Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne saṃsāramaraṇayor calanaṃ nāma sargaḥ |
ṣaṭpañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
etasminnantare rājā parivṛttākṣitārakaḥ |
babhūvaikatanuprāṇaḥ sadyaśśuṣkasitādharaḥ || 1 ||
[Analyze grammar]

jīrṇaparṇasavarṇābhaḥ kṣīṇapāṇḍumukhacchaviḥ |
bhṛṅgakūjitasacchāyāśvāsakūṭāvikūṇitaḥ || 2 ||
[Analyze grammar]

mahāmaraṇamūrchāndhakūpe nipatitāśayaḥ |
antarnilīnaniśśeṣanetrādīndriyavṛttimān || 3 ||
[Analyze grammar]

citranyasta ivākāramātradṛśyo vicetanaḥ |
nisspandasarvāvayavaḥ samutkīrṇa ivopale || 4 ||
[Analyze grammar]

bahunātra kimuktena tāludeśena taṃ jahau |
prāṇaḥ pipatiṣuṃ vṛkṣaṃ supakṣīvāntarikṣagaḥ || 5 ||
[Analyze grammar]

taṃ te dadṛśaturbāle divyadṛṣṭī nabhogatam |
jīvaṃ prāṇamayaṃ saṃvidgandhaleśamivānile || 6 ||
[Analyze grammar]

sā jīvasaṃvidgaganavātenāvalitā satī |
khe dūraṃ gantumārebhe vāsanānuvidhāyinī || 7 ||
[Analyze grammar]

tāmevānusasārātha strīdvayaṃ jīvasaṃvidam |
bhramarīyugalaṃ vātalagnāṃ gandhakalāmiva || 8 ||
[Analyze grammar]

tato muhūrtamātreṇa śānte maraṇamūrchane |
sāmbare bubudhe saṃvidgandhalekheva vayunā || 9 ||
[Analyze grammar]

apaśyatpuruṣānyāmyānnīyamānaṃ ca tairvapuḥ |
bandhupiṇḍapradānena śarīraṃ jātamātmanaḥ || 10 ||
[Analyze grammar]

mārge karmaphalollāsavati dūratare sthitam |
vaivasvatapuraṃ gantuṃ pravṛttamanivāritam || 11 ||
[Analyze grammar]

prāptaṃ vaivasvatapuramādiṣṭaṃ ca tato yathā |
asya karmāṇyaśubhrāṇi naiva santi kadācana || 12 ||
[Analyze grammar]

nityamevāvadātānāṃ kartāyaṃ śubhakarmaṇām |
bhagavatyāḥ sarasvatyā vareṇāyaṃ vivardhitaḥ || 13 ||
[Analyze grammar]

prāktano'sya śavībhūto deho'sti kusumāmbaraḥ |
praviśatveṣa taṃ gatvā tyajyatāmityavekṣya saḥ || 14 ||
[Analyze grammar]

tatastyakto nabhomārgaṃ yantropala iva plutaḥ |
atha jīvakalā līlā jñaptiśceti trayaṃ nabhaḥ || 15 ||
[Analyze grammar]

pupluve jīvalekhā tvarūpiṇyete na paśyati |
tamevānusarantyau te samullaṅghya nabhastalam || 16 ||
[Analyze grammar]

lokāntarāṇyatītyātha vinirgatya jagadgṛhāt |
dvitīyaṃ jagadāsādya bhūmaṇḍalamupetya ca || 17 ||
[Analyze grammar]

kānte saṅkalparūpiṇyau saṅgate jīvalekhayā |
padmarājapuraṃ prāpya līlāntaḥpuramaṇḍapam || 18 ||
[Analyze grammar]

kṣaṇādviviśatuḥ svairaṃ vāyulekhe yathāmbudam |
sūryātapo yathāmbhojaṃ sugandhaḥ pavanaṃ yathā || 19 ||
[Analyze grammar]

rāmaḥ |
brahmanprāptaḥ kathamasau śavasya nikaṭaṃ gṛham |
kathaṃ tena parijñāto mārgo mṛtaśarīriṇā || 20 ||
[Analyze grammar]

vasiṣṭhaḥ |
tasya svavāsanāntassthamavaśyaṃ kila rāghava |
tatsarvaṃ hṛdgataṃ tasmānmāsau prāpnotu tatkatham || 21 ||
[Analyze grammar]

bhrāntimātramasaṅkhyeyaṃ jagajjīvakaṇodare |
bīje vaṭatarumiva sthitaṃ ko vai na paśyati || 22 ||
[Analyze grammar]

svabhāvabhūtaṃ cidaṇustrailokyanicayaṃ tathā |
naro yathaikadeśastho dūradeśāntarasthitam || 23 ||
[Analyze grammar]

saṃpaśyati nidhānaṃ svaṃ manasānārataṃ sadā |
yathā jīvadvapurjīvamakuraṃ hṛdi paśyati || 24 ||
[Analyze grammar]

tathā svavāsanāntassthamabhīṣṭhaṃ paripaśyati |
jīvo jātiśatāḍhyo'pi bhrame parigato'pi vā || 25 ||
[Analyze grammar]

rāmaḥ |
bhagavanpiṇḍadānādivāsanārahitākṛtiḥ |
kīdṛksaṃpadyate dehaḥ piṇḍo yasmai na dīyate || 26 ||
[Analyze grammar]

vasiṣṭhaḥ |
piṇḍo'tha dīyatāṃ mātre piṇḍo datto mameti cet |
vāsanā hṛdi saṃrūḍhā tatpiṇḍaphalabhāṅ naraḥ || 27 ||
[Analyze grammar]

yaccittastanmayo janturbhavatītyanubhūtayaḥ |
sadeheṣu videheṣu na bhavantyanyathā kvacit || 28 ||
[Analyze grammar]

sapiṇḍo'smīti saṃvittyā niṣpiṇḍo'pi hi piṇḍavān |
niṣpiṇḍo'smīti saṃvittyā sapiṇḍo'pi na piṇḍavān || 29 ||
[Analyze grammar]

yathābhāvanameteṣāṃ padārthānāṃ hi satyatā |
bhāvanā ca padārthebhyaḥ kāraṇebhya udeti hi || 30 ||
[Analyze grammar]

yathā vāsanayā jantorviṣamapyamṛtāyate |
asatyaḥ satyatāmeti padārtho bhāvanāttathā || 31 ||
[Analyze grammar]

kāraṇena vinodeti na kadācana kasyacit |
kāryatā kācidapi bho iti niścayavānbhava || 32 ||
[Analyze grammar]

kāraṇena vinā kāryamā mahāpralayaṃ kvacit |
na dṛṣṭaṃ na śrutaṃ kiñcitsvayaṃ svaikatayā ṛte || 33 ||
[Analyze grammar]

videva vāsanā saiva dhatte svapna ivārthatām |
kāryakāraṇatāmeti saivamanyeva tiṣṭhati || 34 ||
[Analyze grammar]

rāmaḥ |
dharmo nāsti mametyeva yaḥ preto vāsanānvitaḥ |
tasya cetsuhṛdā bhūridharmā kṛtvā samarpitaḥ || 35 ||
[Analyze grammar]

tatra cātra sa kiṃ dharmo naṣṭaḥ syāduta bhāvanam |
satyārthādvāpyasatyārthādbhāvanātkiṃ balādhikam || 36 ||
[Analyze grammar]

vasiṣṭhaḥ |
deśakālakriyādravyasampadbhyaśceti bhāvanā |
yatraivābhyuditā sāmyātsa dvayoradhiko jayī || 37 ||
[Analyze grammar]

dharmadātuḥ pravṛddhā cedvāsanā tattayā kṣaṇāt |
āpūryate pretamatirno cetpretadhiyāśu sā || 38 ||
[Analyze grammar]

evaṃ parasparajayo jayatyatrātivīryavān |
tasmācchubhena yatnena śubhābhyāsamupāharet || 39 ||
[Analyze grammar]

rāmaḥ |
deśakālādhikā brahmanvāsanā samudeti cet |
tanmahākalpasargādau deśakālodayaḥ kutaḥ || 40 ||
[Analyze grammar]

kāraṇaiḥ samudetīdaṃ kaistadā sahakāribhiḥ |
sahakārikāraṇānāmabhāve vāsanā kutaḥ || 41 ||
[Analyze grammar]

vasiṣṭhaḥ |
evametanmahābhāga satyātmani kadācana |
mahāpralayasargādau deśakālādi kiñcana || 42 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve sati dṛśyadhīḥ |
neyamasti na cotpannā na ca sphurati kācana || 43 ||
[Analyze grammar]

dṛśyasyāsambhavāddhetoḥ kiñcid yaddṛśyate tvidam |
tadbrahmaiva kacadrūpaṃ sthitamitthamanāmayam || 44 ||
[Analyze grammar]

etaccāgre yuktiśataiḥ kathayiṣyāma eva te |
etadarthaṃ prayatno'yaṃ vartamānakathāṃ śṛṇu || 45 ||
[Analyze grammar]

tatte dadṛśatuḥ prāpte mandiraṃ sundarodaram |
kīrṇaṃ puṣpopakāreṇa vasantamiva śītalam || 46 ||
[Analyze grammar]

prabhātācārasārambharājadhānyāṃ samaṃ sthitam |
mandārakundasragdāmavṛndāmbaravalacchavam || 47 ||
[Analyze grammar]

śavaśayyāśirassthāgryapūrṇakumbhādimaṅgalam |
anivṛttagṛhadvāragavākṣakaṭhinārgalam || 48 ||
[Analyze grammar]

praśāmyaddīpikālokaśyāmalāmalabhittikam |
gṛhaikadeśasaṃsuptamukhaśvāsasasītkṛtam || 49 ||
[Analyze grammar]

sampūrṇacandraśakalodarakāntikāntasaundaryanirjitapurandaramandirarddhi |
vairiñcapadmamukulāntaracāruśobhā niśśabdamabdamiva nirmalamindukāntam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 56

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: