Moksopaya [sanskrit]

192,019 words | ISBN-10: 8120831470 | ISBN-13: 9788120831476

This Sanskrit edition of the Moksopaya. It is a large philosophical text dealing with “the science of liberation”. Similar to the Yoga-vasistha in content, the Mokshopaya-shastra was likely its predecessor, said to contain 30,000 shlokas (metrical verses). One of the core philosophies of the texts teaches the non-existence of cognitive objects; while holding such a view leads to an attitude of dispassion towards worldly matters.

līlopākhyāne svapnapuruṣasatyatvanirūpaṇaṃ nāma sargaḥ |
tricatvāriṃśattamaḥ sargaḥ |
sarasvatī |
asmin raṇavare rājanmṛtavyaṃ bhavatādhunā |
prāptavyaṃ prāktanaṃ rājyametatpratyakṣameva me || 1 ||
[Analyze grammar]

kumāryā mantriṇā caiva tvayā ca prāktanaṃ puram |
āgantavyaṃ śavībhūtaṃ prāptavyaṃ taccharīrakam || 2 ||
[Analyze grammar]

āvāṃ yāvo yathāyātaṃ vātarūpeṇa ca tvayā |
āgantavyaśca taddeśaḥ kumāryā mantriṇāpi ca || 3 ||
[Analyze grammar]

anyaiva gatiraśvasya gatiranyā kharoṣṭrayoḥ |
madaklinnakapolasya gatiranyaiva dantinaḥ || 4 ||
[Analyze grammar]

prastuteti kathā yāvanmitho madhurabhāṣiṇoḥ |
tāvadpraviśya sambhrānta uvācordhvaṃ sthito naraḥ || 5 ||
[Analyze grammar]

deva sāyakacakrāsigadāparighavṛṣṭimat |
mahatparabalaṃ prāptamekārṇava ivoddhataḥ || 6 ||
[Analyze grammar]

kalpakālāniloddhūtakulācalaśilopamaḥ |
gadāśaktibhusuṇḍīnāṃ vṛṣṭīnmuñcati vṛṣṭivat || 7 ||
[Analyze grammar]

nagare nagasaṅkāśe lagno'gnirvyāptadiktaṭaḥ |
dahaṃścaṭacaṭāsphoṭaiḥ pātayatyuttamāḥ purīḥ || 8 ||
[Analyze grammar]

kalpāmbudaghaṭātulyā vyomni dhūmamahādrayaḥ |
balātproḍḍayanaṃ kartuṃ pravṛttā garuḍā iva || 9 ||
[Analyze grammar]

vasiṣṭhaḥ |
sasambhramaṃ vadantyevaṃ puruṣe paruṣārave |
udabhūtpūrayannāśā bahiḥ kolāhalo mahān || 10 ||
[Analyze grammar]

balādākṛṣṭakarṇānāṃ dhanuṣāṃ śaravarṣiṇām |
bṛhatāṃ mattamattānāṃ kuñjarāṇāṃ tarasvinām || 11 ||
[Analyze grammar]

pure caṭacaṭāsphoṭairvellatāṃ jātavedasām |
paurāṇāṃ dagdhadārāṇāṃ mahāhalahalāravaiḥ || 12 ||
[Analyze grammar]

taratāmagnikhaṇḍānāṃ ṣvakkārakaṭhināravam |
jvalantīnāṃ parispandāddhvagadhvagiti cārciṣām || 13 ||
[Analyze grammar]

atha vātāyanāddevyau mantrī rājā vidūrathaḥ |
dadṛśuḥ pronnamannādaṃ mahāniśi mahāpuram || 14 ||
[Analyze grammar]

pralayānilasaṅkṣubdhapūrṇaikārṇavaraṃhasā |
pūrṇaṃ parabalenograhetimeghataraṅgiṇā || 15 ||
[Analyze grammar]

kalpāntavahnivigalandehabhūdharabhāsuraiḥ |
dahyamānaṃ mahājvālājālairambarapūrakaiḥ || 16 ||
[Analyze grammar]

muṣṭigrāhyamahāmeghagarjasantarjanorjitaiḥ |
ghoraṃ kalakalārāvairmāṃsalairmantrijalpitaiḥ || 17 ||
[Analyze grammar]

puṣkarāvartasaṅkāśadhūmābhrapihitāmbaram |
proḍḍīnahemābhranibhajvālāpuñjairnirantaram || 18 ||
[Analyze grammar]

taradulmukakhaṇḍoghatārātaralitāmbaram |
anyo'nyadehasadmaughaprajvalajjvālanākulam || 19 ||
[Analyze grammar]

hatasainyapurāpātadhūtāṅgārābhrakoṭaram |
karkaśākrandanirdagdhalokapūrogragarjitam || 20 ||
[Analyze grammar]

kṛśānukaṇanārācanirantaratarāmbaram |
bṛhadagniśikhājālaluṭhaddagdhapurotkaram || 21 ||
[Analyze grammar]

raṇaddviradasaṅghaṭṭakuṭṭitodbhaṭasadbhaṭam |
vidravattaskaracchedamārgakīrṇamahādhanam || 22 ||
[Analyze grammar]

aṅgārarāśinipatannaranāryugrarodanam |
sphuṭaccaṭacaṭāśabdapraluṭhatpluṣṭakāṣṭakam || 23 ||
[Analyze grammar]

vipulālātacakraughaśatasūryanabhastalam |
aṅgāraśikharākīrṇasamastavasudhātalam || 24 ||
[Analyze grammar]

dagdhāgnikāṣṭhakreṅkāraraṇajjvalanavaiṇikam |
dagdhajantuparākrandarudatsakalasairibham || 25 ||
[Analyze grammar]

paṭaviśrāntarājastrīvṛddhotsannahṛtāśanam |
sakalagrasanārambhasodyogāgnimahāśikham || 26 ||
[Analyze grammar]

kaṭacchākkāradukkārakaṭhināgniraṇadgṛham |
anantajantubhojyānnavahnimuktendhanaspṛham || 27 ||
[Analyze grammar]

atha śuśrāva tatrāsau giro rājā vidūrathaḥ |
yodhānāṃ dahyamānānāṃ paśyatāmabhidhāvatām || 28 ||
[Analyze grammar]

hā mattamarudūrdhvasthānaṅgāragṛhapādapān |
raṇatkhagavaralīnajvalanānpātayan sthitaḥ || 29 ||
[Analyze grammar]

hā khaḍgadhārā prāleyaśītā deheṣu dantinām |
lagnā manassu mahatāmiva vijñānasūktayaḥ || 30 ||
[Analyze grammar]

hā tāta hetayo lagnāstaruṇīkavarītṛṇe |
jvalanti śuṣkaparṇaughā iva vīrānaleritāḥ || 31 ||
[Analyze grammar]

āvartavartinī dīrghā vahatyūrdhvaṃ taraṅginī |
paśyeyaṃ dhūmayamunā vyomagaṅgāṃ pradhāvati || 32 ||
[Analyze grammar]

vahadulmukakāṣṭaurdhvagāminī dhūmanimnagā |
vaimānikānandhayati paśyāgnikaṇabudbudā || 33 ||
[Analyze grammar]

asya mātā pitā bhrātā jāmātā tanayaḥ sutā |
asmin sadmani nirdagdhā dagdhaiṣāmantamicchati || 34 ||
[Analyze grammar]

hā hā hā gaccha bhośśīghrametadaṅgāramandiram |
itaḥ pravṛttaṃ patituṃ sumerośśikharaṃ yathā || 35 ||
[Analyze grammar]

aho śaraśilāśaktikuntaprāsāsihetayaḥ |
jvālāsandhyabhrapaṭalaṃ viśanti śalabhā iva || 36 ||
[Analyze grammar]

hetipravāhā jvalanaṃ nabhaḥ sarve viśantyaho |
vaḍavānalamujjvālamarṇaḥpūrā ivārṇavāt || 37 ||
[Analyze grammar]

dhūmāyante mahābhrāṇi jvālāśikharakoṭiṣu |
sarasānyapi śuṣyanti hṛdayānīva rāginām || 38 ||
[Analyze grammar]

ālānatvaruṣaivaitā dantibhirvṛkṣapaṅktayaḥ |
sphuṭatkaṭakaṭārāvaṃ pātyante kṛtapītkṛtaiḥ || 39 ||
[Analyze grammar]

pluṣṭapuṣpaphalaskandhagandhaśrīkā gṛhadrumāḥ |
gatā nirdagdhasarvasvā gṛhasthā iva dīnatām || 40 ||
[Analyze grammar]

mātāpitṛvinirmuktā bālakāstimirāvalīḥ |
mathnanto'ṅgeṣu rathyāsu kuḍyapātena hā hatāḥ || 41 ||
[Analyze grammar]

vata vidrāvitāndhasya kariṇo raṇamūrdhani |
patadaṅgārakāgārabhāriṇaḥ kaṭukūjitam || 42 ||
[Analyze grammar]

hā kaṣṭhamasinirbhinnaskandhe sannadṛḍholmuke |
patito yantrapāṣāṇaḥ puruṣasyāśaniryathā || 43 ||
[Analyze grammar]

gavāśvamahiṣājoṣṭraśvaśṛgālavṛkairaho |
ghoro raṇa ihārabdho mārgarodhaka ākulaiḥ || 44 ||
[Analyze grammar]

paṭaiḥ paṭapaṭāśabdairjvalajjvālālimārutaiḥ |
ākrandinyaḥ striyo yānti sthalapadmācitā iva || 45 ||
[Analyze grammar]

strīṇāṃ jvālālavāḥ paśya lihantyalakavallarīḥ |
kurvanto'śokapuṣpābhāṃ karabhā iva pannagīḥ || 46 ||
[Analyze grammar]

hā hā hariṇaśāvākṣyāḥ pakṣmalekṣaṇapakṣmasu |
kuśāgreṣviva viśrāntimeti kārṣāṇavī śikhā || 47 ||
[Analyze grammar]

dahyamāno'pi niryāti na kalatraṃ vinā naraḥ |
aho bata durucchedāḥ prāṇināṃ snehavāgurāḥ || 48 ||
[Analyze grammar]

karī rabhasanirbhinnajvaladaṅgārapādapaiḥ |
pluṣṭapuṣkarakaḥ kopānmathnātyutpuṣkaraṃ saraḥ || 49 ||
[Analyze grammar]

dhūmo'mbudapadaṃ prāpya lolālātataḍillatam |
jvaladaṅgāranārācanikaraṃ parivarṣati || 50 ||
[Analyze grammar]

iha dhūmaḥ sphuradvahnikaṇa āvartavṛttimān |
sthita āpīḍavānvyomni ratnapūra ivāmbare || 51 ||
[Analyze grammar]

gauramambaramābhāti jvālāśikharatejasā |
mṛtyorivotsave dattaḥ kuṅkumāṅkaḥ kadarthakaḥ || 52 ||
[Analyze grammar]

aho nu viṣamaṃ vairaṃ vartate vṛttivarjitam |
hriyante rājanāryo'pi varavīrairudāyudhaiḥ || 53 ||
[Analyze grammar]

lolasragdāmakusumairmārgaprakarakārikāḥ |
ardhanirdagdhakavarīkīrṇavakṣassthalāmbarāḥ || 54 ||
[Analyze grammar]

ālolāmbarasaṃlakṣyanitambajaghanasthalāḥ |
patanmāṇikyavalayā valitāvanimaṇḍalāḥ || 55 ||
[Analyze grammar]

chinnahāralatājālavikīrṇāmalamauktikāḥ |
dṛṣṭādṛṣṭastanaśroṇipārśvodyatkanakaprabhāḥ || 56 ||
[Analyze grammar]

kurarīkarkaśākrandamandīkṛtaraṇāravāḥ |
dhārāpātyasrunārācabhinnapārśvasthacetanāḥ || 57 ||
[Analyze grammar]

raktakardamabāṣpāmbuklinnagrathitavāsasaḥ |
bhujamūlārpitabhujairnīyamānā balānnṛbhiḥ || 58 ||
[Analyze grammar]

ka ivāsmatparitrātā syādityādīnavīkṣitaiḥ |
utpalairiva varṣadbhiḥ pariroditasainikāḥ || 59 ||
[Analyze grammar]

mṛṇālakomalācchorumūlajālaiḥ sunirmalaiḥ |
svacchāmbaratalālakṣyairākāśanalinīnibhāḥ || 60 ||
[Analyze grammar]

ālolamālyavasanābharaṇāṅgarāgā īrṣyākulānanacalālakavallarīkāḥ |
ānandasundaraniraṅkuśamathyamānātkāmārṇavātsamuditā iva rājalakṣmyaḥ || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Moksopaya Chapter 43

Cover of edition (2008)

The Yogavasistha of Valmiki
by Vasudeva Laxmana Sharma Pansikar (2008)

With the Commentary Vasistha Maharamayana Tatparyaprakasa (Volume I and II): Sanskrit Only; [Motilal Banarsidass Publishers Pvt. Ltd.]

Buy now!
Like what you read? Consider supporting this website: