Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne vidūrathamaraṇaṃ nāma sargaḥ |
ekapañcāśattamaḥ sargaḥ |
vasiṣṭhaḥ |
hato rājā hato rājā pratirājena saṃyuge |
iti śabde samudbhūte rāṣṭramāsīdbhayākulam || 1 ||
[Analyze grammar]

bhāṇḍopaskarabhārāḍhyavidravatsakalaprajam |
sākrandārtakalatrāḍhyadravannāgaraṃ durgamam || 2 ||
[Analyze grammar]

palāyamānasākrandamārgāhṛtavadhūgaṇam |
anyo'nyaluṇṭhanavyagralokalagnamahāhavam || 3 ||
[Analyze grammar]

pararāṣṭrajanānīkatāṇḍavollāsanāravam |
niradhiṣṭhitamātaṅgahayacārapatajjanam || 4 ||
[Analyze grammar]

kavāṭapāṭanoḍḍīnakośotthāravaghargharam |
luṇṭhitāsaṅkhyakauśeyaprāvṛtāribhaṭodbhaṭam || 5 ||
[Analyze grammar]

kṣurikotpāṭitārdrāntramṛtarājagṛhāṅganam |
rājāntaḥpuraviśrāntacaṇḍālaśvapacotkaram || 6 ||
[Analyze grammar]

gṛhāpahṛtabhojyānnabhojanonmukhapāmaram |
sahemabhāracauraughapādāhatarudacchiśu || 7 ||
[Analyze grammar]

apūrvataruṇākrāntakeśāntaḥpurikāṅganam |
caurahastacyutānargharatnadanturamārgadik || 8 ||
[Analyze grammar]

hayebharathasaṅghaṭṭavyagrasāmantamaṇḍalam |
abhiṣekodyamādeśaparamantripurassaram || 9 ||
[Analyze grammar]

rājadhānīvinirmāṇasānusthasthapatīśvaram |
kūpavātāyanaśvabhranipatadrājavallabham || 10 ||
[Analyze grammar]

jayaśabdaśatodghoṣasindhurājanyanirbharam |
asaṅkhyanijarājaughavṛtasindhukṛtasthitim || 11 ||
[Analyze grammar]

grāmāntarasamākrāntavidravadrājavallabham |
maṇḍalāntarasañjātanagaragrāmaluṇṭhanam || 12 ||
[Analyze grammar]

anantacauryamaukharyaruddhamārgagamāgamam |
mahānubhāvavaidhuryasanīhāradinātapam || 13 ||
[Analyze grammar]

mṛtabandhujanākrandair śrutatūryaravairapi |
hayebharathaśabdaiśca piṇḍagrāhyaghanadhvani || 14 ||
[Analyze grammar]

sindhudevo jayatyekacchattrabhūmaṇḍalādhipaḥ |
ityanantaramāremurbheryaḥ pratipuraṃ tadā || 15 ||
[Analyze grammar]

rājadhānīṃ viveśātha sindhuruddhatakandharaḥ |
prajāḥ sraṣṭuṃ yugasyānte manurjagadivāparaḥ || 16 ||
[Analyze grammar]

pravṛttā daśadigbhyo'tha praveṣṭuṃ saindhavaṃ puram |
narāḥ karihayāgārai ratnapūrā ivāmbhudhim || 17 ||
[Analyze grammar]

nibandhanāni cihnāni śāsanāni diśāṃ prati |
kṣaṇaṃ niveśayāmāsurmaṇḍalaṃ prati mantriṇaḥ || 18 ||
[Analyze grammar]

udabhūdacireṇaiva deśe deśe pure pure |
jīvite maraṇe māne niyamo yamato yathā || 19 ||
[Analyze grammar]

atha śemurnimeṣeṇa deśopaplavavibhramāḥ |
praśāntotpātapavanāḥ padārthāvṛttayo yathā || 20 ||
[Analyze grammar]

saumyatāmājagāmāśu deśo daśadiganvitaḥ |
kṣīrodaḥ kṣubhitāvarto drāgivodvṛttamandaraḥ || 21 ||
[Analyze grammar]

vavuralakacayānvilolayanto mukhakamalālimukhāni saindhavīnām |
jalalavavalanākulāḥ samīrā aśivaguṇā iva sarvataḥ kṣaṇena || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 51

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: