Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne maraṇasamanantarapretavyavasthāvarṇanaṃ nāma sargaḥ |
saptapañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
tato dadṛśatustatra śavaśayyaikapārśvagām |
līlāṃ vidūrathasyāgre mṛtāṃ tāṃ prathamāgatām || 1 ||
[Analyze grammar]

prāgveṣāṃ prāksamācārāṃ prāgdehāṃ prāksvavāsanām |
prāktanākārasadṛśasarvarūpāṅgasundarīm || 2 ||
[Analyze grammar]

prāksmṛtyavayavaspandāṃ prāgambaraparāvṛtām |
prāgbhūṣaṇabharacchannāṃ kevalaṃ tatra saṃsthitām || 3 ||
[Analyze grammar]

gṛhītacāmarāṃ cāru vījayantīṃ mahīpatim |
maunasthāṃ vāmahastasthavadanendutayānatām || 4 ||
[Analyze grammar]

bhūṣaṇāṃśulatāpuṣpaiḥ phullāmiva vanasthalīm |
kurvāṇāṃ vīkṣaṇairdikṣu mālatyutpalavarṣaṇam || 5 ||
[Analyze grammar]

sṛjantīmātmalāvaṇyādbindūnindūnivoditān |
narādhipātmano viṣṇorlakṣmīmiva samāgatām || 6 ||
[Analyze grammar]

uditāṃ puṣpasambhārādiva puṣpākaraśriyam |
bharturvadanavinyastadṛṣṭimiva viceṣṭitām || 7 ||
[Analyze grammar]

kiñcitpramlānavadanāṃ mlānacandrāṃ niśāmiva |
tābhyāṃ sā lalanā dṛṣṭā tayā te tu na lakṣite |
yasmātte satyasaṅkalpe sā na tāvattathoditā || 8 ||
[Analyze grammar]

rāmaḥ |
tasminpradeśe sā pūrvalīlā saṃsthāpya dehakam |
dhyānena jñaptisahitā gatābhūditi varṇitam || 9 ||
[Analyze grammar]

kimidānīṃ ca līlā yā dehastatra na varṇitaḥ |
kiṃ sampannaḥ kva vāyāta iti me kathaya prabho || 10 ||
[Analyze grammar]

vasiṣṭhaḥ |
kvāsīl līlāśarīraṃ tatkutastasya hi satyatā |
sā kila bhrāntirevābhūjjalabuddhirmarāviva || 11 ||
[Analyze grammar]

yathaiva bodhe līlāsau pariṇāmamitā kramāt |
pare tathaiva tasyāstaddhimavadgalitaṃ vapuḥ || 12 ||
[Analyze grammar]

ātivāhikadehasya kālenābhyudito bhramaḥ |
ādhibhautikadeho'hamiti rajjubhujaṅgavat || 13 ||
[Analyze grammar]

ātivāhikadehena dṛśyaṃ yadavakalpitam |
bhūmyādi nāma tasyaiva kṛtaṃ tattvādhibhautikam || 14 ||
[Analyze grammar]

vāstavena tu rūpeṇa bhūmyādyātmādhibhautikaḥ |
na śabdena na cārthena śabdārthau śaśaśṛṅgavat || 15 ||
[Analyze grammar]

puṃso hariṇako'smīti svapne yasyoditā matiḥ |
sa kimanviṣyati mṛgaṃ svamṛgatvaparikṣaye || 16 ||
[Analyze grammar]

udetyasatyamevāśu tathāsatyam pralīyate |
bhrāntirhi bhramato rajjvāmiva sarpatvasaṅgrahe || 17 ||
[Analyze grammar]

samastasyāprabuddhasya manojātasya kasyacit |
viḍambena dṛgeveyaṃ mithyārūḍhimupāgatā || 18 ||
[Analyze grammar]

svapnopalambhaṃ sargākhyaṃ svaṃ sarvo'nubhavan sthitaḥ |
ciramāvṛttadehātmā bhūcakrasphuraṇaṃ yathā || 19 ||
[Analyze grammar]

rāmaḥ |
brahmaṃl lokaiḥ purassthasya gacchato yogino nijām |
ātivāhikatāṃ dehaḥ kīdṛśo'yaṃ vilokyate || 20 ||
[Analyze grammar]

vasiṣṭhaḥ |
dehāddehāntaraprāptiḥ pūrvadehavināśadā |
ātivāhikadehe hi svapneṣviva vikasvarā || 21 ||
[Analyze grammar]

yathātāpe himakaṇaśśaradvyomni sito'mbudaḥ |
dṛśyamāno'pyadṛśyatvametyevaṃ yogidehakaḥ || 22 ||
[Analyze grammar]

jhagityevāthavā kaścid yogideho na lakṣyate |
sayogibhiḥ puro vegātproḍḍīna iva khe khagaḥ || 23 ||
[Analyze grammar]

svavāsanākrameṇaiva kvacitkecitkadācana |
mṛto'yamiti paśyanti kaṃcid yoginamagragāḥ || 24 ||
[Analyze grammar]

bhrāntimātraṃ tu dehātma teṣāṃ tadupaśāmyati |
satyabodhena rajjūnāṃ sarpabuddhirivātmani || 25 ||
[Analyze grammar]

ko dehaḥ kasya vā sattā kasya nāśaḥ kathaṃ kutaḥ |
sthiraṃ tadevaṃ yadabhūdabodhaḥ kevalaṃ gataḥ || 26 ||
[Analyze grammar]

rāmaḥ |
ātivāhikatāṃ yāti ādhibhautika eva kim |
utānya iti me brūhi yenohya iva na prabho || 27 ||
[Analyze grammar]

vasiṣṭhaḥ |
bahuśo'pyuktametanme na gṛhṇāsi kimuttaram |
ātivāhika evāsti nāstyevehādhibhautikaḥ || 28 ||
[Analyze grammar]

tasyaivābhyāsato'bhyeti sādhibhautikatāmatiḥ |
yadā śāmyati saivāsya tadā pūrvā pravartate || 29 ||
[Analyze grammar]

tadā gurutvaṃ kāṭhinyaṃ bhittimattvaṃ mudhāgrahaḥ |
śāmyetsvapne narasyeva boddhurbodhānnirāmayāt || 30 ||
[Analyze grammar]

laghutūlasamāpattistataḥ samupajāyate |
svapne svapnaparijñānād yathā deho laghūbhavet || 31 ||
[Analyze grammar]

tathā bodhādayaṃ dehaḥ sthūlavatplutimānbhavet |
anekadinasaṅkalpadehe pariṇatātmanām || 32 ||
[Analyze grammar]

asmindehe śave dagdhe tatraiva sthitimīyuṣām |
laghudehānubhavanamavaśyaṃbhāvi vai tathā || 33 ||
[Analyze grammar]

prabodhātiśayādeti jīvatāmapi yoginām |
uditāyāṃ smṛtau tatra saṅkalpātmāhamityalam || 34 ||
[Analyze grammar]

yādṛśaḥ sa bhaveddehastādṛśo'yaṃ prabodhinaḥ |
bhrāntirevamiyaṃ bhāti rajjvāmiva bhujaṅgatā |
kiṃ naṣṭamasyāṃ naṣṭāyāṃ jātāyāṃ kiṃ prajāyate || 35 ||
[Analyze grammar]

rāmaḥ |
anantaraṃ te vāstavyā līle paśyanti te yadi |
tatsatyasaṅkalpatayā budhyante kiṃ tataḥ prabho || 36 ||
[Analyze grammar]

vasiṣṭhaḥ |
evaṃ jñāsyanti te rājñī duḥkhiteyamiha sthitā |
vayasyā kācidanyeyaṃ kuto'pyasyā upāgatā || 37 ||
[Analyze grammar]

sandehaḥ ka ivātraiṣāṃ paśavo hyavivekinaḥ |
yathādṛṣṭaṃ viceṣṭante kuta eṣāṃ vicāraṇā || 38 ||
[Analyze grammar]

yathā loṣṭo luṭhanvṛkṣaṃ vañcayitvāśu gacchati |
ajñātvaivājñajanatā tathādryagnisurādikam || 39 ||
[Analyze grammar]

yathā svapnavapurbodhena jāne kveva gacchati |
asatyameva tad yasmāttathaivehādhibhautikam || 40 ||
[Analyze grammar]

rāmaḥ |
bhagavan svapnaśikharī prabodhe kveva gacchati |
iti me saṃśayaṃ chindhi śaradabhramivānilaḥ || 41 ||
[Analyze grammar]

vasiṣṭhaḥ |
svapne bhrame'tha saṅkalpe padārthāḥ parvatādayaḥ |
saṃvido'ntarmilantyete spandanānyanilaṃ yathā || 42 ||
[Analyze grammar]

aspandasya yathā vāyoḥ svaspando'ntarviśatyalam |
asphurantī tu tenaiva yātyekatvaṃ tadātmikā || 43 ||
[Analyze grammar]

saṃvitsvapnārthayordvitvaṃ na kadācana labhyate |
yathā dravatvapayasoryathā vā spandavātayoḥ || 44 ||
[Analyze grammar]

yastvatra syāddvitābodhastadajñānamanuttamam |
saiṣā saṃsṛtirityuktā mithyājñānātmikoditā || 45 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve kila kīdṛśī |
saṃvitsvapnapadārthānāṃ dvitvaṃ svapne nirarthakam || 46 ||
[Analyze grammar]

yathā svapnastathā jāgradidaṃ nātrāsti saṃśayaḥ |
svapne puramasadbhāti sargādau bhāti asajjagat || 47 ||
[Analyze grammar]

na cārtho bhavituṃ śaktaḥ satyatve svapnacoditaḥ |
saṃvido nityasatyatvaṃ svapnārthānāmasatyatā || 48 ||
[Analyze grammar]

jhagityeva yathākāśaṃ bhavati svapnaparvataḥ |
krameṇa vā tathā bodhe khaṃ bhavatyādhibhautikaḥ || 49 ||
[Analyze grammar]

uḍḍīno'yaṃ mṛto veti paśyanti nikaṭe sthitāḥ |
jñānātivāhikībhūtasvasvabhāvahatā yataḥ || 50 ||
[Analyze grammar]

mithyādṛṣṭaya evemāḥ sṛṣṭayo mohadṛṣṭayaḥ |
māyāmātradṛśo bhānti śūnyāḥ svapnānubhūtayaḥ || 51 ||
[Analyze grammar]

svapnānubhūtaya imā maraṇāntarbodhabhātetarabhramadṛśaḥ sphuṭasargabhāsaḥ |
bhāntyātivāhikaśarīragatāḥ samastā mithyoditā mṛganadīmaraṇakrameṇa || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 57

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: