraṃ bhaviṣyati || 9 ||
[Analyze grammar]

tvaṃ tu tenaiva dehena satyasaṅkalpataḥ sute |
dṛśyase svavadātena tena cittaṃ tavopari || 10 ||
[Analyze grammar]

yadvāsanā tvamabhavo dehaṃ prati tadeva te |
rūpamabhyuditaṃ bāle tena prāksadṛśaṃ tava || 11 ||
[Analyze grammar]

svavāsanānusāreṇa sarvaḥ sarvaṃ hi paśyati |
dṛṣṭānto'trāvisaṃvādī bālavetāladarśanam || 12 ||
[Analyze grammar]

ātivāhakadehāsi sampannā siddhasundarī |
vismṛtastava deho'sau prāktano nayataḥ svayam || 13 ||
[Analyze grammar]

dṛḍhātivāhikadṛśaḥ praśāmyatyādhibhautikaḥ |
buddhasya dṛśyamāno'pi śaranmegha ivāmbare || 14 ||
[Analyze grammar]

rūḍhātivāhikībhāvaśśavo bhavati dehakaḥ |
nirjalāmbhodasadṛśo nirgandhakusumopamaḥ || 15 ||
[Analyze grammar]

adyārabhya prarūḍhāyāmātivāhikasaṃvidi |
deho vismṛtimāyāti garbhasaṃstheva yauvane || 16 ||
[Analyze grammar]

ekatriṃśe'dya divase prāptā vayamihāmbaram |
prabhāte mohite dāsyau mayaite nidrayādhunā || 17 ||
[Analyze grammar]

tadehi yāval līlāyai līle saṅkalpalīlayā |
ātmānaṃ darśayāvo'syai vyavahāraḥ pravartatām || 18 ||
[Analyze grammar]

āvāṃ tāvadime līlā paśyatvityeva cintite |
jñaptyā devyau tatastatra dṛśye dīpte babhūvatuḥ || 19 ||
[Analyze grammar]

sā vidūrathalīlātha samākulavilocanā |
gṛhamālokayāmāsa tattejaḥpuñjabhāsuram || 20 ||
[Analyze grammar]

candrabimbādivotkīrṇaṃ dhautaṃ hemadravairiva |
jvālāyā iva śītāyāḥ sumadhyamiva bhittimat || 21 ||
[Analyze grammar]

gṛhamālokya purato līlājñaptī vilokyate |
utthāya sambhramavatī tayoḥ pādeṣu sāpatat || 22 ||
[Analyze grammar]

majjayāyāgate devyau jayataṃ jīvitaprade |
iha pūrvamahaṃ prāptā bhavatyormārgaśodhinī || 23 ||
[Analyze grammar]

ityuktavatyāṃ tasyāṃ tā māninyo mattayauvanāḥ |
upāviśanviṣṭareṣu latā meruśirassviva || 24 ||
[Analyze grammar]

jñaptiḥ |
sute vada kathaṃ prāptā tvamimaṃ deśamāditaḥ |
kiṃ vṛttaṃ te tvayā dṛṣṭaṃ kimivādhvani kutra vā || 25 ||
[Analyze grammar]

vidūrathalīlā |
devi tasminpradeśe sā jātamūrchā tadābhavam |
dvitīyendukalevāhaṃ kalpāntajvālayāvṛtā || 26 ||
[Analyze grammar]

na cetitaṃ mayā kiñcitsamaṃ viṣamameva vā |
tatastaralapakṣmānte vinimīlya vilocane || 27 ||
[Analyze grammar]

tato maraṇamūrchānte paśyāmi parameśvari |
yāvadabhyutthitāsmyāśu plutā ca gaganodaram || 28 ||
[Analyze grammar]

bhūtākāśe'nilarathaṃ samārūḍhāsmyahaṃ tathā |
ānītā gandhalekheva tenāhamimamālayam || 29 ||
[Analyze grammar]

iha paśyāmi sadanaṃ nāyakenābhyalaṅkṛtam |
dīptadīpaṃ viviktaṃ ca mahārhaśayanānvitam || 30 ||
[Analyze grammar]

patimālokayāmīmaṃ yāvadeṣa vidūrathaḥ |
śete kusumaguptāṅgo madhuḥ puṣpavane yathā || 31 ||
[Analyze grammar]

atha saṅgrāmasaṃrambhaśramārto'yaṃ svapityalam |
iti nidrā mayāsyaivaṃ deveśvari na vāritā || 32 ||
[Analyze grammar]

anantaramimaṃ deśaṃ prāpte devyāvime tviti |
yathānubhūtaṃ kathitaṃ madanugrahakāriṇi || 33 ||
[Analyze grammar]

jñaptiḥ |
he haṃsahārigāminyau līle lalitalocane |
utthāpayāmo nṛpatiṃ śavatalpatalādimam || 34 ||
[Analyze grammar]

setyuktvā mumuce jīvamāmodamiva padminī |
sa samīralavākārastannāsānikaṭaṃ yayau || 35 ||
[Analyze grammar]

ghrāṇakośaṃ viveśāśu vaṃśarandhramivānilaḥ |
svavāsanāśatānyantardadhadabdhirmaṇīniva || 36 ||
[Analyze grammar]

antassthajīvaṃ vadanaṃ tasya tatkāntimāyayau |
padmasyāvagrahe padmaṃ praviṣṭamiva vāriṇi || 37 ||
[Analyze grammar]

kramādaṅgāni sarvāṇi sarasāni cakāśire |
tasya puṣpākara iva latājālāni būbhṛtaḥ || 38 ||
[Analyze grammar]

athābabhau kalāpūrṇaḥ sa rākāyāmivoḍurāṭ |
bhāsayanbhavanaṃ bhūri vadanendumarīcibhiḥ || 39 ||
[Analyze grammar]

sphārayāmāsa so'ṅgāni rasavanti mṛdūni ca |
kanakojjvalakāntīni pallavānīva mādhavaḥ || 40 ||
[Analyze grammar]

unmīlayamāsa dṛśau vimalālokakāraṇe |
hāriṇyau subhagābhoge candrārkau bhuvanaṃ yathā || 41 ||
[Analyze grammar]

uttasthau prollasatkāyo vindhyādririva vṛddhimān |
uvāca kaḥ sthita iha prabhākapiśitālayaḥ || 42 ||
[Analyze grammar]

līlādvayamathāsyāgre provācādiśyatāmiti |
sa dadarśa puro namraṃ līlādvayamavasthitam || 43 ||
[Analyze grammar]

samādhāraṃ samākāraṃ samarūpaṃ samasthiti |
samavākyaṃ samodyogaṃ samānandaṃ samodayam || 44 ||
[Analyze grammar]

kā tvaṃ keyaṃ kutaśceyamityāha sa vilokayan |
tasmai līlāha he deva śrūyatāṃ yadvadāmyaham || 45 ||
[Analyze grammar]

mahilā tava līlāhaṃ prāktanī saha vardhitā |
vāgarthasyeva saṃsaktā sthitā saṃśleṣaśālinī || 46 ||
[Analyze grammar]

iyaṃ līlā dvitīyā te mahilā helayā mayā |
upārjitā tvadarthena kathayiṣye'hamīdṛśam || 47 ||
[Analyze grammar]

śirobhāgopaviṣṭeyaṃ yeha hemamahāsanā |
eṣā sarasvatī devī trailokyajananī śivā || 48 ||
[Analyze grammar]

asmākaṃ puṇyasaṃbhārairiha sākṣādupāgatā |
anayāsi parāl lokādihānīto mahīpatiḥ || 49 ||
[Analyze grammar]

ityākarṇya samutthāya rājā rājīvalocanaḥ |
lambamālyāmbaradharaḥ papāta jñaptipādayoḥ || 50 ||
[Analyze grammar]

sarasvati namastubhyaṃ sarvalokahitaprade |
prayaccha varade medhāṃ dīrghamāyurdhanāni ca || 51 ||
[Analyze grammar]

ityuktavantaṃ hastena pasparśa jñaptidevatā |
tvaṃ putrābhimatārthāḍhyo bhaveti vacanānvitaḥ || 52 ||
[Analyze grammar]

sarasvatī |
sarvāpadaḥ sakaladuṣkṛtadṛṣṭayaśca gacchantu vaśśamamanantasukhāni samyak |
āyāntu nityamuditā janatā bhavantu rāṣṭre sthirāśca vilasantu sadaiva lakṣmyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 58

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: